Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 2, 24.2 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu //
GarPur, 1, 3, 4.1 aṅgāni pralayo dharmakāmārthajñānamuttamam /
GarPur, 1, 6, 6.2 hrasvo 'timātraḥ kṛṣṇāṅgo niṣīdeti tato 'bruvan //
GarPur, 1, 10, 3.2 lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum //
GarPur, 1, 11, 7.1 madhye bījadvayaṃ nyasya nyasedaṅge tataḥ punaḥ /
GarPur, 1, 11, 40.2 ityaṅgāniyathāyogaṃ devadevasya vai daśā //
GarPur, 1, 12, 7.1 devadevaṃ svabījena aṅgādibhirathācyutam /
GarPur, 1, 12, 10.1 trayaṃ trayaṃ tathāṅgānāmekaikāndikpatīṃstathā /
GarPur, 1, 18, 6.1 tasyaivāṅgagatāṃ devīmamṛtāmṛtabhāṣiṇīm /
GarPur, 1, 18, 14.1 ātmānaṃ devarūpaṃ ca karāṅganyāsakaṃ caret /
GarPur, 1, 18, 16.2 aṅgaṣaṭkasya pūjā vai kartavyā ca vipaścitaiḥ //
GarPur, 1, 19, 32.1 sarvāṅgalepataś cāpi pānādvā viṣahṛdbhavet /
GarPur, 1, 22, 2.1 pañca vaktrāṇi hrasvāni dīrghāṇyaṅgāni bindunā /
GarPur, 1, 22, 5.1 kaniṣṭhāmāditaḥ kṛtvā tarjanyaṅgāni vinyaset /
GarPur, 1, 22, 9.2 hṛdā kṛtvā sarvakarma śivaṃ sāṅgaṃ tu homayet //
GarPur, 1, 24, 2.1 gāmādihṛdayādyaṅgaṃ durgāyā gurupādukāḥ /
GarPur, 1, 25, 5.2 hakārādinavātmakapadaḥ sadyodātādimantraḥ hrāṃ hṛdayādyaṅgaḥ /
GarPur, 1, 25, 5.3 evaṃ mantramaheśvarasiddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥpūrṇodadhipakṣaśrīmān āspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇikaḥ /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 28, 9.2 aṅgāni yathā cakraṃ ca sucakraṃ ca vicakraṃ ca tathaica //
GarPur, 1, 29, 6.1 āsanaṃ mūrtimantraṃ ca homādyaṅgaṣaḍaṅgakam /
GarPur, 1, 30, 13.2 kirīṭinamudārāṅgaṃ vanamālāsamanvitam //
GarPur, 1, 31, 20.2 aṅgādīnāṃ svamantraiśca pūjāṃ kurvīta sādhakaḥ //
GarPur, 1, 31, 23.1 ebhir mantrairmahādeva pūjyā aṅgādayo naraiḥ /
GarPur, 1, 34, 5.1 asyāṅgāni mahādeva tāñchṛṇuṣva vṛṣadhvaja /
GarPur, 1, 36, 13.2 tṛtīyenāṅgavinyāsaṃ caturthaṃ sarvato nyaset //
GarPur, 1, 48, 24.2 hṛdayādīni cāṅgāni vyāhṛtipraṇavena ca //
GarPur, 1, 49, 30.1 muktir aṣṭāṅgavijñānāt saṃkṣepāttadvade śṛṇu /
GarPur, 1, 50, 9.2 vāruṇaṃ yaugikaṃ tadvatṣaḍaṅgaṃ snānamācaret //
GarPur, 1, 50, 42.1 gomayasya pramāṇaṃ tu tenāṅgaṃ lepayettataḥ /
GarPur, 1, 72, 3.1 tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhāṅgaharakaṇṭhakaṣāyapuṣpaiḥ /
GarPur, 1, 87, 64.2 aṅgāni caturo vedā mīmāṃsānyāyavistaraḥ //
GarPur, 1, 93, 3.3 purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ //
GarPur, 1, 99, 6.2 rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā //
GarPur, 1, 104, 4.1 dhānyahāryatiriktāṅgaḥ piśunaḥ pūtināsikaḥ /
GarPur, 1, 114, 15.2 gūhetkūrma ivāṅgāni parabhāvaṃ ca lakṣayet //
GarPur, 1, 114, 36.2 dve saṃdhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ nidhanamupanayetkeśavasyāpi lakṣmīm //
GarPur, 1, 114, 42.1 gavāṃ rajo dhānyarajaḥ putrasyāṅgabhavaṃ rajaḥ /
GarPur, 1, 132, 8.1 bāṇacāpadharaṃ śyāmaṃ dale cāṅgāni madhyataḥ /
GarPur, 1, 147, 4.2 aṅgeṣu ca samudbhūtāḥ piḍakāśca kaphodbhave //
GarPur, 1, 147, 15.2 paridagdhā kharā jihvā gurustrastāṅgasandhitā //
GarPur, 1, 147, 70.2 utkleśo gauravaṃ dainyaṃ bhaṅgo 'ṅgānāṃ vijṛmbhaṇam //
GarPur, 1, 147, 74.2 doṣapravṛttirudbodhaḥ śvāsāṅgakṣepakūjanam //
GarPur, 1, 147, 78.2 stabdhāṅgaḥ śleṣmabhūyiṣṭho bhaved aṅgabalāśakaḥ //
GarPur, 1, 147, 84.2 asthimajjāgataḥ kṛcchrastaistaiḥ svāṅgairhataprabhaḥ //
GarPur, 1, 149, 4.1 śirāsrotāṃsi sampūrya tato 'ṅgānyutkṣipanti ca /
GarPur, 1, 151, 12.1 tadrūpā sā mahatkuryāj jṛmbhaṇāṅgaprasāraṇam /
GarPur, 1, 152, 17.1 tatra vātāc chiraḥpārśvaśūlanaṃ sāṅgamardanam /
GarPur, 1, 152, 21.2 prāyo 'sya kṣayabhāgānāṃ naivānnaṃ cāṅgapuṣṭaye //
GarPur, 1, 155, 16.2 śabdāsahatvaṃ taccittavikṣepo 'ṅge hi vātaruk //
GarPur, 1, 155, 22.2 sarvotthasannipātena raktastambhāṅgadūṣaṇam //
GarPur, 1, 155, 28.2 gurubhistimitairaṅge rājadharmāvabandhān //
GarPur, 1, 156, 25.2 klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ //
GarPur, 1, 157, 18.1 prāgrūpāṅgasya sadanaṃ cirāt pavana alpakaḥ /
GarPur, 1, 157, 28.1 vibhāge 'ṅgasya ye proktāḥ pipāsādyāstrayo malāḥ /
GarPur, 1, 159, 36.2 svedo 'ṅgagandhaḥ śithilatvamaṅge śayyāśanasvapnasukhābhiṣaṅgaḥ /
GarPur, 1, 159, 36.2 svedo 'ṅgagandhaḥ śithilatvamaṅge śayyāśanasvapnasukhābhiṣaṅgaḥ /
GarPur, 1, 160, 4.2 vahate tatra tatrāṅge dāruṇe grathito 'strutaḥ //
GarPur, 1, 160, 14.2 galarodhaśca klomni syāt sarvāṅgaprarujā hṛdi //
GarPur, 1, 160, 29.1 viṇmūtradhāraṇāccaiva viṣamāṅgaviceṣṭanaiḥ /
GarPur, 1, 160, 57.1 ato viparyaye bāhyakoṣṭhāṅgeṣu ca nātiruk /
GarPur, 1, 161, 7.1 kṣīyate balamaṅgasya śvasityalpo 'viceṣṭitaḥ /
GarPur, 1, 162, 6.1 śīryamāṇairivāṅgaistu dravatā hṛdayena ca /
GarPur, 1, 162, 24.1 tadeva nīyamānaṃ tu sarvāṅge kāmajambhavet /
GarPur, 1, 162, 29.2 sarvāṅgagaḥ sarvagataḥ pratyapratyageti tadāśrayaḥ //
GarPur, 1, 162, 30.1 tatpūrvarūpaṃ kṣavathuḥ śirāyāmaṅgagauravam /
GarPur, 1, 163, 9.1 karoti sarvamaṅgaṃ ca dīptāṅgārāvakīrṇavat /
GarPur, 1, 163, 11.2 vyathate 'ṅgaṃ haretsaṃjñāṃ nidrāṃ ca śvāsamīrayet //
GarPur, 1, 163, 16.2 mohavaivarṇyamūrchāṅgabhaṅgāgnisadanair yutām /
GarPur, 1, 163, 17.2 aṅgāvasādavikṣepau pralāpārocakabhramāḥ //
GarPur, 1, 166, 12.1 gurvaṅgaṃ tudyate 'tyarthaṃ daṇḍamuṣṭihataṃ yathā /
GarPur, 1, 166, 15.2 sarvāṅgasaṃśrayastodabhedasphuraṇabhañjanam //
GarPur, 1, 166, 16.3 tadāṅgamākṣipatyeṣa vyādhirākṣepaṇaḥ smṛtaḥ //
GarPur, 1, 166, 38.2 sarvāṅgarodhaḥ stambhaśca sarvakāyāśrite 'nile //
GarPur, 1, 166, 40.1 āmabaddhāyanaḥ kuryātsaṃstabhyāṅgaṃ kaphānvitaḥ /
GarPur, 1, 166, 48.1 śyāmāṅgam aṅgastaimityatandrāmūrchārucijvaraiḥ /
GarPur, 1, 166, 48.1 śyāmāṅgam aṅgastaimityatandrāmūrchārucijvaraiḥ /
GarPur, 1, 167, 6.2 jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu //
GarPur, 1, 167, 13.1 dhamanyaṅgulisandhīnāṃ saṃkoco 'ṅgagraho 'tiruk /
GarPur, 1, 167, 18.1 raktamaṅge nihantyāśu śākhāsandhiṣu mārutaḥ /
GarPur, 1, 167, 24.1 kuṣṭhaṃ visarpamanyacca kuryāt sarvāṅgasādanam /
GarPur, 1, 167, 28.1 sarvāṅgamātataṃ sāmaṃ tandrāstaimityagauravaiḥ /
GarPur, 1, 167, 41.2 kramo 'ṅgaceṣṭābhaṅgaśca santāpaḥ sahavedanaḥ //
GarPur, 1, 167, 45.2 gurutāṅgeṣu sarveṣu sthūlatvaṃ cāgataṃ bhṛśam //
GarPur, 1, 168, 9.1 śyāmatvam aṅgaviśleṣabalamāyāsavardhanam /
GarPur, 1, 168, 24.2 cikitsāṅgāni catvāri viparītānyasiddhaye //