Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mahācīnatantra
Narmamālā
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 8.1 endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ //
Aitareyabrāhmaṇa
AB, 1, 30, 25.0 astabhnād dyām asuro viśvavedā iti vāruṇyā paridadhāti //
Atharvaprāyaścittāni
AVPr, 3, 1, 12.0 asuraḥ krītaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 9, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVŚ, 4, 15, 12.1 apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīr apaḥ sṛja /
AVŚ, 5, 27, 1.2 dyumattamā supratīkaḥ sasūnus tanūnapād asuro bhūripāṇiḥ //
AVŚ, 8, 6, 5.1 yaḥ kṛṣṇaḥ keśy asura stambaja uta tuṇḍikaḥ /
AVŚ, 18, 1, 23.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 28.2 prāhlādir ha vai kapilo nāmāsura āsa /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 4.2 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī suketunā //
Gopathabrāhmaṇa
GB, 2, 4, 15, 6.0 astabhnād dyām asuro viśvavedā iti vāruṇaṃ sāṃśaṃsikam //
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
Kāṭhakasaṃhitā
KS, 8, 12, 31.0 yo brāhmaṇo vā vaiśyo vā puṣṭo 'sura iva syāt tasya gṛhād āharet //
Maitrāyaṇīsaṃhitā
MS, 2, 12, 6, 2.1 tanūnapād asuro viśvavedā devo devebhyo devayānān /
Mānavagṛhyasūtra
MānGS, 2, 15, 6.6 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā /
Pañcaviṃśabrāhmaṇa
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
Taittirīyasaṃhitā
TS, 1, 3, 14, 1.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 55.2 asuraḥ paṇyamānaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 5.1 nainaṃ rakṣo na piśāco hinasti na jambhako nāpy asuro na yakṣaḥ /
Ṛgveda
ṚV, 1, 35, 7.1 vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ /
ṚV, 1, 35, 10.1 hiraṇyahasto asuraḥ sunīthaḥ sumṛḍīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 54, 3.2 bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ //
ṚV, 1, 131, 1.1 indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ /
ṚV, 2, 1, 6.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
ṚV, 3, 3, 4.1 pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām /
ṚV, 5, 15, 1.2 ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ //
ṚV, 5, 27, 1.1 anasvantā satpatir māmahe me gāvā cetiṣṭho asuro maghonaḥ /
ṚV, 5, 42, 1.2 pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ //
ṚV, 5, 51, 11.2 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā //
ṚV, 5, 83, 6.2 arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ //
ṚV, 7, 30, 3.2 ny agniḥ sīdad asuro na hotā huvāno atra subhagāya devān //
ṚV, 7, 56, 24.1 asme vīro marutaḥ śuṣmy astu janānāṃ yo asuro vidhartā /
ṚV, 8, 19, 23.2 asura iva nirṇijam //
ṚV, 8, 42, 1.1 astabhnād dyām asuro viśvavedā amimīta varimāṇam pṛthivyāḥ /
ṚV, 9, 73, 1.2 trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan //
ṚV, 9, 74, 7.1 śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṁ asuro veda bhūmanaḥ /
ṚV, 10, 11, 6.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
ṚV, 10, 74, 2.1 hava eṣām asuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām /
Aṣṭasāhasrikā
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
Mahābhārata
MBh, 1, 59, 20.2 baleśca prathitaḥ putro bāṇo nāma mahāsuraḥ /
MBh, 1, 59, 24.2 aśvagrīvaśca sūkṣmaśca tuhuṇḍaśca mahāsuraḥ //
MBh, 1, 59, 28.2 vātāpiḥ śatrutapanaḥ śaṭhaścaiva mahāsuraḥ //
MBh, 1, 59, 32.2 vikṣaro balavīrau ca vṛtraścaiva mahāsuraḥ //
MBh, 1, 61, 13.1 svarbhānur iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 14.1 yastvaśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ /
MBh, 1, 61, 16.1 vṛṣaparveti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 18.1 aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ /
MBh, 1, 61, 22.1 ekacakra iti khyāta āsīd yastu mahāsuraḥ /
MBh, 1, 61, 23.1 virūpākṣastu daiteyaścitrayodhī mahāsuraḥ /
MBh, 1, 61, 28.1 śarabho nāma yasteṣāṃ daiteyānāṃ mahāsuraḥ /
MBh, 1, 61, 28.3 kāpathastu mahāvīryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 28.5 krathastu rājan rājarṣiḥ kṣitau jajñe mahāsuraḥ /
MBh, 1, 61, 32.1 gaviṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ /
MBh, 1, 61, 33.1 mayūra iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 35.1 candrahanteti yasteṣāṃ kīrtitaḥ pravaro 'suraḥ /
MBh, 1, 61, 36.1 vināśanastu candrasya ya ākhyāto mahāsuraḥ /
MBh, 1, 61, 39.1 anāyuṣastu putrāṇāṃ caturṇāṃ pravaro 'suraḥ /
MBh, 1, 61, 40.1 dvitīyo vikṣarādyastu narādhipa mahāsuraḥ /
MBh, 1, 61, 42.1 vṛtra ityabhivikhyāto yastu rājan mahāsuraḥ /
MBh, 1, 61, 43.1 krodhahanteti yastasya babhūvāvarajo 'suraḥ /
MBh, 1, 61, 46.2 aṣṭānāṃ pravarasteṣāṃ kāleyānāṃ mahāsuraḥ //
MBh, 1, 61, 48.1 tṛtīyastu mahārāja mahābāhur mahāsuraḥ /
MBh, 1, 61, 50.1 pañcamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ /
MBh, 1, 61, 51.1 ṣaṣṭhastu matimān yo vai teṣām āsīn mahāsuraḥ /
MBh, 1, 61, 51.3 saptamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ //
MBh, 1, 61, 53.5 krathanastu mahāvīryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 53.7 asurāṇāṃ tu yaḥ sūryaḥ śrīmān rājan mahāsuraḥ /
MBh, 2, 0, 1.10 rakṣitaḥ pāṇḍavā [... au2 Zeichenjh] mayo nāma mahāsuraḥ /
MBh, 2, 3, 7.3 ityuktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam //
MBh, 2, 3, 16.5 tad agṛhṇānmayastatra gatvā sarvaṃ mahāsuraḥ //
MBh, 2, 3, 17.1 tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām /
MBh, 2, 21, 8.2 pratyudyayau mahātejāḥ śakraṃ balir ivāsuraḥ //
MBh, 3, 94, 6.2 cukrodha so 'suras tasya brāhmaṇasya tato bhṛśam //
MBh, 3, 94, 9.1 tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ /
MBh, 3, 97, 6.2 bhuktavatyasura āhvānam akarot tasya ilvalaḥ //
MBh, 3, 99, 14.1 sa śakravajrābhihataḥ papāta mahāsuraḥ kāñcanamālyadhārī /
MBh, 3, 100, 21.1 avadhyaḥ sarvabhūtānāṃ baliścāpi mahāsuraḥ /
MBh, 3, 100, 22.1 asuraśca maheṣvāso jambha ityabhiviśrutaḥ /
MBh, 3, 124, 19.2 mado nāma mahāvīryo bṛhatkāyo mahāsuraḥ /
MBh, 3, 192, 27.1 utsādanārthaṃ lokānāṃ dhundhur nāma mahāsuraḥ /
MBh, 3, 195, 16.2 tatraiva samadṛśyanta dhundhur yatra mahāsuraḥ //
MBh, 3, 197, 26.2 agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ //
MBh, 3, 213, 18.1 nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ /
MBh, 3, 287, 17.1 amānayan hi mānārhān vātāpiśca mahāsuraḥ /
MBh, 5, 10, 20.2 uvāca tāṃstadā sarvān praṇamya śirasāsuraḥ //
MBh, 5, 16, 14.1 mahāsuro hataḥ śakra namucir dāruṇastvayā /
MBh, 5, 16, 20.1 kiṃ kāryam avaśiṣṭaṃ vo hatastvāṣṭro mahāsuraḥ /
MBh, 5, 97, 3.1 atrāsuro 'gniḥ satataṃ dīpyate vāribhojanaḥ /
MBh, 9, 30, 9.1 kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ /
MBh, 12, 3, 19.1 so 'bravīd aham āsaṃ prāg gṛtso nāma mahāsuraḥ /
MBh, 12, 3, 24.1 evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ /
MBh, 12, 139, 67.2 agastyenāsuro jagdho vātāpiḥ kṣudhitena vai /
MBh, 12, 200, 14.2 tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ //
MBh, 12, 218, 17.2 naiva devo na gandharvo nāsuro na ca rākṣasaḥ /
MBh, 12, 273, 6.1 amānuṣam atho nādaṃ sa mumoca mahāsuraḥ /
MBh, 12, 273, 60.1 evaṃ śakreṇa kauravya buddhisaukṣmyānmahāsuraḥ /
MBh, 12, 274, 57.2 dāritaśca sa vajreṇa mahāyogī mahāsuraḥ /
MBh, 12, 326, 74.1 virocanasya balavān baliḥ putro mahāsuraḥ /
MBh, 12, 326, 89.2 bhaviṣyatyasuraḥ sphīto bhūmipālo girivraje /
MBh, 12, 351, 1.2 naiṣa devo 'nilasakho nāsuro na ca pannagaḥ /
MBh, 13, 14, 58.1 tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ /
MBh, 13, 83, 54.2 asurastārako nāma tena saṃtāpitā bhṛśam //
MBh, 13, 84, 1.2 asurastārako nāma tvayā dattavaraḥ prabho /
MBh, 13, 84, 48.2 asurastārako nāma brahmaṇo varadarpitaḥ /
MBh, 13, 84, 55.2 gaṅgāyām asuraḥ kaścid bhairavaṃ nādam utsṛjat //
Rāmāyaṇa
Rām, Ay, 9, 11.1 sa śambara iti khyātaḥ śatamāyo mahāsuraḥ /
Rām, Ār, 10, 59.2 anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ //
Rām, Ki, 9, 9.2 asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam //
Rām, Ki, 9, 11.2 praviveśāsuro vegād āvām āsādya viṣṭhitau //
Rām, Ki, 10, 9.1 viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ /
Rām, Ki, 10, 15.2 nihataś ca mayā tatra so 'suro bandhubhiḥ saha //
Rām, Ki, 47, 20.1 asuro nyapatad bhūmau paryasta iva parvataḥ /
Rām, Su, 49, 25.1 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ /
Rām, Yu, 49, 7.1 ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ /
Rām, Utt, 53, 3.2 lolāputro 'bhavajjyeṣṭho madhur nāma mahāsuraḥ //
Rām, Utt, 53, 10.1 evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ /
Rām, Utt, 76, 10.2 tad araṇyam upākrāman yatra vṛtro mahāsuraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 53.1 ayaṃ tu taruṇaḥ kalyaḥ kāntikṣiptasurāsuraḥ /
Kirātārjunīya
Kir, 15, 12.1 nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 32.1 bhavallabdhavarodīrṇas tārakākhyo mahāsuraḥ /
Kūrmapurāṇa
KūPur, 1, 15, 52.2 vadhāya prerayāmāsa narasiṃhasya so 'suraḥ //
KūPur, 1, 15, 54.1 tatsaṃniyogādasuraḥ prahrādo viṣṇumavyayam /
KūPur, 1, 15, 81.1 tataḥ kadācidasuro brāhmaṇaṃ gṛhamāgatam /
KūPur, 1, 15, 137.1 dṛṣṭvā parāhataṃ sainyamandhako 'pi mahāsuraḥ /
KūPur, 1, 16, 2.1 devāñjitvā sadevendrān bahūn varṣān mahāsuraḥ /
KūPur, 1, 16, 4.1 dṛṣṭvā siṃhāsanagato brahmaputraṃ mahāsuraḥ /
KūPur, 1, 16, 12.1 sa tasya putro matimān balirnāma mahāsuraḥ /
KūPur, 1, 16, 31.1 niśamya tasya vacanaṃ ciraṃ dhyātvā mahāsuraḥ /
KūPur, 1, 17, 3.2 tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ //
KūPur, 1, 21, 67.1 uvāca bhagavān ghoraḥ prasādād bhavato 'suraḥ /
Liṅgapurāṇa
LiPur, 1, 61, 20.2 svarbhānuḥ siṃhikāputro bhūtasaṃtāpano 'suraḥ //
LiPur, 1, 92, 95.1 purā jambūkarūpeṇa asuro devakaṇṭakaḥ /
LiPur, 1, 93, 7.1 evaṃ saṃpīḍya vai devān andhako'pi mahāsuraḥ /
LiPur, 1, 101, 9.1 tasya putrāstrayaścāpi tārakākṣo mahāsuraḥ /
LiPur, 1, 106, 4.1 yamamindramanuprāpya strīvadhya iti cāsuraḥ /
Matsyapurāṇa
MPur, 128, 50.2 svarbhānuḥ siṃhikāputro bhūtasaṃsādhano'suraḥ //
MPur, 129, 3.3 mayo nāma mahāmāyo māyānāṃ janako'suraḥ //
MPur, 134, 9.1 āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ /
MPur, 136, 21.2 taṃ pariṣvajya sārdrākṣa idamāha mahāsuraḥ //
MPur, 147, 3.2 śakto'pi devarājasya pratikartuṃ mahāsuraḥ //
MPur, 148, 23.2 vavre mahāsuro mṛtyumavalepena mohitaḥ //
MPur, 148, 31.1 evaṃ prayāti kāle tu vitate tārakāsuraḥ /
MPur, 150, 130.2 tadavasthāgataṃ dṛṣṭvā kujambhaṃ mahiṣāsuraḥ //
MPur, 150, 147.1 matvā kālakṣamaṃ kāryaṃ kālanemirmahāsuraḥ /
MPur, 150, 180.1 tataḥ sa megharūpī tu kālanemirmahāsuraḥ /
MPur, 150, 187.2 evamājau balī daityaḥ kālanemirmahāsuraḥ //
MPur, 150, 231.1 kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ /
MPur, 150, 239.1 saṃcūrṇitottamāṅgastu niṣpiṣṭamukuṭo'suraḥ /
MPur, 151, 15.2 saṃdhyamānaṃ śaraṃ haste cicheda mahiṣāsuraḥ //
MPur, 151, 26.2 dṛṣṭvā tadastramāhātmyaṃ senanīr grasano'suraḥ //
MPur, 153, 7.1 tvāṃ prāpyāpaśyadasuro viṣamaṃ smṛtivibhramam /
MPur, 153, 29.1 āyāntīm avalokyātha surasenāṃ gajāsuraḥ /
MPur, 153, 35.1 yasminyasminnipatati suravṛnde gajāsuraḥ /
MPur, 153, 44.1 śaṃbhuṃ bibheda daśanairnābhideśe gajāsuraḥ /
MPur, 153, 119.2 pranaṣṭāyāṃ tu māyāyāṃ tato jambho mahāsuraḥ /
MPur, 153, 151.1 athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata /
MPur, 156, 24.1 bhujagarūpaṃ saṃtyajya babhūvātha mahāsuraḥ /
MPur, 161, 19.1 varapradānādbhagavanvadhiṣyati sa no'suraḥ /
MPur, 161, 26.1 devāṃstribhuvanasthāṃśca parājitya mahāsuraḥ /
MPur, 161, 79.1 prahlādo vipracittiśca gaviṣṭhaśca mahāsuraḥ /
MPur, 170, 1.2 vighnastapasi sambhūto madhurnāma mahāsuraḥ /
MPur, 170, 1.3 tenaiva ca sahodbhūto hyasuro nāma kaiṭabhaḥ //
Suśrutasaṃhitā
Su, Ka., 3, 18.2 akarodasuro vighnaṃ kaiṭabho nāma darpitaḥ //
Sūryasiddhānta
SūrSiddh, 1, 2.1 alpāvaśiṣṭe tu kṛte mayo nāma mahāsuraḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 3.2 vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ //
ViPur, 1, 17, 4.2 yajñabhāgān aśeṣāṃs tu sa svayaṃ bubhuje 'suraḥ //
ViPur, 1, 17, 9.1 tatra pranṛttāpsarasi sphāṭikābhramaye 'suraḥ /
ViPur, 1, 19, 17.2 tataḥ samasṛjan māyāḥ prahlāde śambaro 'suraḥ /
ViPur, 1, 20, 31.1 prītimāṃścābhavat tasminn anutāpī mahāsuraḥ /
ViPur, 1, 21, 12.2 svarbhānuś ca mahāvīryo vaktrayodhī mahāsuraḥ //
ViPur, 4, 14, 40.1 tasyāṃ ca dantavakro nāma mahāsuro jajñe //
ViPur, 5, 1, 23.2 ugrasenasutaḥ kaṃsaḥ sambhūtaḥ sa mahāsuraḥ //
ViPur, 5, 1, 24.2 sundo 'surastathātyugro bāṇaścāpi baleḥ sutaḥ //
ViPur, 5, 9, 9.1 tallipsurasurastatra hyubhayo ramamāṇayoḥ /
ViPur, 5, 16, 14.1 vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā /
ViPur, 5, 20, 48.2 kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ //
ViPur, 5, 29, 9.2 hṛtvā hi so 'suraḥ kanyā rurodha nijamandire //
ViPur, 5, 29, 11.2 jahāra so 'suro 'dityā vāñchatyairāvataṃ gajam //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 23.1 āgaskṛd bhayakṛd duṣkṛd asmadrāddhavaro 'suraḥ /
BhāgPur, 3, 19, 12.1 svapauruṣe pratihate hatamāno mahāsuraḥ /
BhāgPur, 3, 19, 15.2 pravṛddharoṣaḥ sa kaṭhoramuṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ //
BhāgPur, 10, 4, 43.3 brahmahiṃsāṃ hitaṃ mene kālapāśāvṛto 'suraḥ //
Bhāratamañjarī
BhāMañj, 1, 792.2 rurāva durgayākrāntaḥ pureva mahiṣāsuraḥ //
BhāMañj, 10, 49.1 tārakākhyo hato yatra ṣaṇmukhena mahāsuraḥ /
Garuḍapurāṇa
GarPur, 1, 15, 37.1 mahāgatir mahākīrtir mahārūpo mahāsuraḥ /
GarPur, 1, 46, 6.2 asuraḥ śeṣapāpau ca rogo ḍahimukha eva ca //
GarPur, 1, 68, 1.2 parīkṣāṃ vacmi ratnānāṃ balo nāmāsuro 'bhavat /
GarPur, 1, 82, 2.1 gayāsuro 'bhavatpūrvaṃ vīryavānparamaḥ sa ca /
GarPur, 1, 87, 17.1 hariṇā kūrmarūpeṇa hato bhīmaratho 'suraḥ /
GarPur, 1, 125, 3.2 daśamyekādaśī yatra tatra saṃnihito 'suraḥ /
Kathāsaritsāgara
KSS, 2, 3, 55.1 kiṃcaiṣa rākṣasībhūtaḥ śāpadoṣānmahāsuraḥ /
KSS, 2, 3, 71.1 sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ /
KSS, 6, 1, 209.2 śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 4.2 valo nāma mahān āsīd asuro balavān purā //
Narmamālā
KṣNarm, 1, 25.2 bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ /
Skandapurāṇa
SkPur, 7, 16.1 tena śabdena ghoreṇa asuro devakaṇṭakaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 1.1 purā kharāsuro gatvā śataśṛṅgaṃ mahāgirim /
GokPurS, 8, 13.2 kharāsuraḥ sadya eva bhasmaśeṣo babhūva ha //
GokPurS, 10, 43.2 hiraṇyakaśipoḥ putraḥ prahlādākhyo mahāsuraḥ /
GokPurS, 11, 85.1 ikṣvākuś ca yayātiś ca bāṇo nāma mahāsuraḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 10.2 tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 77.1 papraccha kuśalaṃ cāpi muniṃ bāṇāsuraḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 46, 22.1 praviveśāsurastatra līlayā svagṛhe yathā /
SkPur (Rkh), Revākhaṇḍa, 120, 4.2 śambarasyānvaye jātaḥ kamburnāma mahāsuraḥ //
Yogaratnākara
YRā, Dh., 42.1 nepālaṃ samarudrabījam asuras tulyas tayos tālakas tasyārdhārdhaśilāṃ vidhāya vidhinā ślakṣṇāṃ parāṃ kajjalīm /