Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8185
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
garuḍoktaṃ kaśyapāya vakṣye mṛtyuñjayārcanam / (1.2) Par.?
uddhārapūrvakaṃ puṇyaṃ sarvadevamayaṃ matam // (1.3) Par.?
oṅkāraṃ pūrvamuddhṛtya juṃkāraṃ tadanantaram / (2.1) Par.?
savisargaṃ tṛtīyaṃ syān mṛtyudāridryamardanam // (2.2) Par.?
īśaviṣṇvarkadevyādikavacaṃ sarvasādhakam / (3.1) Par.?
amṛteśaṃ mahāmantrantryakṣaraṃ pūjanaṃ samam / (3.2) Par.?
japanānmṛtyuhīnāḥ syuḥ sarvapāpavivarjitāḥ // (3.3) Par.?
śatajapyād vedaphalaṃ yajñatīrthaphalaṃ labhet / (4.1) Par.?
aṣṭottaraśatājjāpyāt trisandhyaṃ mṛtyuśatrujita // (4.2) Par.?
dhyāyecca sitapadmasthaṃ varadaṃ cābhayaṃkare / (5.1) Par.?
dvābhyāṃ cāmṛtakumbhaṃ tu cintayedamṛteśvaram // (5.2) Par.?
tasyaivāṅgagatāṃ devīmamṛtāmṛtabhāṣiṇīm / (6.1) Par.?
kalaśaṃ dakṣiṇe haste vāmahaste saroruham // (6.2) Par.?
japedaṣṭasahasraṃ vai trisandhyaṃ māsamekataḥ / (7.1) Par.?
jarāmṛtyumahāvyādhiśatrucchivaśāntidam // (7.2) Par.?
āhvānaṃ sthāpanaṃ rodhaṃ sannidhānaṃ niveśanam / (8.1) Par.?
pādyam ācamanaṃ snānamarghyaṃ sraganulepanam // (8.2) Par.?
dīpāṃbaraṃ bhūṣaṇaṃ ca naivedyaṃ pānavījanam / (9.1) Par.?
mātrāmudrājapadhyānaṃ dakṣiṇā cāhutiḥ stutiḥ // (9.2) Par.?
vādyaṃ gatiṃ ca nṛtyaṃ ca nyāsayogaṃ pradakṣiṇam / (10.1) Par.?
praṇatirmantraśayyā ca vandanaṃ ca visarjanam // (10.2) Par.?
ṣaḍaṅgādiprakāreṇa pūjanaṃ tu kramoditam / (11.1) Par.?
parameśamukhodīritaṃ yo jānāti sa pūjakaḥ // (11.2) Par.?
arghyapātrārcanaṃ cādāvastreṇaiva tu tāḍanam / (12.1) Par.?
śodhanaṃ kavacenaiva amṛtīkaraṇaṃ tataḥ // (12.2) Par.?
pūjā cādhāraśaktyādeḥ prāṇāyāmaṃ tathāsane / (13.1) Par.?
pīṭhaśuddhiṃ tataḥ kuryācchoṣaṇādyaistataḥ smaret // (13.2) Par.?
ātmānaṃ devarūpaṃ ca karāṅganyāsakaṃ caret / (14.1) Par.?
ātmānaṃ pūjayet paścāj jyotīrūpaṃ hṛdabjataḥ // (14.2) Par.?
mūrtau vā sthaṇḍile vāpi kṣipetpuṣpaṃ tu bhāsvaram / (15.1) Par.?
āhvānadvārapūjārthaṃ pūjā cādhāraśaktitaḥ // (15.2) Par.?
sānnidhyakaraṇaṃ deve parivārasya pūjanam / (16.1) Par.?
aṅgaṣaṭkasya pūjā vai kartavyā ca vipaścitaiḥ // (16.2) Par.?
dharmādayaśca śakrādyāḥ sāyudhāḥ parivārakāḥ / (17.1) Par.?
yugavedamuhūrtāśca pūjeyaṃ bhuktimuktikṛt // (17.2) Par.?
mātṛkāśca gaṇāṃścādau nandigaṅge ca pūjayet / (18.1) Par.?
mahākālaṃ ca yamanāṃ dehalyāṃ pūjayetpurā // (18.2) Par.?
oṃ amṛteśvara oṃ bhairavāya namaḥ / (19.1) Par.?
evaṃ oṃ juṃ haṃsaḥ sūryāya namaḥ // (19.2) Par.?
evaṃ śivāya kṛṣṇāya brahmaṇe ca gaṇāya ca / (20.1) Par.?
caṇḍikāyai sarasvatyai mahālakṣmādi pūjayet // (20.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'mṛteśamṛtyuñjayapūjanaṃ nāmāṣṭādaśo 'dhyāyaḥ // (21.1) Par.?
Duration=0.080124855041504 secs.