Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 12, 20, 5.2 astā rudraḥ śrathayatv āyur asya tam atrāpi pra daha jātavedaḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 93, 1.1 yamo mṛtyur aghamāro nirṛtho babhruḥ śarvo 'stā nīlaśikhaṇḍaḥ /
AVŚ, 6, 93, 2.1 manasā homair harasā ghṛtena śarvāyāstra uta rājñe bhavāya /
AVŚ, 8, 3, 5.2 utāntarikṣe patantaṃ yātudhānaṃ tam astā vidhya śarvā śiśānaḥ //
AVŚ, 11, 2, 7.1 astrā nīlaśikhaṇḍena sahasrākṣeṇa vājinā /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 7.2 tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ //
MS, 2, 10, 4, 6.2 saṃsṛṣṭajit somapā bāhuśardhy ūrdhvadhanvā pratihitābhir astā //
Vaitānasūtra
VaitS, 6, 3, 19.1 dvitīye adhvaryavo 'ruṇaṃ dugdham aṃśum yas tastambha sahasā vi jmo antān asteva su prataraṃ lāyam asyan ity aikāhikāni //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
Ṛgveda
ṚV, 1, 8, 4.1 vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam /
ṚV, 1, 64, 10.2 astāra iṣuṃ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ //
ṚV, 1, 66, 7.1 seneva sṛṣṭāmaṃ dadhāty astur na didyut tveṣapratīkā //
ṚV, 1, 70, 11.1 sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu //
ṚV, 1, 71, 5.2 sṛjad astā dhṛṣatā didyum asmai svāyāṃ devo duhitari tviṣiṃ dhāt //
ṚV, 1, 148, 4.2 ād asya vāto anu vāti śocir astur na śaryām asanām anu dyūn //
ṚV, 1, 155, 2.2 yā martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ //
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 4, 31, 13.1 asmabhyaṃ tāṁ apā vṛdhi vrajāṁ asteva gomataḥ /
ṚV, 6, 3, 5.1 sa id asteva prati dhād asiṣyañ chiśīta tejo 'yaso na dhārām /
ṚV, 6, 20, 9.2 tiṣṭhaddharī adhy asteva garte vacoyujā vahata indram ṛṣvam //
ṚV, 6, 64, 3.2 apejate śūro asteva śatrūn bādhate tamo ajiro na voᄆhā //
ṚV, 8, 93, 1.2 astāram eṣi sūrya //
ṚV, 8, 96, 2.1 atividdhā vithureṇā cid astrā triḥ sapta sānu saṃhitā girīṇām /
ṚV, 9, 77, 2.2 sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā //
ṚV, 10, 42, 1.1 asteva su prataraṃ lāyam asyan bhūṣann iva pra bharā stomam asmai /
ṚV, 10, 64, 8.2 kṛśānum astṝn tiṣyaṃ sadhastha ā rudraṃ rudreṣu rudriyaṃ havāmahe //
ṚV, 10, 87, 6.2 yad vāntarikṣe pathibhiḥ patantaṃ tam astā vidhya śarvā śiśānaḥ //