Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Harṣacarita
Gokarṇapurāṇasāraḥ

Atharvaprāyaścittāni
AVPr, 6, 9, 1.2 uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām //
Atharvaveda (Paippalāda)
AVP, 1, 72, 2.2 avyā vṛka iva saṃrabhya jigīvān astam āyasi //
AVP, 4, 26, 1.2 astaṃ bharanty abravīd indrāya sunomi tvā śakrāya sunomi tvā //
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 6.2 tvayā sṛṣṭaṃ bahulam aitu varṣam āśāraiṣī kṛśagur etv astam //
AVŚ, 14, 1, 43.2 evā tvaṃ samrājñy edhi patyur astaṃ paretya //
AVŚ, 14, 2, 13.1 śivā nārīyam astam āgann imaṃ dhātā lokam asyai dideśa /
AVŚ, 14, 2, 29.2 varco nv asyai saṃdattāthāstaṃ viparetana //
AVŚ, 18, 3, 58.2 hitvāvadyaṃ punar astam ehi saṃ gacchatāṃ tanvā suvarcāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 30.2 saubhāgyam asyai dattvāyāthāstaṃ viparetana iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 4.3 saubhāgyam asyai dattvāyāthāstaṃ viparetana /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 17.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
Jaiminīyabrāhmaṇa
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 45.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti vīkṣitān anumantrayate //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 7, 16.2 te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta //
MS, 1, 6, 7, 17.0 svāheti tad idam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punarastaṃ parāyanti //
MS, 1, 10, 2, 5.2 devebhyaḥ karma kṛtvāstaṃ preta sudānavaḥ //
Mānavagṛhyasūtra
MānGS, 1, 12, 1.2 saubhāgyamasyai dattvāyāthāstaṃ viparetana /
Pāraskaragṛhyasūtra
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
Taittirīyasaṃhitā
TS, 1, 8, 3, 7.8 devebhyaḥ karma kṛtvāstam preta sudānavaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 47.2 devebhyaḥ karma kṛtvāstaṃ preta sacābhuvaḥ //
Ṛgveda
ṚV, 1, 116, 5.2 yad aśvinā ūhathur bhujyum astaṃ śatāritrāṃ nāvam ātasthivāṃsam //
ṚV, 1, 116, 25.2 uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām //
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 3, 53, 4.1 jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu /
ṚV, 3, 53, 6.1 apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te /
ṚV, 4, 16, 10.1 ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ /
ṚV, 4, 34, 5.2 ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman //
ṚV, 5, 30, 13.1 supeśasam māva sṛjanty astaṃ gavāṃ sahasrai ruśamāso agne /
ṚV, 6, 49, 12.1 pra vīrāya pra tavase turāyājā yūtheva paśurakṣir astam /
ṚV, 7, 1, 2.1 tam agnim aste vasavo ny ṛṇvan supraticakṣam avase kutaś cit /
ṚV, 7, 37, 4.1 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā /
ṚV, 7, 37, 6.2 astaṃ tātyā dhiyā rayiṃ suvīram pṛkṣo no arvā ny uhīta vājī //
ṚV, 8, 3, 23.2 astaṃ vayo na tugryam //
ṚV, 8, 91, 1.2 astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā //
ṚV, 9, 97, 8.1 pra haṃsāsas tṛpalam manyum acchāmād astaṃ vṛṣagaṇā ayāsuḥ /
ṚV, 10, 14, 8.2 hitvāyāvadyam punar astam ehi saṃ gacchasva tanvā suvarcāḥ //
ṚV, 10, 28, 1.2 jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt //
ṚV, 10, 34, 10.2 ṛṇāvā bibhyad dhanam icchamāno 'nyeṣām astam upa naktam eti //
ṚV, 10, 86, 20.2 nedīyaso vṛṣākape 'stam ehi gṛhāṁ upa viśvasmād indra uttaraḥ //
ṚV, 10, 86, 21.2 ya eṣa svapnanaṃśano 'stam eṣi pathā punar viśvasmād indra uttaraḥ //
ṚV, 10, 95, 2.2 purūravaḥ punar astam parehi durāpanā vāta ivāham asmi //
ṚV, 10, 95, 4.2 astaṃ nanakṣe yasmiñcākan divā naktaṃ śnathitā vaitasena //
ṚV, 10, 95, 13.2 pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ //
ṚV, 10, 111, 10.2 astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ //
Ṛgvedakhilāni
ṚVKh, 1, 2, 1.2 yad ūhathur aśvinā bhujyum astam anārambhaṇe adhvani taugryam astam //
ṚVKh, 1, 2, 1.2 yad ūhathur aśvinā bhujyum astam anārambhaṇe adhvani taugryam astam //
ṚVKh, 3, 19, 1.2 purūravaḥ punar astam parehi yāme mano devajanā ayāt svaḥ /
Harṣacarita
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 19.2 gobilaṃ nāma tatrāste samudre varuṇālaye //