Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 31, 12.1 atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi /
Rām, Bā, 48, 14.2 dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva //
Rām, Bā, 48, 20.2 tapobalaviśuddhāṅgīṃ gautamasya vaśānugām //
Rām, Ay, 17, 18.2 pāṃśuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā //
Rām, Ay, 109, 18.2 satataṃ vepamānāṅgīṃ pravāte kadalī yathā //
Rām, Ay, 110, 19.1 aṅgarāgeṇa divyena liptāṅgī janakātmaje /
Rām, Ay, 110, 28.2 pāṃśuguṇṭhitasarvāṅgīṃ vismito janako 'bhavat //
Rām, Ār, 41, 2.1 prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī /
Rām, Ār, 50, 13.1 taptābharaṇasarvāṅgī pītakauśeyavāsanī /
Rām, Ki, 29, 9.2 budhyate cārusarvāṅgī sādya me budhyate katham //
Rām, Ki, 65, 10.1 kapitve cārusarvāṅgī kadācit kāmarūpiṇī /
Rām, Ki, 65, 14.2 dṛṣṭvaiva śubhasarvāṅgīṃ pavanaḥ kāmamohitaḥ //
Rām, Su, 7, 58.2 parasparaniviṣṭāṅgyo madasnehavaśānugāḥ //
Rām, Su, 8, 36.1 paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī /
Rām, Su, 9, 31.2 kāścit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye //
Rām, Su, 13, 46.1 iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā /
Rām, Su, 14, 21.1 seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī /
Rām, Su, 15, 6.1 atikāyottamāṅgīṃ ca tanudīrghaśirodharām /
Rām, Su, 15, 17.1 māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ /
Rām, Su, 15, 25.2 sā malena ca digdhāṅgī vapuṣā cāpyalaṃkṛtā //
Rām, Su, 15, 30.2 tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm //
Rām, Su, 17, 5.3 malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām //
Rām, Su, 17, 16.1 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām /
Rām, Su, 18, 35.2 kanakavimalahārabhūṣitāṅgī vihara mayā saha bhīru kānanāni //
Rām, Su, 21, 8.3 mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase //
Rām, Su, 25, 20.2 kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati //
Rām, Su, 26, 19.2 tasyāstu rāmaṃ pravicintayantyā rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ //
Rām, Su, 32, 5.2 prītisaṃhṛṣṭasarvāṅgī hanūmantam athābravīt //
Rām, Su, 32, 11.2 tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat //
Rām, Su, 35, 30.2 harṣavismitasarvāṅgī hanūmantam athābravīt //
Rām, Su, 53, 18.1 athavā cārusarvāṅgī rakṣitā svena tejasā /
Rām, Su, 57, 10.2 śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā //
Rām, Su, 57, 12.2 adhaḥśayyā vivarṇāṅgī padminīva himāgame //
Rām, Su, 63, 13.2 adhaḥśayyā vivarṇāṅgī padminīva himāgame //
Rām, Su, 63, 24.1 iti mām abravīt sītā kṛśāṅgī dharmacāriṇī /
Rām, Utt, 24, 4.1 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ /
Rām, Utt, 31, 21.1 puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām /