Occurrences

Gautamadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 7, 34.1 saṃkulopāhitavedasamāptichardiśrāddhamanuṣyayajñabhojaneṣv ahorātram //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 1, 2.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī //
Arthaśāstra
ArthaŚ, 4, 3, 42.1 caruṃ vaścarāmaḥ ityevaṃ sarvabhayeṣvahorātraṃ careyuḥ //
Mahābhārata
MBh, 1, 158, 2.1 te gacchantastvahorātraṃ tīrthaṃ somaśravāyaṇam /
MBh, 1, 212, 1.192 catustriṃśadahorātraṃ subhadrārtipraśāntaye /
MBh, 1, 212, 1.199 catustriṃśadahorātraṃ babhūva paramotsavaḥ /
MBh, 1, 212, 1.224 catustriṃśadahorātraṃ dānadharmaparāyaṇāḥ /
MBh, 1, 213, 57.2 caturviṃśadahorātraṃ ramamāṇo mahābalaḥ /
MBh, 3, 49, 21.2 ahorātraṃ mahārāja tulyaṃ saṃvatsareṇa hi //
Manusmṛti
ManuS, 1, 64.2 triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ //
ManuS, 4, 119.2 aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu //
ManuS, 11, 184.2 ahorātram upāsīrann aśaucaṃ bāndhavaiḥ saha //
Rāmāyaṇa
Rām, Bā, 29, 5.2 anidrau ṣaḍahorātraṃ tapovanam arakṣatām //
Rām, Ki, 28, 4.2 viharantam ahorātraṃ kṛtārthaṃ vigatajvalam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 19.1 jale sthitām ahorātram iṣīkāṃ dvādaśāṅgulām /
Divyāvadāna
Divyāv, 8, 387.0 na cāsyopāyaṃ paśyati taṃ parvatamabhirohaṇāyeti viditvā cintāparo 'horātramavasthitaḥ //
Kūrmapurāṇa
KūPur, 2, 14, 73.2 aṣṭakāsu tvahorātraṃ ṛtvantyāsu ca rātriṣu //
Liṅgapurāṇa
LiPur, 1, 54, 27.1 triṃśanmuhūrtair evāhur ahorātraṃ purāvidaḥ /
LiPur, 1, 55, 82.1 ahorātraṃ rathenāsāvekacakreṇa tu bhraman /
LiPur, 1, 59, 20.2 udayāstamane nityamahorātraṃ viśaty apaḥ //
Matsyapurāṇa
MPur, 126, 42.1 ahorātraṃ rathenāsāvekacakreṇa vai bhraman /
MPur, 128, 16.1 udayāstamaye hyatra ahorātraṃ viśaty apaḥ /
MPur, 142, 48.3 ṛṣayastapasā vedānahorātramadhīyate //
MPur, 176, 4.2 parivartasyahorātraṃ kālaṃ jagati yojayan //
Suśrutasaṃhitā
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 2, 8, 24.2 ahorātraṃ viśatyambhastamaḥprākāśyaśīlavat //
ViPur, 2, 8, 29.2 prayāti savitā kurvannahorātraṃ tataḥ samam //
ViPur, 2, 8, 75.1 tadā tulyamahorātraṃ karoti timirāpahaḥ /
ViPur, 6, 1, 4.1 ahorātraṃ pitṝṇāṃ tu māso 'bdas tridivaukasām /
Viṣṇusmṛti
ViSmṛ, 30, 4.1 nādhīyītāhorātraṃ caturdaśyaṣṭamīṣu ca //
ViSmṛ, 51, 31.1 tittirikapiñjalalāvakavarttikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram //
Yājñavalkyasmṛti
YāSmṛ, 1, 147.2 kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye //
Garuḍapurāṇa
GarPur, 1, 96, 50.2 kṛte 'ntare tvahorātraṃ śakrapāte tathocchraye //
Rasaratnasamuccaya
RRS, 9, 30.2 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //
Rasaratnākara
RRĀ, Ras.kh., 8, 110.1 tatastatra japaṃ kuryādahorātramupoṣitaḥ /
RRĀ, V.kh., 17, 25.2 ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā //
Rasādhyāya
RAdhy, 1, 362.1 ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake /
RAdhy, 1, 369.1 ahorātraṃ mṛduvahnimekaviṃśativāsarān /
RAdhy, 1, 370.1 śuddhasūtas tvahorātram ekaviṃśativāsaraḥ /
RAdhy, 1, 428.1 kṣipedbindumahorātraṃ muhurbhūnāgasatvajam /
RAdhy, 1, 432.2 ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ //
RAdhy, 1, 449.1 ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 2.0 tato'horātraṃ sthālyā adho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 76.2, 3.0 tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 4.0 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 5.0 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 110.2, 2.0 tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 120.2, 6.0 tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 438.2, 6.0 tato yasmiñjale palaṃ māti tāvanmātraṃ kāntapātramākaṇṭhaṃ pūrayitvā kāntapātraṃ vālukāyantre caṭāyitvādho mṛduragniḥ punaḥ punarahorātraṃ jvālanīyaḥ //
Rasārṇava
RArṇ, 12, 378.1 abhrapattradrave kvāthamahorātraṃ śilodake /
RArṇ, 15, 15.2 ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //
RArṇ, 15, 156.1 ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ /
RArṇ, 15, 197.1 ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet /
RArṇ, 16, 98.1 ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam /
RArṇ, 16, 106.1 ahorātraṃ trirātraṃ vā citradharmā bhavanti te /
Tantrāloka
TĀ, 6, 200.1 tāvadvahannahorātraṃ caturviṃśatidhā caret /
Ānandakanda
ĀK, 1, 23, 578.1 abhrapatrabhavāt kvāthād ahorātraṃ śilodake /
ĀK, 1, 24, 14.2 ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //
ĀK, 1, 24, 147.1 ahorātraṃ trirātraṃ vā cūrṇabandhaṃ bhavettataḥ /
ĀK, 1, 24, 160.2 ahorātraṃ trirātraṃ vā puṭaṃ dattvā prayatnataḥ //
ĀK, 1, 24, 176.2 ahorātraṃ trirātraṃ vā pūrvavatkhoṭatāṃ nayet //
ĀK, 1, 26, 106.1 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
Abhinavacintāmaṇi
ACint, 1, 72.2 ahorātraṃ sthitaṃ vāpi svaraso dvividho mataḥ //
Haribhaktivilāsa
HBhVil, 4, 277.1 bhavate yasya dehe tu ahorātraṃ dine dine /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 11.2 na trirātram ahorātraṃ sadyaḥ snātvā śucir bhavet //
ParDhSmṛti, 6, 8.2 pakṣiṇāṃ caiva sarveṣām ahorātram abhojanam //
ParDhSmṛti, 6, 14.2 aphālakṛṣṭam aśnīyād ahorātram upoṣya saḥ //
ParDhSmṛti, 11, 11.2 jñātvā vipras tv ahorātraṃ yāvakānnena śudhyati //
ParDhSmṛti, 11, 27.2 brahmakūrcam ahorātraṃ śvapākam api śodhayet //
ParDhSmṛti, 11, 53.2 avagūrya tv ahorātraṃ trirātraṃ kṣitipātane //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 118, 5.2 ahorātramaviśrāntā jagāma bhuvanatrayam //