Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇusmṛti
Bhāgavatapurāṇa
Sarvāṅgasundarā

Atharvaveda (Śaunaka)
AVŚ, 5, 26, 9.1 bhago yunaktvāśiṣo nv asmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 12, 5, 56.0 ādatse jinatāṃ varca iṣṭaṃ pūrtaṃ cāśiṣaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
BaudhGS, 2, 2, 13.1 athopaniṣkramya bāhyāni citriyāṇyabhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇīkṛtya svān gṛhānānayati //
BaudhGS, 2, 4, 19.1 athainaṃ snāpyācchādyālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayati //
BaudhGS, 2, 5, 54.1 uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti //
BaudhGS, 2, 5, 69.1 tathaiva suśravasam abhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā //
BaudhGS, 3, 5, 20.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ vāstu śivaṃ vāstv iti //
BaudhGS, 3, 6, 7.0 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati //
BaudhGS, 3, 10, 7.0 trivṛtānnena brāhmaṇān sampūjya āśiṣo vācayitvā //
BaudhGS, 3, 11, 5.1 athaite upasaṃgṛhya pārśve dattvā pravāhya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā vyākhyāto yakṣībaliḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 3, 16, 7.0 brāhmaṇān bhojayitvāśiṣo vācayati //
Gopathabrāhmaṇa
GB, 2, 1, 25, 12.0 atha yat sūktavāke yajamānasyāśiṣo 'nvāha ned yajamānaṃ pravṛṇajānīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 5, 5.1 etā āśiṣa āśāse /
Kauśikasūtra
KauśS, 8, 1, 11.0 api vaikaikam ātmāśiṣo dātāraṃ vācayati //
KauśS, 8, 1, 12.0 parāśiṣo 'numantraṇam anirdiṣṭāśiṣaś ca //
KauśS, 8, 1, 12.0 parāśiṣo 'numantraṇam anirdiṣṭāśiṣaś ca //
KauśS, 9, 5, 19.2 devatājñānam āvṛta āśiṣaś ca karma striyā apratiṣiddham āhuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 3, 10, 14.0 sā yajamānasyāśiṣo nivartayati ya idaṃ havir ity āha //
KauṣB, 3, 10, 24.0 atha pañcāśiṣo vadata iḍāyāṃ tisras tā aṣṭau //
Kāṭhakasaṃhitā
KS, 7, 9, 63.0 tasminn eva tā āśiṣo dadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 6.1 ām āśiṣo dohakāmā indravanto havāmahe /
MS, 1, 4, 5, 33.0 atha ya evaṃ vedāśiṣa eva duhe //
MS, 2, 10, 5, 5.2 turīyo yajño yatra havyam eti tato vākā āśiṣo no juṣantām //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 10.7 āśiṣa evāvarunddhe /
Taittirīyasaṃhitā
TS, 5, 4, 6, 28.0 tataḥ pāvakā āśiṣo no juṣantām ity āha //
TS, 6, 2, 8, 18.0 ta imām pratiṣṭhāṃ vittvākāmayanta devatā āśiṣa upeyāmeti //
TS, 6, 2, 8, 21.0 te devatā āśiṣa upāyan //
TS, 6, 2, 9, 30.0 śīrṣata eva yajñasya yajamāna āśiṣo 'varunddhe //
Taittirīyāraṇyaka
TĀ, 5, 1, 6.8 nāśiṣo 'vārundhata /
TĀ, 5, 1, 7.9 avāśiṣo 'rundhata /
TĀ, 5, 1, 7.14 avāśiṣo runddhe /
TĀ, 5, 4, 6.8 atha kathā hotā yajamānāyāśiṣo nāśāsta iti /
TĀ, 5, 4, 7.2 śīrṣata eva yajñasya yajamāna āśiṣo 'varunddhe /
Vaitānasūtra
VaitS, 1, 4, 23.5 pravargyācchauryam āpnoti yājamānena cāśiṣaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 5.2 ā vo devāsa āśiṣo yajñiyāso havāmahe //
Āpastambagṛhyasūtra
ĀpGS, 10, 5.1 brāhmaṇān bhojayitvāśiṣo vācayitvā kumāraṃ bhojayitvānuvākasya prathamena yajuṣāpaḥ saṃsṛjyoṣṇāḥ śītāsv ānīyottarayā śira unatti //
ĀpGS, 14, 2.0 brāhmaṇān bhojayitvāśiṣo vācayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate //
ĀpGS, 16, 1.1 janmano 'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvāśiṣo vācayitvā dadhi madhu ghṛtam odanam iti saṃsṛjyottarair mantraiḥ kumāraṃ prāśayet //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 4, 5, 7, 9.3 etaddha sma sa tad abhyāha yad etā āśiṣa upagacchati //
ŚBM, 4, 6, 9, 24.3 tayā samṛddhayāśiṣa āśāsate /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 12.0 tirohito ha vā eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti //
Ṛgveda
ṚV, 1, 179, 6.2 ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma //
ṚV, 3, 43, 2.1 ā yāhi pūrvīr ati carṣaṇīr āṃ arya āśiṣa upa no haribhyām /
Buddhacarita
BCar, 1, 18.2 ādhārayan pāṇḍaramātapatraṃ bodhāya jepuḥ paramāśiṣaśca //
Mahābhārata
MBh, 1, 1, 122.2 bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 134, 3.2 kṛtvā jayāśiṣaḥ sarve parivāryopatasthire //
MBh, 1, 136, 19.32 jayāśiṣaḥ prayujyātha yathāgatam agāddhi saḥ /
MBh, 1, 199, 22.9 āśiṣaśca prayuktvā tu pāñcālīṃ pariṣasvaje /
MBh, 1, 200, 15.2 āśiṣo vividhāḥ procya rājaputryāstu nāradaḥ /
MBh, 1, 212, 1.112 jātāṃśca putrān gṛhṇanta āśiṣo vṛṣṇayo 'bruvan /
MBh, 1, 212, 1.361 brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ /
MBh, 1, 213, 20.4 ojasā nibhṛtā bahvīr uvāca paramāśiṣaḥ /
MBh, 1, 222, 6.2 āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt /
MBh, 3, 161, 12.2 iti bruvantaḥ paramāśiṣas te pārthās tapoyogaparā babhūvuḥ //
MBh, 3, 280, 12.1 avaidhavyāśiṣas te tu sāvitryarthaṃ hitāḥ śubhāḥ /
MBh, 3, 299, 25.1 ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ /
MBh, 4, 1, 2.67 ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ /
MBh, 6, 41, 32.3 anujānīhi māṃ tāta āśiṣaśca prayojaya //
MBh, 7, 60, 3.2 āśiṣaḥ paramāḥ procya smayamāno 'bhyabhāṣata //
MBh, 7, 102, 53.2 āghrātaśca tathā mūrdhni śrāvitaścāśiṣaḥ śubhāḥ //
MBh, 8, 21, 40.2 āśiṣaḥ pāṇḍaveyeṣu prāyujyanta nareśvarāḥ //
MBh, 8, 50, 41.2 āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati //
MBh, 12, 72, 5.2 brāhmaṇān vācayethāstvam arthasiddhijayāśiṣaḥ //
MBh, 13, 54, 32.1 tasyāśiṣaḥ prayujyātha sa munistaṃ narādhipam /
MBh, 13, 153, 4.2 pratigṛhyāśiṣo mukhyāstadā dharmabhṛtāṃ varaḥ //
MBh, 14, 63, 4.1 jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ /
MBh, 15, 5, 20.3 tavāśiṣaḥ prayuñjāno bhaviṣyāmi vanecaraḥ //
Rāmāyaṇa
Rām, Ay, 29, 10.2 rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ //
Rām, Ay, 29, 27.2 yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ //
Rām, Yu, 60, 18.1 tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 71.1 āśiṣo labhate 'pūrvā vahner dīptiṃ viśeṣataḥ /
Kāmasūtra
KāSū, 7, 2, 49.0 brāhmaṇānāṃ praśastān āmāśiṣaḥ //
Matsyapurāṇa
MPur, 124, 99.1 bhūtārambhakṛtaṃ karma āśiṣaśca viśāṃ pate /
Nāṭyaśāstra
NāṭŚ, 3, 88.2 nāṭyayogaprasiddhyartham āśiṣaḥ saṃprayojayet //
Viṣṇusmṛti
ViSmṛ, 73, 31.1 ityetābhyām āśiṣaḥ pratigṛhya //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 37.2 nirjitya saṃkhye tridaśāṃstadāśiṣo haranti vajrāyudhavallabhocitāḥ //
BhāgPur, 1, 18, 13.2 bhagavatsaṅgisaṅgasya martyānāṃ kim utāśiṣaḥ //
BhāgPur, 4, 4, 15.2 lokasya yad varṣati cāśiṣo 'rthinas tasmai bhavān druhyati viśvabandhave //
BhāgPur, 4, 9, 24.2 bhuktvā cehāśiṣaḥ satyā ante māṃ saṃsmariṣyasi //
BhāgPur, 4, 9, 59.1 upajahruḥ prayuñjānā vātsalyād āśiṣaḥ satīḥ /
BhāgPur, 4, 15, 19.2 ṛṣayaścāśiṣaḥ satyāḥ samudraḥ śaṅkhamātmajam //
BhāgPur, 4, 19, 41.2 āśiṣo yuyujuḥ kṣattarādirājāya satkṛtāḥ //
BhāgPur, 10, 4, 46.1 āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca /
BhāgPur, 10, 5, 12.1 tā āśiṣaḥ prayuñjānāściraṃ pāhīti bālake /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 71.2, 11.0 evaṃ kṛtabhallātakaprayogo'pūrvā abhilaṣitā dayitāḥ āśiṣo labhate tathā viśeṣeṇa vahnipāṭavam //