Occurrences

Aitareyabrāhmaṇa
Vaikhānasagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Bhāvaprakāśa
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 3.0 sviṣṭakṛte vāstupata iti sviṣṭākāraḥ //
Arthaśāstra
ArthaŚ, 1, 15, 8.1 ākṛtigrahaṇam ākāraḥ //
Aṣṭasāhasrikā
ASāh, 6, 2.5 athāpi yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam evaṃ sarvadharmāḥ sarvadhātavaḥ /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
Carakasaṃhitā
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Mahābhārata
MBh, 5, 101, 3.1 śvetoccayanibhākāro nānāvidhavibhūṣaṇaḥ /
MBh, 7, 11, 14.1 nākāro gūhituṃ śakyo bṛhaspatisamair api /
MBh, 7, 19, 15.2 vātoddhūtārṇavākāraḥ pravṛtta iva lakṣyate //
MBh, 7, 150, 96.2 gandharvanagarākāraḥ punar antaradhīyata //
MBh, 9, 39, 26.2 tejasā bhāskarākāro gādhijaḥ samapadyata //
MBh, 9, 59, 26.2 śvetābhraśikharākāraḥ prayayau dvārakāṃ prati //
MBh, 10, 8, 41.2 amānuṣa ivākāro babhau paramabhīṣaṇaḥ //
MBh, 10, 10, 12.2 jayo 'yam ajayākāro jayastasmāt parājayaḥ //
MBh, 12, 1, 15.2 jayo 'yam ajayākāro bhagavan pratibhāti me //
MBh, 12, 161, 32.2 kāmo hi vividhākāraḥ sarvaṃ kāmena saṃtatam //
MBh, 12, 166, 9.2 niṣkriyo dāruṇākāraḥ kṛṣṇo dasyur ivādhamaḥ //
MBh, 12, 252, 13.1 gandharvanagarākāraḥ prathamaṃ sampradṛśyate /
MBh, 13, 1, 1.2 śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha /
MBh, 13, 17, 68.1 unmādo madanākāro 'rthārthakararomaśaḥ /
MBh, 13, 17, 87.2 vṛkṣākāro vṛkṣaketur analo vāyuvāhanaḥ //
Rāmāyaṇa
Rām, Ki, 11, 16.1 tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ /
Rām, Ki, 38, 21.1 nīlāñjanacayākāro nīlo nāmātha yūthapaḥ /
Rām, Su, 1, 45.2 hanumān parvatākāro babhūvādbhutadarśanaḥ //
Rām, Su, 43, 8.2 abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ //
Rām, Su, 44, 1.2 rāvaṇaḥ saṃvṛtākāraścakāra matim uttamām //
Rām, Yu, 11, 55.1 ākāraśchādyamāno 'pi na śakyo vinigūhitum /
Rām, Yu, 30, 23.2 kailāsaśikharākāro dṛśyate kham ivollikhan //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 39.2 kacchapaḥ kacchapākāraściravṛddhiḥ kaphād aruk //
Bodhicaryāvatāra
BoCA, 6, 44.1 gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ /
BoCA, 9, 16.2 cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 109.2 pāṣāṇapuruṣākāraḥ pratyakṣeṇa kim īkṣate //
BKŚS, 11, 1.1 atha nāgarakākāras tadākārasuhṛdvṛtaḥ /
BKŚS, 15, 144.2 kṛtaivamādikākāraḥ sa jātaḥ sarvathā hariḥ //
BKŚS, 19, 162.1 ekaś cārutarākāraḥ puruṣaḥ praṇipatya tam /
BKŚS, 20, 357.1 asti bhāgīrathīkacchaḥ prāṃśukāśaśarākāraḥ /
BKŚS, 22, 67.2 ākāraś ca prakāraś ca yādṛk kiṃ tasya kathyate //
BKŚS, 22, 77.2 ākāraś ca guṇāś cāsya dṛśyantāṃ yādṛśā iti //
BKŚS, 22, 142.2 āruroha varākāraḥ prītaḥ kurubhakaḥ khalaḥ //
BKŚS, 25, 30.1 yadi cāsau tvadākāras tvatkalājālapeśalaḥ /
Daśakumāracarita
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
DKCar, 2, 3, 48.1 nanvasti kaścidīdṛśākāraḥ pumān iti //
Kāmasūtra
KāSū, 5, 1, 11.10 asaṃvṛtākāra ityudvegaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 385.1 ākāro 'ṅgitaceṣṭābhis tasya bhāvaṃ vibhāvayet /
Kūrmapurāṇa
KūPur, 2, 11, 41.1 ekākāraḥ samādhiḥ syād deśālambanavarjitaḥ /
Laṅkāvatārasūtra
LAS, 2, 136.12 kathaṃ punarmahāmate parikalpitasvabhāvo nimittātpravartate tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate /
Liṅgapurāṇa
LiPur, 1, 21, 84.1 krodhākāraḥ prasannātmā kāmadaḥ kāmagaḥ priyaḥ /
LiPur, 1, 29, 42.2 yuṣmābhir vikṛtākāraḥ sa eva parameśvaraḥ //
LiPur, 1, 65, 92.1 samīro damanākāro hyartho hyarthakaro vaśaḥ /
LiPur, 1, 82, 84.2 kundendusadṛśākāraḥ kuṃbhakundendubhūṣaṇaḥ //
Matsyapurāṇa
MPur, 128, 82.1 sarvatasteṣu vistīrṇo vṛttākāra ivocchritaḥ /
MPur, 154, 187.2 naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate //
MPur, 154, 331.1 pramattonmattakākāro bībhatsakṛtasaṃgrahaḥ /
MPur, 158, 49.1 prabhākaraprabhākāraḥ prakāśakanakaprabhaḥ /
MPur, 161, 36.2 tejasā bhāskarākāraḥ śaśī kāntyeva cāparaḥ //
Nāṭyaśāstra
NāṭŚ, 2, 84.2 kāryaḥ śailaguhākāro dvibhūmirnāṭyamaṇḍapaḥ //
Suśrutasaṃhitā
Su, Śār., 2, 42.2 tataḥ strīceṣṭitākāro jāyate ṣaṇḍhasaṃjñitaḥ //
Viṣṇupurāṇa
ViPur, 2, 3, 28.2 maitreya valayākāraḥ sthitaḥ kṣārodadhirbahiḥ //
Śatakatraya
ŚTr, 1, 25.2 ākāro ruciraḥ sthiraś ca vibhavo vidyāvadātaṃ mukhaṃ tuṣṭe viṣṭapakaṣṭahāriṇi harau samprāpyate dehinā //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 11.2 guṇavyatikarākāro nirviśeṣo 'pratiṣṭhitaḥ /
BhāgPur, 11, 5, 20.3 nānāvarṇābhidhākāro nānaiva vidhinejyate //
Bhāratamañjarī
BhāMañj, 1, 827.1 ihāste vikaṭākāro bako nāma niśācaraḥ /
BhāMañj, 1, 1154.1 tataḥ sa saṃvṛtākāro bahirharṣamivāvahan /
BhāMañj, 5, 187.1 uktveti bhāsvarākāraḥ pīyūṣakiraṇānanaḥ /
BhāMañj, 6, 94.2 samāsanaḥ samākāro nistaraṅga ivodadhiḥ //
BhāMañj, 7, 152.2 akaṭhoratarākāro vīro jaraṭhavikramaḥ //
BhāMañj, 13, 451.1 kālena śarabhākāraḥ sarvaprāṇibhayaṃkaraḥ /
BhāMañj, 13, 1088.1 triṃśadguṇakalākāro vyakto vyaktatvamāgataḥ /
Garuḍapurāṇa
GarPur, 1, 45, 23.2 hayagrīvo 'ṅkuśākāraḥ pañcarekhaḥ sakaustubhaḥ //
GarPur, 1, 45, 24.2 matsyo dīrgho 'mbujākāro dvārarekhaśca pātu vaḥ //
GarPur, 1, 45, 27.1 kadambakusumākāro lakṣmīnārāyaṇo'vatu /
GarPur, 1, 65, 121.1 strīṣu doṣā virūpāsu patrākāro guṇāstataḥ /
GarPur, 1, 71, 17.1 varṇojjvalayā kāntyā sāndrākāro vibhāsayā bhāti /
Kṛṣiparāśara
KṛṣiPar, 1, 116.1 ābaddho maṇḍalākāraścatuḥpañcāśadaṅgulaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 315.1 raktabinduyutaṃ patraṃ lakṣmaṇākāra ucyate /
Narmamālā
KṣNarm, 1, 71.2 kṛśaḥ śanaiścarākāro dhūsaraḥ kṣutkṣatodaraḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 4.0 pūrṇasaraḥsalilopasnehas bhūtaśabdo pūrṇasaraḥsalilopasnehas 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ tatra jīvayati tejobhūto tadvat tejobhūto ghṛtākāra prāṇadhāraṇaṃ ghṛtākāra prāṇadhāraṇaṃ ityarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 21.0 mahāśvākāraś paṭhanti pittavat kṛtvetyarthaḥ //
Rasahṛdayatantra
RHT, 3, 24.1 bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /
RHT, 6, 11.2 catvāriṃśadbhāgapraveśataḥ pāyasākāraḥ //
RHT, 6, 12.1 bhavati jalaukākāras triṃśadbhāgād avipluṣaśca viṃśatyā /
Rasaprakāśasudhākara
RPSudh, 6, 31.1 śvetastu khaṭikākāro lepanāllohamāraṇam /
Rasaratnasamuccaya
RRS, 11, 92.1 hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 101.2 ugraḥ saptaphaṇākāro dṛśyate 'tibhayaṃkaraḥ //
RRĀ, V.kh., 20, 4.2 raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam //
Rasendracintāmaṇi
RCint, 7, 8.1 yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /
Rasārṇava
RArṇ, 6, 125.2 tatra tatra tu vaikrānto vajrākāro mahārasaḥ //
RArṇ, 7, 29.1 pītastu mṛttikākāro mṛttikārasako varaḥ /
RArṇ, 11, 54.2 ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //
RArṇ, 11, 102.2 rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //
RArṇ, 12, 297.3 dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ //
RArṇ, 16, 87.2 taptahemanibhākāro bālārkasadṛśaprabhaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 2.3 kṣiptvā madhye hāṭakastambhabhūtas tiṣṭhan viśvākāra eko 'vabhāsi //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
Tantrāloka
TĀ, 9, 16.1 tataśca citrākāro 'sau tāvānkaścitprasajyate /
TĀ, 9, 17.1 krameṇa citrākāro 'stu jaḍaḥ kiṃ nu virudhyate /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 7.0 tathā ca anāhatahatottīrṇo yaḥ sa śṛṅgāṭakākāro raudrīsvabhāvas turyaḥ //
VNSūtraV zu VNSūtra, 13.1, 10.0 hataś cāyudhākāro jyeṣṭhāsvabhāvo jāgrat //
Ānandakanda
ĀK, 1, 5, 80.2 caturtho golakākāraḥ pañcame dahanaprabhaḥ //
ĀK, 1, 20, 133.1 prajvalajjvalanākāro nābhimadhye sthito raviḥ /
ĀK, 1, 23, 500.1 dviraṣṭavārṣikākāraḥ sahasrāyur na saṃśayaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 39.2, 4.0 gavayaḥ gavākāraḥ //
ĀVDīp zu Ca, Sū., 27, 53.1, 7.0 kuliṅga iti vanacaṭakākāraḥ pītamastakaḥ vāe iti loke //
Śyainikaśāstra
Śyainikaśāstra, 6, 45.1 chāyākāraḥ nilīyādho haṭhāllakṣye tathorddhvage /
Bhāvaprakāśa
BhPr, 6, 2, 124.1 jīvakaḥ kūrcakākāra ṛṣabho vṛṣaśṛṅgavat /
Haribhaktivilāsa
HBhVil, 5, 333.2 hayagrīvo 'ṅkuśākāro rekhā cakrasamīpagāḥ /
HBhVil, 5, 338.2 kadambakusumākāro rekhāpañcakabhūṣitaḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 11.2 yathā daṇḍahataḥ sarpo daṇḍākāraḥ prajāyate //
Mugdhāvabodhinī
MuA zu RHT, 3, 24.1, 16.0 tato'dhaḥpātanād raso bhasmākāro bhasmasadṛśo bhavet //
MuA zu RHT, 3, 24.1, 17.0 sa ca bhasmākāro rasaḥ hemnā svarṇena sārdham ubhayamelane yujyate karmavidā iti śeṣaḥ //
MuA zu RHT, 6, 12.2, 7.0 punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt //
MuA zu RHT, 6, 12.2, 7.0 punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt //
MuA zu RHT, 6, 12.2, 9.0 viṃśadbhāgāt triṃśadbhāgasya jāraṇato jalaukākāro bhavet rasa ityadhyāhāraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 4.1 puruṣākāro bhagavānutāho tapasaḥ phalāt /
SkPur (Rkh), Revākhaṇḍa, 214, 6.2 vikrīṇāti balākāro dṛṣṭvā cokto hareṇa tu //