Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 8, 5, 9.1 yāḥ kṛtyā āṅgirasīr yāḥ kṛtyā āsurīr yāḥ /
AVŚ, 8, 7, 17.1 yā rohanty āṅgirasīḥ parvateṣu sameṣu ca /
AVŚ, 8, 7, 24.1 yāḥ suparṇā āṅgirasīr divyā yā raghaṭo viduḥ /
AVŚ, 11, 4, 16.1 ātharvaṇīr āṅgirasīr daivīr manuṣyajā uta /
AVŚ, 12, 5, 52.0 ādadānam āṅgirasi brahmajyam upadāsaya //
AVŚ, 16, 8, 12.3 sa āṅgirasānāṃ pāśān mā moci //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 7.1 sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 5.0 āṅgiraso 'dhvaryur vāsiṣṭho brahmā vaiśvāmitro hotāyāsya udgātā kauṣītakaḥ sadasyaḥ //
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
Gopathabrāhmaṇa
GB, 1, 1, 8, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa āṅgiraso vedo 'bhavat //
GB, 1, 1, 8, 7.0 tām āṅgirasaṃ vedam abhyaśrāmyad abhyatapat samatapat //
GB, 1, 2, 18, 28.0 sa khalu śāntyudakaṃ cakārātharvaṇībhiś cāṅgirasībhiś ca cātanair mātṛnāmabhir vāstoṣpatyair iti śamayati //
GB, 1, 3, 19, 11.0 athāsya kim āṅgirasam iti //
GB, 2, 2, 14, 16.0 bṛhaspatir vā āṅgiraso devānāṃ brahmā //
GB, 2, 4, 3, 7.0 ghorasya vā āṅgirasasyaitad ārṣaṃ ned yajñaṃ nirdahecchasyamānam //
Kauśikasūtra
KauśS, 2, 5, 30.0 iṅgiḍena saṃprokṣya tṛṇāny āṅgirasenāgninā dīpayati //
KauśS, 6, 1, 2.0 dakṣiṇataḥ saṃbhāram āharatyāṅgirasam //
KauśS, 6, 1, 12.0 bharadvājapravraskenāṅgirasaṃ daṇḍaṃ vṛścati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 6.4 ūrg asy āṅgirasy ūrṇamradā /
MS, 1, 6, 5, 25.0 tad yo brāhmaṇa āṅgirasaḥ syāt tasyādadhyāt //
MS, 3, 11, 6, 2.1 adbhyaḥ kṣīraṃ vyapibat kruṅṅ āṅgiraso dhiyā /
Pañcaviṃśabrāhmaṇa
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 12, 9, 18.0 caturṇidhanam āṅgirasaṃ bhavati catūrātrasya dhṛtyai //
Pāraskaragṛhyasūtra
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
Vaitānasūtra
VaitS, 2, 1, 10.1 uṣasi śāntyudakaṃ karoti cityādibhir ātharvaṇībhiḥ kapurviparvārodākāvṛkkāvatīnāḍānirdahantībhir āṅgirasībhiś ca /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 10.1 ūrg asy āṅgirasy ūrṇamradā ūrjaṃ mayi dhehi /
Vārāhagṛhyasūtra
VārGS, 4, 18.0 yathārthaṃ keśayatnān kurvanti dakṣiṇataḥ kapardā vasiṣṭhānām ubhayato 'tribhārgavakāśyapānāṃ pañcacūḍā āṅgirasaḥ śikhino 'nye //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 14.2 ūrg asyāṅgirasīty aṅgiraso hyetāmūrjamapaśyann ūrṇamradā ūrjam mayi dhehīti nātra tirohitamivāsti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 17.0 āṅgirasaṃ pratiṣṭhāyai //
Ṛgveda
ṚV, 10, 47, 6.2 ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 68, 2.1 saṃ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya /
Mahābhārata
MBh, 1, 2, 126.60 pativratāyāścākhyānaṃ tathaivāṅgirasaṃ smṛtam /
MBh, 1, 75, 3.1 yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā /
MBh, 1, 173, 21.1 evaṃ śaptvā tu rājānaṃ sā tam āṅgirasī śubhā /
MBh, 7, 164, 122.1 athānyat sa samādāya divyam āṅgirasaṃ dhanuḥ /
MBh, 8, 49, 69.1 atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ /
MBh, 8, 67, 21.2 kṛtyām atharvāṅgirasīm ivogrāṃ dīptām asahyāṃ yudhi mṛtyunāpi //
MBh, 9, 16, 43.2 saṃvartakāgnipratimāṃ jvalantīṃ kṛtyām atharvāṅgirasīm ivogrām //
MBh, 10, 7, 54.1 imam ātmānam adyāhaṃ jātam āṅgirase kule /
MBh, 12, 258, 2.3 cirakārestu yat pūrvaṃ vṛttam āṅgirase kule //
MBh, 13, 139, 9.2 śṛṇu rājann utathyasya jātasyāṅgirase kule //
Manusmṛti
ManuS, 11, 33.1 śrutīr atharvāṅgirasīḥ kuryād ity avicārayan /
Matsyapurāṇa
MPur, 29, 4.2 yadā ghātayase vipraṃ kacamāṅgirasaṃ tadā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 112, 10.1 tatra cāṅgirase tīrthe yaḥ snātvā pūjayecchivam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 12.0 āṅgiraso vedo vedaḥ so 'yam iti ghoraṃ nigadet //