Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Dhanurveda

Aitareyabrāhmaṇa
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 5, 1, 7.0 tān ha smānv evāgacchanti sam eva sṛjyante tān aśvā bhūtvā padbhir apāghnata yad aśvā bhūtvā padbhir apāghnata tad aśvānām aśvatvam //
AB, 5, 1, 7.0 tān ha smānv evāgacchanti sam eva sṛjyante tān aśvā bhūtvā padbhir apāghnata yad aśvā bhūtvā padbhir apāghnata tad aśvānām aśvatvam //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
Aitareyopaniṣad
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Atharvaveda (Paippalāda)
AVP, 1, 2, 4.2 apām uta praśastiṣv aśvā bhavatha vājinaḥ //
AVP, 1, 40, 4.1 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhuvan /
AVP, 4, 31, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ no ratham ivāśvā vājina ā vahantu //
AVP, 5, 21, 8.1 takman na ta ihāśvā na gāvo neha te gṛhāḥ /
AVP, 12, 14, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 4.2 apām uta praśastibhir aśvā bhavatha vājino gāvo bhavatha vājinīḥ //
AVŚ, 2, 26, 3.1 saṃ saṃ sravantu paśavaḥ sam aśvāḥ sam u pūruṣāḥ /
AVŚ, 3, 16, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ me ratham ivāśvā vājina ā vahantu //
AVŚ, 9, 9, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
AVŚ, 11, 2, 9.2 taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ //
AVŚ, 11, 3, 5.1 aśvāḥ kaṇā gāvas taṇḍulā maśakās tuṣāḥ //
AVŚ, 13, 1, 24.1 sūryasyāśvā harayaḥ ketumantaḥ sadā vahanty amṛtāḥ sukhaṃ ratham /
AVŚ, 18, 4, 10.2 aśvā bhūtvā pṛṣṭivāho vahātha yatra devaiḥ sadhamādaṃ madanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 4.2 iha gāvo niṣīdantv ihāśvā iha puruṣāḥ /
BhārGS, 2, 7, 5.12 samaśvā vṛṣaṇaḥ pado na sīsarīdata /
Chāndogyopaniṣad
ChU, 2, 18, 1.4 aśvāḥ pratihāraḥ /
Gopathabrāhmaṇa
GB, 2, 1, 20, 21.0 atho devāśvā vai vājinaḥ //
GB, 2, 1, 20, 22.0 atra devāḥ sāśvā abhīṣṭāḥ prītā bhavanti //
GB, 2, 5, 2, 4.0 yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 9.3 iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
HirGS, 2, 7, 2.17 sam aśvā vṛṣaṇaḥ pado na sīsaridataḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 4.1 pratyavaropyānaḍuhe carmaṇyuttaralomanyupaveśayed iha gāvo niṣīdantvihāśvā iha puruṣāḥ /
Kauśikasūtra
KauśS, 13, 41, 3.4 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhavan /
Kauṣītakibrāhmaṇa
KauṣB, 5, 2, 24.0 devāśvā vai vājinaḥ //
KauṣB, 5, 2, 26.0 atra devāḥ sāśvāḥ prītā bhavanti //
Kaṭhopaniṣad
KaṭhUp, 3, 5.2 tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ //
KaṭhUp, 3, 6.2 tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ //
Kātyāyanaśrautasūtra
KātyŚS, 20, 5, 12.0 aśvāḥ sauvarṇālaṅkārāḥ //
Kāṭhakasaṃhitā
KS, 14, 6, 49.0 apsujā vā aśvāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 1, 3.2 aśvā bhavata vājinaḥ //
MS, 1, 11, 6, 21.0 apsujā vā aśvāḥ //
MS, 2, 3, 3, 11.0 yāvanto 'śvās tāvantaḥ puroḍāśā bhavanti //
MS, 3, 11, 4, 13.1 yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsā āhutāḥ /
MS, 3, 16, 3, 10.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 8, 10.1 tāṃ dṛḍhapuruṣa unmathya prāg vodag vānugupta āgāra ānaḍuhe rohite carmaṇy upaveśayati iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
Taittirīyasaṃhitā
TS, 1, 7, 4, 32.1 ete vai devāśvāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 26, 17.1 yathāśvā rathahīnāḥ syuḥ ratho vāśvair vinā yathā /
VasDhS, 28, 9.1 ajāśvā mukhato medhyā gāvo medhyās tu sarvataḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 77.2 aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 2, 4, 9.2 trayo 'śvā dvau savyaṣṭhṛsārathī te pañca prāṇā yo vai prāṇaḥ sa vātas tad yad etasya karmaṇa eṣā dakṣiṇā tasmāt pañcavātīyaṃ nāma //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
Ṛgveda
ṚV, 1, 38, 12.1 sthirā vaḥ santu nemayo rathā aśvāsa eṣām /
ṚV, 1, 89, 7.1 pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ /
ṚV, 1, 115, 3.1 bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ /
ṚV, 1, 118, 5.2 pari vām aśvā vapuṣaḥ pataṅgā vayo vahantv aruṣā abhīke //
ṚV, 1, 148, 3.2 pra sū nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ //
ṚV, 1, 163, 10.2 haṃsā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ //
ṚV, 1, 164, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
ṚV, 1, 180, 1.1 yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat /
ṚV, 1, 181, 2.1 ā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ /
ṚV, 1, 186, 8.2 pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ //
ṚV, 2, 12, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
ṚV, 2, 34, 4.2 pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣadaḥ //
ṚV, 3, 6, 8.2 ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ //
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ /
ṚV, 3, 26, 6.2 pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṃ vidatheṣu dhīrāḥ //
ṚV, 3, 61, 2.2 ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye //
ṚV, 4, 4, 8.2 svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn //
ṚV, 4, 14, 4.1 ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau /
ṚV, 4, 37, 4.1 pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ /
ṚV, 4, 42, 5.1 māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante /
ṚV, 4, 45, 2.1 ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu /
ṚV, 5, 31, 5.2 anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn //
ṚV, 5, 53, 7.2 syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ //
ṚV, 5, 54, 10.2 na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha //
ṚV, 5, 57, 2.2 svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham //
ṚV, 5, 57, 4.2 piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ //
ṚV, 5, 57, 4.2 piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ //
ṚV, 5, 58, 1.2 ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ //
ṚV, 5, 59, 5.1 aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ /
ṚV, 5, 59, 7.2 aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūṃr acucyavuḥ //
ṚV, 5, 61, 2.1 kva vo 'śvāḥ kvābhīśavaḥ kathaṃ śeka kathā yaya /
ṚV, 5, 62, 4.1 ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk /
ṚV, 5, 65, 3.2 svaśvāsaḥ su cetunā vājāṁ abhi pra dāvane //
ṚV, 5, 75, 6.1 ā vāṃ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ /
ṚV, 6, 6, 4.1 ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ /
ṚV, 6, 24, 6.2 taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ //
ṚV, 6, 29, 2.2 ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ //
ṚV, 6, 37, 3.1 āsasrāṇāsaḥ śavasānam acchendraṃ sucakre rathyāso aśvāḥ /
ṚV, 6, 63, 7.1 ā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu /
ṚV, 6, 69, 4.1 ā vām aśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu /
ṚV, 6, 75, 7.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
ṚV, 7, 18, 1.2 tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ //
ṚV, 7, 41, 6.2 arvācīnaṃ vasuvidam bhagaṃ no ratham ivāśvā vājina ā vahantu //
ṚV, 7, 56, 1.1 ka īṃ vyaktā naraḥ sanīᄆā rudrasya maryā adha svaśvāḥ //
ṚV, 7, 67, 4.2 ā vāṃ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni //
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 75, 6.1 prati dyutānām aruṣāso aśvāś citrā adṛśrann uṣasaṃ vahantaḥ /
ṚV, 7, 78, 4.2 āsthād rathaṃ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti //
ṚV, 7, 97, 6.1 taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti /
ṚV, 8, 1, 9.2 aśvāso ye te vṛṣaṇo raghudruvas tebhir nas tūyam ā gahi //
ṚV, 8, 23, 11.2 aśvā iva vṛṣaṇas taviṣīyavaḥ //
ṚV, 8, 55, 4.2 aśvāso na caṅkramata //
ṚV, 9, 78, 2.2 pūrvīr hi te srutayaḥ santi yātave sahasram aśvā harayaś camūṣadaḥ //
ṚV, 10, 6, 6.1 saṃ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ /
ṚV, 10, 44, 7.1 evaivāpāg apare santu dūḍhyo 'śvā yeṣāṃ duryuja ā yuyujre /
ṚV, 10, 78, 5.1 aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ /
ṚV, 10, 90, 10.1 tasmād aśvā ajāyanta ye ke cobhayādataḥ /
ṚV, 10, 91, 14.1 yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ /
ṚV, 10, 95, 8.2 apa sma mat tarasantī na bhujyus tā atrasan rathaspṛśo nāśvāḥ //
ṚV, 10, 95, 9.2 tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḍayo dandaśānāḥ //
ṚV, 10, 97, 3.2 aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ //
ṚV, 10, 99, 4.2 apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ //
ṚV, 10, 107, 11.1 bhojam aśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartate dakṣiṇāyāḥ /
ṚV, 10, 119, 3.1 un mā pītā ayaṃsata ratham aśvā ivāśavaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 3, 3.1 ye vām aśvāso rathirā vipaścito vātadhrājiṣaḥ suyujo ghṛtaścutaḥ /
ṚVKh, 1, 7, 4.2 yaṃ vāṃ vahanti harito vahiṣṭhā śatam aśvā yadi vā sapta devāḥ //
ṚVKh, 2, 9, 1.1 saṃsravantu marutaḥ sam aśvāḥ sam u pūruṣāḥ /
ṚVKh, 3, 7, 4.2 aśvāso na caṅkṣamata //
Arthaśāstra
ArthaŚ, 10, 2, 4.1 purastān nāyakaḥ madhye kalatraṃ svāmī ca pārśvayor aśvā bāhūtsāraḥ cakrānteṣu hastinaḥ prasāravṛddhir vā paścāt senāpatir yāyānniviśeta //
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Mahābhārata
MBh, 2, 54, 6.1 aṣṭau yaṃ kuraracchāyāḥ sadaśvā rāṣṭrasaṃmatāḥ /
MBh, 3, 71, 3.1 tatas taṃ rathanirghoṣaṃ nalāśvās tatra śuśruvuḥ /
MBh, 3, 255, 25.2 tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ //
MBh, 3, 278, 13.1 bālasyāśvāḥ priyāścāsya karotyaśvāṃśca mṛnmayān /
MBh, 4, 3, 3.2 priyāśca satataṃ me 'śvāḥ kururāja yathā tava /
MBh, 4, 53, 2.1 aśvāḥ śoṇāḥ prakāśante bṛhantaścāruvāhinaḥ /
MBh, 5, 34, 57.1 rathaḥ śarīraṃ puruṣasya rājannātmā niyantendriyāṇyasya cāśvāḥ /
MBh, 5, 45, 5.2 ketumantaṃ vahantyaśvāstaṃ divyam ajaraṃ divi /
MBh, 5, 55, 6.3 arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvajaḥ //
MBh, 5, 55, 12.1 śvetāstasmin vātavegāḥ sadaśvā divyā yuktāścitrarathena dattāḥ /
MBh, 5, 55, 16.1 tulyāścaibhir vayasā vikrameṇa javena caivāpratirūpāḥ sadaśvāḥ /
MBh, 5, 55, 16.2 saubhadrādīn draupadeyān kumārān vahantyaśvā devadattā bṛhantaḥ //
MBh, 5, 92, 23.1 gajāḥ paraḥśatāstatra varāścāśvāḥ sahasraśaḥ /
MBh, 5, 117, 16.2 aśvāścāśramam āsādya tiṣṭhantu mama sarvaśaḥ //
MBh, 5, 157, 18.2 puṣṭāste 'śvā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ //
MBh, 5, 166, 31.2 gāṇḍīvaṃ ca dhanur divyaṃ te cāśvā vātaraṃhasaḥ //
MBh, 6, 20, 16.2 nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe //
MBh, 6, 51, 18.1 tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ /
MBh, 6, 51, 23.1 sāditadhvajanāgāstu hatāśvā rathino bhṛśam /
MBh, 6, 66, 14.3 aśvāśca paryadhāvanta hatārohā diśo daśa //
MBh, 6, 67, 30.2 hatāśvāḥ pṛthivīṃ jagmustatra tatra mahārathāḥ //
MBh, 6, 67, 33.1 adṛśyanta sasūtāśca sāśvāḥ sarathayodhinaḥ /
MBh, 6, 68, 27.1 tasyāśvāḥ pradrutā rājannihate rathasārathau /
MBh, 6, 77, 14.1 nāge nāge rathāḥ sapta sapta cāśvā rathe rathe /
MBh, 6, 82, 3.1 tataḥ sarathanāgāśvāḥ samakampanta sṛñjayāḥ /
MBh, 6, 86, 21.1 prakṣīṇasāyakāḥ śūrā nihatāśvāḥ śramāturāḥ /
MBh, 6, 97, 35.1 tataḥ sarathanāgāśvāḥ putrāstava viśāṃ pate /
MBh, 6, 99, 19.2 vipradrutāśvāḥ samare diśo jagmuḥ samantataḥ //
MBh, 6, 100, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 112, 128.2 pādātāścāpyadṛśyanta sāśvāḥ sahayasādinaḥ //
MBh, 6, 113, 3.1 aśvā nāśvair ayudhyanta na gajā gajayodhibhiḥ /
MBh, 7, 8, 15.1 te ca śoṇā bṛhanto 'śvāḥ saindhavā hemamālinaḥ /
MBh, 7, 14, 34.2 sanāgarathapattyaśvāḥ samakampanta māriṣa //
MBh, 7, 22, 33.2 pārāvatasavarṇāśvā dhṛṣṭadyumnam udāvahan //
MBh, 7, 22, 48.1 śabalāstu bṛhanto 'śvā dāntā jāmbūnadasrajaḥ /
MBh, 7, 22, 50.2 aśvāḥ śaśāṅkasadṛśāścandradevam udāvahan //
MBh, 7, 31, 71.1 aśvair aśvā gajair nāgā rathino rathibhiḥ saha /
MBh, 7, 42, 2.2 vikurvāṇā bṛhanto 'śvāḥ śvasanopamaraṃhasaḥ //
MBh, 7, 73, 17.1 ubhayostau rathau rājaṃste cāśvāstau ca sārathī /
MBh, 7, 75, 32.2 tūrṇāt tūrṇataraṃ hyaśvāste 'vahan vātaraṃhasaḥ //
MBh, 7, 101, 66.1 tasya sūte hate te 'śvā ratham ādāya vidrutāḥ /
MBh, 7, 161, 19.1 hatāśvā hatasūtāśca niśceṣṭā rathinastadā /
MBh, 7, 163, 4.1 yadā tvasaṃgṛhītatvāt prayāntyaśvā yathāsukham /
MBh, 8, 8, 2.1 tato gajā rathāś cāśvāḥ pattayaś ca mahāhave /
MBh, 8, 13, 22.1 gajā rathāśvāḥ puruṣāś ca saṃghaśaḥ parasparaghnāḥ paripetur āhave /
MBh, 8, 16, 32.2 narā naravaraiḥ petur aśvāś cāśvaiḥ sahasraśaḥ //
MBh, 8, 22, 59.3 sopāsaṅgā rathāḥ sāśvā anuyāsyanti sūtaja //
MBh, 8, 31, 44.1 sitāś cāśvāḥ samāyuktās tava karṇa mahārathe /
MBh, 8, 39, 24.1 tasyāśvāḥ pradrutāḥ saṃkhye patite rathasārathau /
MBh, 8, 59, 6.1 tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama /
MBh, 8, 59, 16.2 aśvāś ca paryadhāvanta hatārohā diśo daśa //
MBh, 8, 62, 32.2 pavanadhutapatākā hrādino valgitāśvā varapuruṣaniyattās te rathāḥ śīghram īyuḥ //
MBh, 9, 12, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 9, 23, 9.1 jahi rājan rathānīkam aśvāḥ sarve jitā mayā /
MBh, 12, 29, 60.1 sahasram aśvā ekaikaṃ hastinaṃ pṛṣṭhato 'nvayuḥ /
MBh, 12, 29, 101.1 rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ /
MBh, 12, 92, 10.1 hastino 'śvāśca gāvaścāpyuṣṭrāśvataragardabhāḥ /
MBh, 12, 121, 43.1 hastino 'śvā rathāḥ pattir nāvo viṣṭistathaiva ca /
MBh, 13, 61, 86.1 śaṅkhaṃ bhadrāsanaṃ chatraṃ varāśvā varavāraṇāḥ /
Rāmāyaṇa
Rām, Ay, 53, 1.1 mama tv aśvā nivṛttasya na prāvartanta vartmani /
Rām, Ay, 85, 60.1 kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ /
Rām, Su, 42, 16.2 na dhanur na ratho nāśvāstatrādṛśyanta neṣavaḥ //
Rām, Yu, 4, 36.2 tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ //
Rām, Yu, 81, 31.1 te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ /
Rām, Yu, 82, 23.1 rathāścāśvāśca nāgāśca hatāḥ śatasahasraśaḥ /
Rām, Utt, 7, 12.1 na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan /
Rām, Utt, 7, 26.2 cicheda yantur aśvāśca bhrāntāstasya tu rakṣasaḥ //
Rām, Utt, 23, 34.1 te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ /
Agnipurāṇa
AgniPur, 19, 15.2 aśvāścoṣṭrāś ca tāmrāyā aruṇo garuḍas tathā //
Amarakośa
AKośa, 1, 34.2 aśvāśca śaibyasugrīvameghapuṣpabalāhakāḥ //
Divyāvadāna
Divyāv, 1, 69.0 balaseno nāma gṛhapatiḥ saṃlakṣayati kīdṛśena yānena śroṇaḥ koṭikarṇo yāsyati sa saṃlakṣayati saced hastibhiḥ hastinaḥ sukumārā durbharāśca aśvā api sukumārā durbharāśca gardabhāḥ smṛtimantaḥ sukumārāśca //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Kirātārjunīya
Kir, 5, 50.1 mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim /
Kumārasaṃbhava
KumSaṃ, 6, 39.1 jitasiṃhabhayā nāgā yatrāśvā bilayonayaḥ /
Matsyapurāṇa
MPur, 42, 24.2 gobhiḥ suvarṇaiśca dhanaiśca mukhyairaśvāḥ sanāgāḥ śataśastvarbudāni //
MPur, 126, 51.2 aśvāstamekavarṇāste vahante śaṅkhavarcasaḥ //
MPur, 127, 9.1 svarbhānostu yathāṣṭāśvāḥ kṛṣṇā vai vātaraṃhasaḥ /
MPur, 127, 11.1 tataḥ ketumatastvaśvā aṣṭau te vātaraṃhasaḥ /
MPur, 133, 54.1 ārohati rathaṃ deve hyaśvā harabharāturāḥ /
MPur, 133, 59.2 vrajanti te'śvā javanāḥ kṣayakāla ivānilāḥ //
MPur, 145, 17.2 gāvo'jāśvāśca vijñeyā hastinaḥ pakṣiṇo mṛgāḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 29.1 adaṇḍyā hastino 'śvāś ca prajāpālā hi te smṛtāḥ /
Viṣṇupurāṇa
ViPur, 1, 11, 18.1 rājāsanaṃ tathā chatraṃ varāśvā varavāraṇāḥ /
ViPur, 1, 12, 62.2 tvatto yajūṃṣy ajāyanta tvatto 'śvāś caikatodataḥ //
ViPur, 2, 12, 3.1 arkasyeva hi tasyāśvāḥ sakṛdyuktā vahanti te /
ViPur, 2, 12, 23.1 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ /
ViPur, 4, 13, 95.2 atra hi bhūbhāge dṛṣṭadoṣāḥ sabhayā ato naite 'śvā bhavatemaṃ bhūmibhāgam ullaṅghanīyāḥ //
Bhāratamañjarī
BhāMañj, 1, 21.1 ratho gajo narāḥ pañca trayo 'śvāḥ pattirucyate /
Garuḍapurāṇa
GarPur, 1, 58, 30.2 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ //
Hitopadeśa
Hitop, 3, 73.1 pārśvayor ubhayor aśvā aśvānāṃ pārśvato rathāḥ /
Dhanurveda
DhanV, 1, 204.2 aśvāścatuḥkoṭimitā lakṣaṃ caikādaśaiva tu //