Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Matsyapurāṇa
Nāradasmṛti
Yogasūtrabhāṣya
Ṛtusaṃhāra
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Rasikapriyā
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 9, 41.2 grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca //
Mahābhārata
MBh, 7, 89, 12.2 kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam //
MBh, 7, 131, 96.2 siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam //
MBh, 7, 146, 17.1 tataḥ samabhavad yuddham ākulaṃ bharatarṣabha /
MBh, 7, 150, 81.2 siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam //
MBh, 7, 153, 16.2 vidyudvibhrājitaṃ cāsīt timirābhrākulaṃ nabhaḥ //
MBh, 7, 163, 35.2 śrīmad ākāśam abhavad bhūyo meghākulaṃ yathā //
MBh, 8, 21, 8.1 tad atirucirabhīmam ābabhau puruṣavarāśvarathadvipākulam /
MBh, 8, 32, 9.1 tad aśvasaṃghabahulaṃ mattanāgarathākulam /
MBh, 8, 53, 2.1 mahāgajābhrākulam astratoyaṃ vāditranemītalaśabdavacca /
MBh, 8, 53, 3.1 tad bhīmavegaṃ rudhiraughavāhi khaḍgākulaṃ kṣatriyajīvavāhi /
MBh, 8, 62, 40.2 śarāsiśaktyṛṣṭigadāparaśvadhair narāśvanāgāsuharaṃ bhṛśākulam //
MBh, 8, 64, 4.1 nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham /
MBh, 9, 36, 62.1 svādhyāyaghoṣasaṃghuṣṭaṃ mṛgayūthaśatākulam /
MBh, 10, 14, 10.1 saśabdam abhavad vyoma jvālāmālākulaṃ bhṛśam /
MBh, 10, 18, 11.2 timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam //
MBh, 11, 16, 8.1 rakṣasāṃ puruṣādānāṃ modanaṃ kurarākulam /
MBh, 11, 16, 20.2 kvacicca vīrapatnībhir hatavīrābhir ākulam //
MBh, 12, 38, 44.2 ākulākulam utsṛṣṭaṃ hṛṣṭapuṣṭajanānvitam //
MBh, 15, 40, 20.1 tad utsavamadodagraṃ hṛṣṭanārīnarākulam /
Rāmāyaṇa
Rām, Bā, 52, 5.1 sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam /
Rām, Ay, 6, 28.2 samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam //
Rām, Ay, 34, 36.2 vilapitaparidevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam //
Rām, Ay, 59, 12.1 tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam /
Rām, Ār, 8, 9.1 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ /
Rām, Ki, 27, 19.1 rasākulaṃ ṣaṭpadasaṃnikāśaṃ prabhujyate jambuphalaṃ prakāmam /
Rām, Su, 7, 6.1 tannakramakarākīrṇaṃ timiṃgilajhaṣākulam /
Rām, Su, 7, 62.1 vyativeṣṭitasuskandham anyonyabhramarākulam /
Rām, Yu, 85, 11.2 nipapāta śilā bhūmau gṛdhracakram ivākulam //
Saundarānanda
SaundĀ, 15, 12.2 prasādyaṃ tadvipakṣeṇa maṇinevākulaṃ jalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 141.2 vepathusvedaromāñcalajjāvidhuram ākulam //
Kirātārjunīya
Kir, 14, 32.2 gaṇair avicchedaniruddham ābabhau vanaṃ nirucchvāsam ivākulākulam //
Kātyāyanasmṛti
KātySmṛ, 1, 174.1 avyāpakaṃ vyastapadaṃ nigūḍhārthaṃ tathākulam /
KātySmṛ, 1, 175.1 yadvyastapadam avyāpi nigūḍhārthaṃ tathākulam /
Kāvyālaṃkāra
KāvyAl, 1, 35.1 alaṃkāravad agrāmyamarthyaṃ nyāyyam anākulam /
Matsyapurāṇa
MPur, 117, 13.2 dṛśyate na ca saṃśrāntaṃ gajānāmākulaṃ kulam //
MPur, 131, 4.2 tripuraṃ saṃkulaṃ jātaṃ daityakoṭiśatākulam //
MPur, 135, 34.1 ambudairākulamiva haṃsākulamivāmbaram /
MPur, 135, 34.1 ambudairākulamiva haṃsākulamivāmbaram /
MPur, 135, 34.2 dānavākulamatyarthaṃ tatpuraṃ sakalaṃ babhau //
MPur, 144, 15.2 sāmānyaviparītārthaiḥ kṛtaṃ śāstrākulaṃ tvidam //
MPur, 150, 149.2 tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt //
MPur, 154, 247.1 babhūva vadane netraṃ tṛtīyamanalākulam /
MPur, 163, 86.1 kampitaṃ mānasaṃ caiva haṃsakāraṇḍavākulam /
Nāradasmṛti
NāSmṛ, 1, 2, 17.2 ākulaṃ ca kriyādānaṃ kriyā caivākulā bhavet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.6 smṛtyupasthāne ca cittam anākulaṃ samādhīyate /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 21.2 tṛṣākulaṃ niḥsṛtamadrigahvarādavekṣamāṇaṃ mahiṣīkulaṃ jalam //
ṚtuS, Dvitīyaḥ sargaḥ, 6.2 sasaṃbhramāliṅganacumbanākulaṃ pravṛttanṛtyaṃ kulamadya barhiṇām //
Bhāratamañjarī
BhāMañj, 1, 1215.1 kvacidbālānilāloladugūlacalanākulam /
BhāMañj, 1, 1350.2 dhūmāndhakāritaṃ vyoma babhūvāgniśikhākulam //
BhāMañj, 1, 1365.2 taḍidghanākulaṃ vyoma jvālādhūmavṛtaṃ vanam //
BhāMañj, 6, 198.1 athoddhatena rajasā gajavājirathākulam /
BhāMañj, 7, 24.1 tayoḥ parasparāghātakīrṇavahnikaṇākulam /
BhāMañj, 7, 217.2 vītaśobhamabhūtsarvaṃ jagadudyānamākulam //
BhāMañj, 8, 176.2 babhūva kautukāyātasurasiddhākulaṃ nabhaḥ //
Kathāsaritsāgara
KSS, 3, 2, 81.2 vijñātabhartrabhiprāyaṃ kopākulamivābabhau //
Kṛṣiparāśara
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 1.1 kalyāṇaṃ kamalāpatirdiśatu me yaḥ kaustubhe rādhayā vīkṣya svaṃ pratibimbitaṃ pratiyuvatyeṣeti tarkākulam /
Skandapurāṇa
SkPur, 9, 26.2 siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam /
SkPur, 9, 26.3 anekavihagākīrṇaṃ latāvṛkṣakṣupākulam //
Tantrāloka
TĀ, 3, 143.1 anuttaraṃ paraṃ dhāma tadevākulamucyate /
Vetālapañcaviṃśatikā
VetPV, Intro, 44.2 ākrīḍam iva kālasya kapālacaṣakākulam //
VetPV, Intro, 50.1 karṇaśalyoddhatārāvaṃ duḥśāsanavadhākulaṃ /
Gorakṣaśataka
GorŚ, 1, 94.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
Haribhaktivilāsa
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 5.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 3, 6.2, 3.0 punastanmūlaśatāvarīgadākulitaṃ kāryaṃ tasyā yavaciñcikāyā mūlaṃ tanmūlaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākulaṃ vyāptaṃ pariplutam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 65.1 citādhūmākulaṃ sarvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 14, 65.2 hāhākārākulaṃ sarvamahahasvananisvanam //
SkPur (Rkh), Revākhaṇḍa, 17, 15.2 dhūmākulamabhūtsarvaṃ praṇaṣṭagrahatārakam //
SkPur (Rkh), Revākhaṇḍa, 17, 16.2 jvālāmālākulaṃ sarvamabhūdetaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 22, 27.2 jvālāmālākulaṃ sarvaṃ vāyunā nirmitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 28, 106.2 jvālāmālākulaṃ cānyatpatitaṃ dharaṇītale //