Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 19, 6.1 pātālajvalanāvāsam asurāṇāṃ ca bandhanam /
MBh, 1, 19, 17.14 pātālajvalanāvāsam asurāṇāṃ tathālayam /
MBh, 1, 23, 1.4 taṃ dvīpaṃ makarāvāsaṃ vihitaṃ viśvakarmaṇā /
MBh, 1, 72, 1.3 prasthitaṃ tridaśāvāsaṃ devayānyabravīd idam //
MBh, 1, 179, 21.2 āvāsam evopajagāma śīghraṃ sārdhaṃ yamābhyāṃ puruṣottamābhyām //
MBh, 1, 212, 1.41 āvāsaṃ kam upāśritya vaseta nirupadravaḥ /
MBh, 2, 25, 1.3 deśaṃ kiṃpuruṣāvāsaṃ drumaputreṇa rakṣitam //
MBh, 3, 88, 17.2 kirātakiṃnarāvāsaṃ śailaṃ śikhariṇāṃ varam //
MBh, 3, 150, 4.1 gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare /
MBh, 3, 155, 34.1 tataḥ kimpuruṣāvāsaṃ siddhacāraṇasevitam /
MBh, 3, 157, 35.1 tatra vaiśravaṇāvāsaṃ dadarśa bharatarṣabhaḥ /
MBh, 3, 157, 54.2 prāpya vaiśravaṇāvāsaṃ kiṃ vakṣyatha dhaneśvaram //
MBh, 3, 242, 8.1 sa gatvā pāṇḍavāvāsam uvācābhipraṇamya tān /
MBh, 3, 266, 44.2 timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ //
MBh, 4, 16, 1.4 jagāmāvāsam evātha tadā sā drupadātmajā //
MBh, 7, 172, 43.2 āvāsaṃ ca sarasvatyāḥ sa vai vyāsaṃ dadarśa ha //
MBh, 12, 332, 17.3 sarvāvāsaṃ vāsudevaṃ kṣetrajñaṃ viddhi tattvataḥ //
Rāmāyaṇa
Rām, Bā, 62, 7.1 ity uktā sā varārohā tatrāvāsam athākarot /
Rām, Ay, 83, 15.1 āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām /
Rām, Ay, 100, 5.2 utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani //
Rām, Ār, 4, 28.2 āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane //
Rām, Ār, 6, 13.2 āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 20.2 svam āvāsaṃ vrajāmi sma kāntācintāpuraḥsaraḥ //
BKŚS, 12, 8.1 yathaiva gomukhenāsau svam āvāsaṃ praveśitā /
BKŚS, 13, 2.2 tām ādāya svam āvāsaṃ pravṛttotsavam āgamam //
BKŚS, 15, 28.1 atha gatvā svam āvāsaṃ vāsāvāsaṃ praviśya ca /
BKŚS, 15, 28.1 atha gatvā svam āvāsaṃ vāsāvāsaṃ praviśya ca /
BKŚS, 17, 26.2 āvasaṃ śayanāvāsaṃ mālādhūpādhivāsitam //
BKŚS, 18, 617.2 prāviśaṃ mātur ādeśād āvāsaṃ gurucārutam //
BKŚS, 19, 85.2 śailaṃ śrīkuñjanāmānaṃ yakṣāvāsaṃ vrajer iti //
BKŚS, 22, 151.1 atha cakṣurmanaḥkāntam āvāsaṃ kundamālikā /
BKŚS, 23, 5.2 sāṃyātrika ivāmbhodhiṃ tadāvāsam avātaram //
BKŚS, 26, 1.2 tām āmantrya svam āvāsam agacchaṃ sahagomukhaḥ //
Daśakumāracarita
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 4, 20.6 tadanu madanugamyamāno bandhupālo nijāvāsaṃ praviśya māmapi nilayāya visasarja //
DKCar, 2, 2, 151.1 ehi nayāvaināṃ svamevāvāsam iti //
DKCar, 2, 3, 153.1 ahamapi yathāpraveśaṃ nirgatya svamevāvāsam ayāsiṣam //
Divyāvadāna
Divyāv, 8, 2.0 tatra khalu varṣāvāsaṃ bhagavānupagato jetavane anāthapiṇḍadasyārāme //
Liṅgapurāṇa
LiPur, 1, 71, 110.2 vadanti varadaṃ devaṃ sarvāvāsaṃ svayaṃbhuvam //
Matsyapurāṇa
MPur, 26, 1.3 prasthitaṃ tridaśāvāsaṃ devayānīdamabravīt //
MPur, 131, 49.1 svargaṃ ca devatāvāsaṃ pūrvadevavaśānugāḥ /
Tantrākhyāyikā
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 2, 35.1 asti ahaṃ kadācid abhyarṇāsu varṣāsu kasmiṃścid adhiṣṭhāne sthitigrahaṇanimittaṃ kaṃcid brāhmaṇam āvāsaṃ prārthitavān //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 19.2 sarvabhūtaguhāvāsam añjasā vindate pumān //
Bhāratamañjarī
BhāMañj, 1, 396.2 kaḥ sahetāpadāvāsaṃ sāyāsaṃ janma mānuṣam //
BhāMañj, 5, 143.1 samastasaṃśayāvāsam anarthāyatanaṃ mahat /
BhāMañj, 6, 137.1 naumi tvāṃ jagadāvāsaṃ viśvarūpamadhokṣajam /
BhāMañj, 13, 593.2 āyāsaniyamāvāsaṃ śvacarmāstīrṇapakkaṇam //
Kathāsaritsāgara
KSS, 3, 4, 212.1 praviśya cāntare so 'tra divyamāvāsamaikṣata /
KSS, 3, 4, 323.2 gantuṃ rājasutāvāsamiyeṣa priyasāhasaḥ //
KSS, 3, 4, 327.2 viveśa tatsutāvāsaṃ naktamarka ivānalam //
Skandapurāṇa
SkPur, 7, 22.2 tameva cāpyathāvāsaṃ devādiṣṭaṃ prapedire //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 26.2 brahmaloka iti prokto brahmāvāsaṃ ca taṃ viduḥ //
Kokilasaṃdeśa
KokSam, 1, 36.2 lakṣmīnārāyaṇapuramiti khyātamantarmurāreḥ prāpyāvāsaṃ bhava pikapate pāvanānāṃ purogaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 113.1 te taṃ bhagavantam abhiniṣkrāntagṛhāvāsaṃ viditvā anuttarāṃ ca samyaksaṃbodhimabhisaṃbuddhaṃ śrutvā sarvarājyaparibhogānutsṛjya taṃ bhagavantamanu pravrajitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 11.1 dadarśa toya āvāsamṛksāmayajurnāditam /
SkPur (Rkh), Revākhaṇḍa, 138, 9.2 jagāma tridaśāvāsaṃ pūjyamāno 'psarogaṇaiḥ //