Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aṅgiras and his descendants (Āṅgirasas), Cosmogony (gen.)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11904
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam aṅgirasam ṛṣim abhyaśrāmyad abhyatapat samatapat // (1) Par.?
tasmācchrāntāt taptāt saṃtaptād viṃśino 'ṅgirasa ṛṣīn niramimīta // (2) Par.?
tān viṃśino 'ṅgirasa ṛṣīn abhyaśrāmyad abhyatapat samatapat // (3) Par.?
tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti // (4) Par.?
tān aṅgirasa ṛṣīn āṅgirasāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat // (5) Par.?
tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa āṅgiraso vedo 'bhavat // (6) Par.?
tām āṅgirasaṃ vedam abhyaśrāmyad abhyatapat samatapat // (7) Par.?
tasmācchrāntāt taptāt saṃtaptāj janad iti dvaitam akṣaraṃ vyabhavat // (8) Par.?
sa ya icchet sarvair etair aṅgirobhiś cāṅgirasaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta // (9) Par.?
sarvair ha vā asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute // (10) Par.?
Duration=0.026417016983032 secs.