UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10262
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā yāhy adribhiḥ sutaṃ somaṃ somapate piba / (1.1)
Par.?
vṛṣann indra vṛṣabhir vṛtrahantama // (1.2)
Par.?
vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ / (2.1)
Par.?
vṛṣann indra vṛṣabhir vṛtrahantama // (2.2)
Par.?
vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ / (3.1)
Par.?
vṛṣann indra vṛṣabhir vṛtrahantama // (3.2)
Par.?
ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā / (4.1)
Par.?
yuktvā haribhyām upa yāsad arvāṅ mādhyandine savane matsad indraḥ // (4.2)
Par.?
yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ / (5.1)
Par.?
akṣetravid yathā mugdho bhuvanāny adīdhayuḥ // (5.2)
Par.?
svarbhānor adha yad indra māyā avo divo vartamānā avāhan / (6.1)
Par.?
gūᄆhaṃ sūryaṃ tamasāpavratena turīyeṇa brahmaṇāvindad atriḥ // (6.2)
Par.?
mā mām imaṃ tava santam atra irasyā drugdho bhiyasā ni gārīt / (7.1) Par.?
tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā // (7.2)
Par.?
grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan / (8.1)
Par.?
atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat // (8.2)
Par.?
yaṃ vai sūryaṃ svarbhānus tamasāvidhyad āsuraḥ / (9.1)
Par.?
atrayas tam anv avindan nahy anye aśaknuvan // (9.2)
Par.?
Duration=0.14704298973083 secs.