Occurrences

Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Nyāyasūtra
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Laṅkāvatārasūtra
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Āyurvedadīpikā

Carakasaṃhitā
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 57.1 athāhetuḥ aheturnāma prakaraṇasamaḥ saṃśayasamaḥ varṇyasamaśceti /
Ca, Vim., 8, 57.1 athāhetuḥ aheturnāma prakaraṇasamaḥ saṃśayasamaḥ varṇyasamaśceti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Ca, Vim., 8, 59.1 athopālambhaḥ upālambho nāma hetordoṣavacanaṃ yathā pūrvam ahetavo hetvābhāsā vyākhyātāḥ //
Ca, Vim., 8, 65.2 pratijñāhāniḥ abhyanujñā kālātītavacanam ahetuḥ nyūnam adhikaṃ vyartham anarthakaṃ punaruktaṃ viruddhaṃ hetvantaram arthāntaraṃ ca nigrahasthānam //
Mahābhārata
MBh, 12, 187, 34.2 liṅgāni rajasastāni dṛśyante hetvahetubhiḥ //
MBh, 12, 212, 27.2 liṅgāni rajasastāni dṛśyante hetvahetutaḥ //
MBh, 12, 239, 24.2 liṅgāni rajasastāni vartante hetvahetutaḥ //
MBh, 14, 36, 11.1 eteṣāṃ guṇatattvaṃ hi vakṣyate hetvahetubhiḥ /
MBh, 14, 39, 4.2 saṃghātavṛttayo hyete vartante hetvahetubhiḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
Nyāyasūtra
NyāSū, 2, 1, 29.0 vyāhatatvāt ahetuḥ //
NyāSū, 2, 2, 10.0 tatsiddheḥ alakṣiteṣu ahetuḥ //
NyāSū, 2, 2, 21.0 anupalambhātmakatvāt anupalabdheḥ ahetuḥ //
NyāSū, 2, 2, 26.0 tadantarālānupalabdheḥ ahetuḥ //
NyāSū, 2, 2, 42.0 nyūnasamādhikopalabdheḥ vikārāṇām ahetuḥ //
NyāSū, 2, 2, 48.0 suvarṇādīnāṃ punarāpatteḥ ahetuḥ //
NyāSū, 3, 1, 10.0 avayavanāśe api avayavyupalabdheḥ ahetuḥ //
NyāSū, 3, 1, 35.0 tadanupalabdheḥ ahetuḥ //
NyāSū, 3, 2, 3.0 sādhyasamatvāt ahetuḥ //
NyāSū, 3, 2, 10.0 sphaṭike api aparāparotpatteḥ kṣaṇikatvāt vyaktīnām ahetuḥ //
NyāSū, 3, 2, 27.0 sādhyatvāt ahetuḥ //
NyāSū, 4, 1, 5.0 vyabhicārādahetuḥ //
NyāSū, 4, 1, 21.0 tatkāritatvād ahetuḥ //
NyāSū, 4, 1, 43.0 niravayavatvādahetuḥ //
NyāSū, 4, 1, 51.0 āśrayavyatirekād vṛkṣaphalotpattivad ityahetuḥ //
NyāSū, 4, 2, 12.0 avayavāntarabhāve 'pyavṛtterahetuḥ //
NyāSū, 4, 2, 27.0 vyāhatatvādahetuḥ //
NyāSū, 5, 1, 12.0 pratidṛṣṭāntahetutve ca nāheturdṛṣṭāntaḥ //
NyāSū, 5, 1, 32.0 anupalambhātmakatvād anupalabdher ahetuḥ //
NyāSū, 5, 1, 40.0 kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatteḥ //
Saundarānanda
SaundĀ, 10, 61.2 idaṃ phalaṃ svasya śubhasya karmaṇo na dattamanyena na cāpyahetutaḥ //
SaundĀ, 17, 31.1 yo hi pravṛttiṃ niyatāmavaiti naivānyahetoriha nāpyahetoḥ /
Vaiśeṣikasūtra
VaiśSū, 7, 2, 21.1 dṛṣṭatvādahetuḥ pratyayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 24.1 vātapūrṇadṛtisparśo rūkṣo vātād aheturuk /
AHS, Utt., 21, 19.2 ahetutīvrārtiśamaḥ sasaṃrambho 'sitaścalaḥ //
AHS, Utt., 40, 65.2 upāyasādhyāḥ sidhyanti nāhetur hetumān yataḥ //
Bodhicaryāvatāra
BoCA, 6, 87.2 tvadāśaṃsanamātreṇa na cāheturbhaviṣyati //
BoCA, 9, 142.1 tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ /
Kirātārjunīya
Kir, 2, 34.2 vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ //
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 132.43 yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt /
LAS, 2, 138.12 asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate /
LAS, 2, 173.6 yadapyuktaṃ bhagavatā avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇamiti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 10, 1.0 aprasiddho viruddhaḥ yasya sādhyadharmeṇa saha naivāsti sambandhaḥ api tu viparyayeṇa asāvanapadeśo 'hetuḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 21.1, 1.0 daṇḍiviṣāṇinor dṛṣṭatvād adoṣaḥ iha tu śabdārthayoḥ sambandhasyoktanyāyenādṛṣṭatvādahetur arthapratyayaḥ sambandhe //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 35.2 sthityudbhavapralayahetur ahetur asya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //