Occurrences

Kauśikasūtra
Kāṭhakasaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Skandapurāṇa
Tantrāloka
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 5, 2, 8.0 namas te astu yas te pṛthu stanayitnur ity aśaniyuktam apādāya //
Kāṭhakasaṃhitā
KS, 8, 2, 69.0 yad vṛkṣasyāśanihatasya bhavati //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 12.12 yad aśanihatasya vṛkṣasya sambhāro bhavati /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
VārŚS, 2, 1, 1, 49.1 vaiśyasya rājanyabandhor vā śira āharatīṣuhatasyāśanihatasya vā //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
Buddhacarita
BCar, 2, 7.2 vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ //
BCar, 13, 45.1 bhūtvāpare vāridharā bṛhantaḥ savidyutaḥ sāśanicaṇḍaghoṣāḥ /
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Mahābhārata
MBh, 1, 20, 14.11 mahāśanisphuritasamasvanena te /
MBh, 1, 24, 12.2 tadā nipatyāśanicaṇḍavikramaḥ /
MBh, 1, 40, 4.2 bhayāt parityajya diśaḥ prapedire papāta taccāśanitāḍitaṃ yathā //
MBh, 1, 151, 13.21 uvācāśaniśabdena dhvaninā bhīṣayann iva /
MBh, 1, 151, 13.30 darśayan rakṣase dantān prajahāsāśanisvanaḥ //
MBh, 1, 212, 1.106 śrutvā cāśaninirghoṣaṃ keśavenāpi dhīmatā /
MBh, 1, 216, 25.1 varuṇaśca dadau tasmai gadām aśaniniḥsvanām /
MBh, 1, 218, 14.3 tato 'śanimuco ghorāṃstaḍitstanitaniḥsvanān //
MBh, 1, 218, 16.1 tenendrāśanimeghānāṃ vīryaujastadvināśitam /
MBh, 3, 13, 94.1 indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham /
MBh, 3, 40, 13.2 pramumocāśaniprakhyaṃ śaram agniśikhopamam //
MBh, 3, 40, 15.1 yathāśaniviniṣpeṣo vajrasyeva ca parvate /
MBh, 3, 40, 44.1 tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ /
MBh, 3, 79, 15.1 yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ /
MBh, 3, 146, 60.3 āsphoṭayata lāṅgūlam indrāśanisamasvanam //
MBh, 3, 167, 27.1 indrāśanisamasparśair vegavadbhir ajihmagaiḥ /
MBh, 3, 170, 49.1 arkajvalanatejobhir vajrāśanisamaprabhaiḥ /
MBh, 3, 225, 20.2 na śeṣayetāṃ yudhi śatrusenāṃ śarān kirantāvaśaniprakāśān //
MBh, 3, 270, 4.1 patantyā sa tayā vegād rākṣaso 'śaninādayā /
MBh, 3, 271, 17.2 mahāśanivinirdagdhaḥ pādapo 'ṅkuravān iva //
MBh, 3, 274, 19.2 śūlam indrāśaniprakhyaṃ brahmadaṇḍam ivodyatam //
MBh, 4, 43, 12.1 indrāśanisamasparśaṃ mahendrasamatejasam /
MBh, 4, 48, 5.2 utkarṣati dhanuḥśreṣṭhaṃ gāṇḍīvam aśanisvanam //
MBh, 4, 49, 22.2 sthitasya bāṇair yudhi nirbibheda gāṇḍīvamuktair aśaniprakāśaiḥ //
MBh, 5, 59, 10.1 bhīṣmadroṇakṛpādīnāṃ bhayād aśanisaṃmitam /
MBh, 5, 59, 14.2 mahāśanisamaḥ śabdaḥ śātravāṇāṃ bhayaṃkaraḥ //
MBh, 5, 82, 5.1 anabhre 'śaninirghoṣaḥ savidyutsamajāyata /
MBh, 5, 149, 25.2 vajrāśanisamasparśān dīptāsyān uragān iva //
MBh, 5, 185, 5.1 indrāśanisamasparśāṃ yamadaṇḍopamaprabhām /
MBh, 6, 3, 32.3 patantyulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ //
MBh, 6, 42, 11.2 jīmūtasyeva nadataḥ śakrāśanisamasvanam //
MBh, 6, 49, 9.2 śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam //
MBh, 6, 56, 21.2 mahāstrabāṇāśanidīptamārgaṃ kirīṭinaṃ śāṃtanavo 'bhyadhāvat //
MBh, 6, 58, 57.1 yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām /
MBh, 6, 59, 16.2 yamadaṇḍopamām ugrām indrāśanisamasvanām /
MBh, 6, 60, 55.2 so 'nadat sumahānādam indrāśanisamasvanam //
MBh, 6, 70, 20.1 taistu muktāñ śaraughāṃstān yamadaṇḍāśaniprabhān /
MBh, 6, 75, 9.2 samādāya śarān ghorānmahāśanisamaprabhān //
MBh, 6, 87, 23.1 visphārya ca mahaccāpam indrāśanisamasvanam /
MBh, 6, 88, 14.1 tam āpatantaṃ samprekṣya bāṇam indrāśaniprabham /
MBh, 6, 90, 2.1 pragṛhya sumahaccāpam indrāśanisamasvanam /
MBh, 6, 90, 31.1 sa visphārya dhanuścitram indrāśanisamasvanam /
MBh, 6, 91, 66.1 sa visphārya mahaccāpam indrāśanisamasvanam /
MBh, 6, 97, 41.1 tam āpatantaṃ vegena śakrāśanisamadyutim /
MBh, 6, 104, 34.1 śakrāśanisamasparśān vimuñcanniśitāñ śarān /
MBh, 6, 112, 98.2 śarair aśanisaṃsparśaistathā sarpaviṣopamaiḥ //
MBh, 6, 114, 55.1 vajrāśanisamasparśāḥ śitāgrāḥ saṃpraveśitāḥ /
MBh, 7, 14, 6.1 saubhadro 'pyaśaniprakhyāṃ pragṛhya mahatīṃ gadām /
MBh, 7, 18, 30.2 petuḥ śakrāśanihatā drumavanta ivācalāḥ //
MBh, 7, 37, 18.2 mahāśanimucaḥ kāle payodasyeva nisvanaḥ //
MBh, 7, 64, 22.1 yathā trasanti bhūtāni sarvāṇyaśaninisvanāt /
MBh, 7, 73, 7.1 śaktikhaḍgāśanidharaṃ krodhavegasamutthitam /
MBh, 7, 78, 10.1 vajrāśanisamā ghorāḥ parakāyāvabhedinaḥ /
MBh, 7, 81, 7.2 pravapanniśitān bāṇānmahendrāśanisaṃnibhān //
MBh, 7, 84, 12.1 sa visphārya dhanur ghoram indrāśanisamasvanam /
MBh, 7, 91, 20.1 vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ /
MBh, 7, 91, 42.2 śālaskandhapratīkāśam indrāśanisamasvanam /
MBh, 7, 93, 5.1 tato 'sya bāṇān aparān indrāśanisamasvanān /
MBh, 7, 94, 14.1 athāsya sūtasya śiro nikṛtya bhallena vajrāśanisaṃnibhena /
MBh, 7, 95, 42.1 vajrāśanisamasparśaiḥ suparvabhir ajihmagaiḥ /
MBh, 7, 106, 43.1 tasya tān aśaniprakhyān iṣūn samaraśobhinaḥ /
MBh, 7, 110, 13.2 udyatāśanivajrasya mahendrasyeva dānavaḥ //
MBh, 7, 121, 30.2 indrāśanisamasparśaṃ divyamantrābhimantritam //
MBh, 7, 129, 26.2 samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ //
MBh, 7, 141, 21.2 śarair avacakartograir drauṇiṃ vajrāśanisvanaiḥ //
MBh, 7, 141, 23.1 tāṃ śastravṛṣṭim atulāṃ vajrāśanisamasvanām /
MBh, 7, 150, 16.1 vāsavāśaninirghoṣaṃ dṛḍhajyam abhivikṣipan /
MBh, 7, 153, 17.1 tato vajranipātāśca sāśanistanayitnavaḥ /
MBh, 7, 154, 29.1 tāṃ śaktipāṣāṇaparaśvadhānāṃ prāsāsivajrāśanimudgarāṇām /
MBh, 7, 154, 36.2 vajraiḥ pinākair aśaniprahāraiś cakraiḥ śataghnyunmathitāśca petuḥ //
MBh, 8, 14, 12.1 dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ /
MBh, 8, 14, 15.1 aṇakaiś ca śilādhautair vajrāśaniviṣopamaiḥ /
MBh, 8, 24, 150.2 vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ //
MBh, 8, 34, 39.1 sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ /
MBh, 8, 54, 23.2 dhanaṃjayasyāśanitulyavegair grastā śarair barhisuvarṇavājaiḥ //
MBh, 8, 57, 11.2 vāsavāśanitulyasya mahaughasyeva māriṣa //
MBh, 8, 57, 60.1 sa roṣapūrṇo 'śanivajrahāṭakair alaṃkṛtaṃ takṣakabhogavarcasam /
MBh, 8, 58, 15.2 alātolkāśaniprakhyās tava sainyaṃ vinirdahan //
MBh, 8, 66, 15.1 harāmbupākhaṇḍalavittagoptṛbhiḥ pinākapāśāśanisāyakottamaiḥ /
MBh, 8, 66, 46.2 indrāśanisamān ghorān asṛjat pāvakopamān //
MBh, 8, 67, 18.1 sahasranetrāśanitulyatejasaṃ samānakravyādam ivātiduḥsaham /
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 23, 55.2 indrāśanisamasparśā gāṇḍīvapreṣitāḥ śarāḥ //
MBh, 9, 24, 2.1 indrāśanisamasparśān aviṣahyānmahaujasaḥ /
MBh, 9, 26, 50.2 indrāśanisamasparśaiḥ samantāt paryavākirat /
MBh, 9, 56, 24.1 indrāśanisamāṃ ghorāṃ yamadaṇḍam ivodyatām /
MBh, 9, 56, 59.1 tato gadāṃ vīrahaṇīm ayasmayīṃ pragṛhya vajrāśanitulyanisvanām /
MBh, 9, 56, 63.2 bibheda caivāśanitulyatejasā gadānipātena śarīrarakṣaṇam //
MBh, 12, 39, 36.2 mahendrāśaninirdagdhaḥ pādapo 'ṅkuravān iva //
MBh, 12, 148, 20.2 lāṅgalāśanikalpo vā bhavatyanyaḥ paraṃtapa //
MBh, 12, 177, 12.1 vāyvagnyaśaniniṣpeṣaiḥ phalapuṣpaṃ viśīryate /
MBh, 14, 78, 27.1 tān sa gāṇḍīvanirmuktān vajrāśanisamaprabhān /
MBh, 14, 92, 5.2 vajrāśanisamaṃ nādam amuñcata viśāṃ pate //
Manusmṛti
ManuS, 1, 38.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
Rāmāyaṇa
Rām, Bā, 38, 18.2 śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ //
Rām, Ār, 6, 19.2 hanyāṃ niśitadhāreṇa śareṇāśanivarcasā //
Rām, Ār, 19, 21.2 viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ //
Rām, Ār, 25, 6.1 vajrāśanisamasparśaṃ paragopuradāraṇam /
Rām, Ār, 27, 15.2 nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān //
Rām, Ār, 29, 28.2 balo vendrāśanihato nipapāta hataḥ kharaḥ //
Rām, Ār, 30, 7.1 devāsuravimardeṣu vajrāśanikṛtavraṇam /
Rām, Ār, 42, 12.2 mārīcasyaiva hṛdayaṃ bibhedāśanisaṃnibhaḥ //
Rām, Ki, 8, 22.1 kaṅkapattrapraticchannā mahendrāśanisaṃnibhāḥ /
Rām, Ki, 12, 18.1 talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ /
Rām, Ki, 30, 35.1 te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam /
Rām, Su, 1, 160.1 vajrāśanisamāghātaiḥ pāvakair upaśobhite /
Rām, Su, 3, 32.1 śaktivṛkṣāyudhāṃścaiva paṭṭiśāśanidhāriṇaḥ /
Rām, Su, 42, 3.2 visphārayāṇo vegena vajrāśanisamasvanam //
Rām, Yu, 33, 29.1 vajrāśanisamasparśo dvivido 'pyaśaniprabham /
Rām, Yu, 33, 30.2 śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ //
Rām, Yu, 34, 29.3 adṛśyo niśitān bāṇānmumocāśanivarcasaḥ //
Rām, Yu, 45, 18.1 madbāṇāśanivegena hatānāṃ tu raṇājire /
Rām, Yu, 47, 18.2 prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ //
Rām, Yu, 47, 37.2 bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ //
Rām, Yu, 47, 38.1 sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ /
Rām, Yu, 47, 97.1 sa lakṣmaṇaścāśu śarāñ śitāgrān mahendravajrāśanitulyavegān /
Rām, Yu, 47, 127.2 sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ pracicheda śaraiḥ supuṅkhaiḥ //
Rām, Yu, 47, 128.1 athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena /
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 53, 13.1 indrāśanisamaṃ bhīmaṃ vajrapratimagauravam /
Rām, Yu, 53, 41.1 ulkāśaniyutā meghā vineduśca sudāruṇāḥ /
Rām, Yu, 55, 43.2 tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena //
Rām, Yu, 55, 121.2 mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya //
Rām, Yu, 55, 122.2 vidhūmavaiśvānaradīptadarśano jagāma śakrāśanitulyavikramaḥ //
Rām, Yu, 69, 1.1 śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam /
Rām, Yu, 73, 3.1 sa tvam indrāśaniprakhyaiḥ śarair avakiran parān /
Rām, Yu, 73, 22.2 muṣṭibhir vajravegaiśca talair aśanisaṃnibhaiḥ //
Rām, Yu, 76, 6.1 śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ /
Rām, Yu, 76, 10.1 yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ /
Rām, Yu, 84, 29.1 mahendrāśanikalpena talenābhihataḥ kṣitau /
Rām, Yu, 86, 21.2 indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat //
Rām, Yu, 88, 23.2 jajvāla sumahāghorā śakrāśanisamaprabhā //
Rām, Yu, 88, 32.1 sā kṣiptā bhīmavegena śakrāśanisamasvanā /
Rām, Yu, 96, 23.2 tad apyaśanisaṃkāśaiśchinnaṃ rāmeṇa sāyakaiḥ //
Rām, Utt, 32, 54.1 yathāśaniravebhyastu jāyate vai pratiśrutiḥ /
Agnipurāṇa
AgniPur, 17, 12.2 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 39.3 viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhaved alpam atiprayuktaḥ /
AHS, Utt., 35, 31.2 marakavyādhidurbhikṣayuddhāśanibhayeṣu ca //
Daśakumāracarita
DKCar, 2, 2, 55.1 sa tu rāgādaśanihata ivodbhrāmyābravīt priye kimetat //
Divyāvadāna
Divyāv, 12, 364.1 tīrthyā hyaśanivarṣeṇa bādhyamānā diśo digbhyo vicalanti //
Harivaṃśa
HV, 1, 34.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
Liṅgapurāṇa
LiPur, 1, 21, 8.2 vaidyutāśanimeghānāṃ garjitaprabhave namaḥ //
LiPur, 1, 70, 248.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
Matsyapurāṇa
MPur, 4, 29.1 vidyuto'śanimeghāṃśca rohitendradhanūṃṣi ca /
MPur, 133, 70.2 vrajati rathavaro 'tibhāsvaro hyaśaninipātapayodaniḥsvanaḥ //
MPur, 148, 89.2 mahāmegharavā nāgā bhīmolkāśanihetayaḥ //
MPur, 149, 7.2 tataḥ prāsāśanigadābhindipālaparaśvadhaiḥ //
MPur, 162, 20.2 vicitrāmaśanīṃ caiva śuṣkārdraṃ cāśanidvayam //
MPur, 162, 33.1 te dānavāḥ pāśagṛhītahastā mahendratulyāśanivajravegāḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 32.1 rājagrāhagṛhīto vā vajrāśanihato 'pi vā /
Suśrutasaṃhitā
Su, Sū., 11, 31.2 viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 29, 34.1 śuṣke 'śanihate 'pattre vallīnaddhe sakaṇṭake /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 38.2 tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata iva bhūmau srastāṅgaḥ svapiti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.9 tadadhikṛtya yad upajāyate śītoṣṇavātavarṣāśanipātādikam /
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 12.1, 1.0 meghāśaniśabdaḥ stanayitnuḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 1.1 sasīkarāmbhodharamattakuñjarastaḍitpatāko 'śaniśabdamardalaḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 4.1 balāhakāścāśaniśabdamardalāḥ surendracāpaṃ dadhatastaḍidguṇam /
Bhāgavatapurāṇa
BhāgPur, 3, 18, 7.2 karāladaṃṣṭro 'śaninisvano 'bravīd gatahriyāṃ kiṃ tv asatāṃ vigarhitam //
BhāgPur, 4, 10, 26.1 ahayo 'śaniniḥśvāsā vamanto 'gniṃ ruṣākṣibhiḥ /
Bhāratamañjarī
BhāMañj, 1, 984.2 hantumabhyāyayau ghoro garjannaśanimeghavat //
BhāMañj, 5, 532.2 abhiṣikte jagatkṛtsnaṃ cakampe sāśanisvanam //
BhāMañj, 6, 457.1 tataḥ śāntanavo rājñāṃ śarairaśanigauravaiḥ /
BhāMañj, 7, 31.2 nināya mṛtyusadanaṃ śarairaśanidāruṇaiḥ //
BhāMañj, 7, 187.2 tataḥ karṇamabhidrutya śarairaśanidāruṇaiḥ //
BhāMañj, 7, 430.2 ityuktvā prāhiṇottasmai gadāmaśanigauravām //
BhāMañj, 7, 466.1 vegātkauravamāyāntaṃ taṃ śastrāśaniduḥsaham /
BhāMañj, 7, 610.2 śareṇāśanitulyena vidārya tamapātayat //
BhāMañj, 8, 15.1 tamabhyetya javāddrauṇirviśikhāśanivarṣiṇam /
BhāMañj, 8, 107.2 karṇaṃ parāṅmukhaṃ cakre śarairaśanidāruṇaiḥ //
BhāMañj, 8, 200.2 prāduścakre vighātāya vajrāśaniśatākulam //
BhāMañj, 9, 38.2 itīva ghaṇṭāpaṭalaiḥ krośantīmaśanisvanām //
BhāMañj, 10, 69.1 tato bhīmaḥ samādhūya gadāmaśaniniḥsvanām /
Garuḍapurāṇa
GarPur, 1, 68, 3.1 paśuvatsa viśastastaiḥ svavākyāśaniyantritaḥ /
Kathāsaritsāgara
KSS, 3, 3, 24.2 akālāśanipātograṃ svavṛttāntaṃ nyavedayat //
KSS, 3, 5, 27.2 dṛṣṭvā duḥkhāśanihato devadāso vyacintayat //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
Skandapurāṇa
SkPur, 7, 15.3 kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata //
SkPur, 8, 33.2 pinākinaṃ daṇḍahastaṃ mudgarāśanipāṇinam //
SkPur, 9, 4.1 namaḥ pinākine caiva namo 'stvaśanidhāriṇe /
Tantrāloka
TĀ, 8, 130.1 pañcāśadūrdhvaṃ vajrāṃkādvaidyuto 'śanivarṣiṇaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 30.1 pādaprahārair aśaniprakāśair unmathya sainyāni niśācarāṇām /
ŚivaPur, Dharmasaṃhitā, 4, 34.2 śastrāstrapāśāśaniśuṣkavṛkṣagirīndratoyāgniripuprahāraiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 60.1 daṃṣṭrāśanivispṛṣṭāśca viśīryante mahādrumāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 28.2 sadhūmāśaninirhrādair vahantīṃ saptadhā tadā //
SkPur (Rkh), Revākhaṇḍa, 16, 4.1 sa visphuliṅgotkaradhūmamiśraṃ maholkavajrāśanivātatulyam /
SkPur (Rkh), Revākhaṇḍa, 16, 5.1 sahasravajrāśanisaṃnibhena tenāṭṭahāsena harodgatena /
SkPur (Rkh), Revākhaṇḍa, 18, 5.2 sagopurāṭṭālakasaṃnikāśāḥ savidyudulkāśanimaṇḍitāntāḥ //