Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 4, 4.1 parehi vigram astṛtam indram pṛcchā vipaścitam /
ṚV, 1, 15, 5.2 taveddhi sakhyam astṛtam //
ṚV, 1, 41, 6.2 acchā gacchaty astṛtaḥ //
ṚV, 1, 140, 8.2 tāsāṃ jarām pramuñcann eti nānadad asum paraṃ janayañ jīvam astṛtam //
ṚV, 8, 1, 11.2 vahat kutsam ārjuneyaṃ śatakratuḥ tsarad gandharvam astṛtam //
ṚV, 8, 43, 1.1 ime viprasya vedhaso 'gner astṛtayajvanaḥ /
ṚV, 8, 66, 10.1 kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam /
ṚV, 8, 93, 9.2 vavakṣa ṛṣvo astṛtaḥ //
ṚV, 8, 93, 15.2 ajātaśatrur astṛtaḥ //
ṚV, 9, 9, 5.1 tā abhi santam astṛtam mahe yuvānam ā dadhuḥ /
ṚV, 9, 27, 4.2 induḥ satrājid astṛtaḥ //
ṚV, 10, 48, 11.2 te mā bhadrāya śavase tatakṣur aparājitam astṛtam aṣāḍham //