UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 8274
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra api pūrveṇa nityā sarvanāmasañjñā prāptā sā jasi vibhāṣyate / (1.1)
Par.?
antaram ity etacchabdarūpaṃ vibhāṣā jasi sarvanāmasañjñaṃ bhavati bahiryoge upasaṃvyāne ca gamyamāne / (1.2)
Par.?
antare gṛhāḥ antarāḥ gṛhāḥ / (1.3)
Par.?
nagarabāhyāś cāṇḍālādigṛhā ucyante / (1.4)
Par.?
upasaṃvyāne antare śāṭakāḥ antarāḥ śāṭakāḥ / (1.5)
Par.?
upasaṃvyānaṃ paridhānīyam ucyate na prāvaraṇīyam / (1.6)
Par.?
bahiryogopasaṃvyānayoḥ iti kim anayoḥ grāmayor antare tāpasaḥ prativasati / (1.7) Par.?
tasmin antare śītāny udakāni / (1.8)
Par.?
madhyapradeśavacano 'ntaraśabdaḥ / (1.9)
Par.?
gaṇasūtrasya cedaṃ pratyudāharaṇam / (1.10)
Par.?
apurīti vaktavyam / (1.11)
Par.?
antarāyāṃ puri vasati / (1.12)
Par.?
vibhāṣāprakaraṇe tīyasya vā ṅitsu sarvanāmasañjñā ity upasaṃkhyānam / (1.13)
Par.?
dvitīyasmai dvitīyāya / (1.14)
Par.?
tṛtīyasmai tṛtīyāya // (1.15)
Par.?
Duration=0.034888982772827 secs.