Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Śārṅgadharasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 186, 87.2 śrīvatsadhārī dyutimān vākyaṃ śrutisukhāvaham //
MBh, 5, 9, 22.2 atha vaiśvānaranibhaṃ ghorarūpaṃ bhayāvaham /
MBh, 5, 155, 6.2 dhārayāmāsa yat kṛṣṇaḥ parasenābhayāvaham //
MBh, 7, 152, 42.1 tad dṛṣṭvā rākṣasendrasya ghoraṃ karma bhayāvaham /
MBh, 7, 167, 6.2 tad dṛṣṭvā ghorarūpaṃ tu drauṇer astraṃ bhayāvaham //
MBh, 12, 85, 4.1 etad ekapadaṃ śakra sarvalokasukhāvaham /
MBh, 13, 85, 67.1 agnir ityeva tat prāhuḥ pradānaṃ vai sukhāvaham /
MBh, 13, 103, 7.2 praśaṃsanti namaskārair yuktam ātmaguṇāvaham //
Rāmāyaṇa
Rām, Ay, 16, 4.1 tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham /
Rām, Ay, 110, 7.1 āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham /
Rām, Su, 1, 135.1 vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham /
Rām, Su, 40, 4.2 cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham //
Rām, Yu, 6, 1.1 laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhayāvaham /
Rām, Yu, 51, 46.1 vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi /
Rām, Yu, 90, 19.2 astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham //
Rām, Yu, 91, 10.2 śailaśṛṅganibhaiḥ kūṭaiścitaṃ dṛṣṭibhayāvaham //
Rām, Utt, 5, 9.2 viceruste tapo ghoraṃ sarvabhūtabhayāvaham //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 164.1 yac ca brūmas tad ākarṇya cetaḥkarṇasukhāvaham /
Kūrmapurāṇa
KūPur, 1, 26, 9.1 pravartayadhvaṃ majjñānaṃ brāhmaṇānāṃ hitāvaham /
KūPur, 2, 1, 14.2 praṇamya śirasā rudraṃ vacaḥ prāha sukhāvaham //
KūPur, 2, 31, 68.1 cara tvaṃ pāpanāśārthaṃ vrataṃ lokahitāvaham /
Liṅgapurāṇa
LiPur, 2, 39, 1.2 hiraṇyāśvapradānaṃ ca vadāmi vijayāvaham /
Matsyapurāṇa
MPur, 118, 74.2 kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ //
Viṣṇupurāṇa
ViPur, 5, 23, 2.2 sutamicchaṃstapastepe yaducakrabhayāvaham //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 18.1 tapa ātiṣṭha bhadraṃ te sarvabhūtasukhāvaham /
BhāgPur, 3, 23, 14.1 divyopakaraṇopetaṃ sarvakālasukhāvaham /
Kathāsaritsāgara
KSS, 3, 1, 111.1 sa ca rājahitaiṣī sanduḥkhāvahamapi svasuḥ /
Rasamañjarī
RMañj, 6, 239.2 lihed eraṇḍatailena hyanupānaṃ sukhāvaham //
Rasaprakāśasudhākara
RPSudh, 7, 51.2 pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //
Rasendracūḍāmaṇi
RCūM, 15, 60.2 rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 169.2 sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham //
ŚdhSaṃh, 2, 12, 200.2 lihedairaṇḍatailāktamanupānaṃ sukhāvaham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 39.3 acireṇaiva kālena kuryāṃ yuṣmatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 60, 47.2 vanānte strīyugaṃ dṛṣṭvā mahāraudraṃ bhayāvaham /
SkPur (Rkh), Revākhaṇḍa, 209, 116.1 tatra yāmo vayaṃ sarve sarvapāpakṣayāvaham /