Occurrences

Kaṭhopaniṣad
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kaṭhopaniṣad
KaṭhUp, 2, 7.2 āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ //
KaṭhUp, 2, 7.2 āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ //
Aṣṭasāhasrikā
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
Lalitavistara
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
Mahābhārata
MBh, 1, 153, 6.2 rājñāṃ ca vividhāścaryāḥ purāṇi vividhāni ca //
MBh, 3, 132, 19.1 gacchāva yajñaṃ janakasya rājño bahvāścaryaḥ śrūyate tasya yajñaḥ /
MBh, 3, 198, 76.1 taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam /
MBh, 3, 273, 18.2 atīva citram āścaryaṃ śakraprahlādayor iva //
MBh, 7, 45, 2.1 aśraddheyam ivāścaryaṃ saubhadrasyātha vikramam /
MBh, 7, 71, 1.2 rājan saṃgrāmam āścaryaṃ śṛṇu kīrtayato mama /
MBh, 7, 100, 26.2 rājan saṃgrāmam āścaryaṃ tava putrasya bhārata /
MBh, 8, 51, 45.1 āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ /
MBh, 12, 262, 17.1 taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam /
Rāmāyaṇa
Rām, Bā, 4, 20.1 āścaryam idam ākhyānaṃ muninā saṃprakīrtitam /
Rām, Utt, 68, 5.1 tad āścaryam ivātyarthaṃ sukhāsvādam anuttamam /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 11.2 āścaryaṃ pulinaṃ paśya namas tasmai sacakṣuṣe //
Daśakumāracarita
DKCar, 1, 5, 25.1 tato 'grajanmā narasiṃhasya hiraṇyakaśipordaityeśvarasya vidāraṇamabhinīya mahāścaryānvitaṃ rājānam abhāṣata rājan avasānasamaye bhavatā śubhasūcakaṃ draṣṭumucitam /
DKCar, 2, 8, 246.0 abhijanasya śuddhidarśanam asādhāraṇaṃ buddhinaipuṇam atimānuṣaṃ prāṇabalam aparimāṇamaudāryam atyāścaryamastrakauśalam analpaṃ śilpajñānam anugrahārdraṃ cetaḥ tejaścāpyaviṣahyamabhyamitrīṇam //
Divyāvadāna
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 4, 55.0 yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ sa tāvacchrūyatām //
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 130.2 anujñāyaiva yad rūpam atyāścaryaṃ vivakṣatā //
Kūrmapurāṇa
KūPur, 1, 1, 18.2 durvāsasoktamāścaryaṃ nāradoktamataḥ param //
Liṅgapurāṇa
LiPur, 2, 1, 51.1 jayaghoṣo mahān āsīnmahāścarye samāgate /
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
Matsyapurāṇa
MPur, 148, 80.2 nānāścaryaguṇopetaṃ samprāptaṃ sarvadaivataiḥ //
MPur, 154, 545.2 nānāścaryaguṇādhāro gaṇeśvaragaṇārcitaḥ //
Viṣṇupurāṇa
ViPur, 5, 19, 7.1 jagadetanmahāścaryaṃ rūpaṃ yasya mahātmanaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 56.2 tasyāścaryadaśāṃ tāṃ tāṃ tādṛśā eva jānate //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 9.2 tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ //
BhāgPur, 1, 8, 16.1 mā maṃsthā hy etad āścaryaṃ sarvāścaryamaye acyute /
Bhāratamañjarī
BhāMañj, 1, 662.1 divyaprabhāvamālokya tatrāścaryaṃ kirīṭinaḥ /
BhāMañj, 7, 574.2 sphuṭitā yatra dalaśastadāścaryamivābhavat //
BhāMañj, 8, 2.2 rājñe nyavedayadyuddhamāścaryaṃ karṇapārthayoḥ //
Garuḍapurāṇa
GarPur, 1, 127, 2.1 āścaryaṃ tu vrataṃ kṛtvā pitṝṇāmanṛṇo 'bhavat /
Kathāsaritsāgara
KSS, 5, 2, 52.2 anubhūtāparāścaryagarbhavāso viniryayau //
Mātṛkābhedatantra
MBhT, 11, 39.1 yajuṣāṃ sūtramānaṃ hi āścaryaṃ śailaje param /
Kokilasaṃdeśa
KokSam, 1, 54.2 kṛtsnaṃ vyāpya sphurasi bhuvanaṃ mṛgyase cāgamāntaiḥ kaste tattvaṃ prabhavati paricchettumāścaryasindho //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 3.2 bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ //
SDhPS, 3, 129.2 yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni yeṣāmalābhāt saṃtapyatha nānāvarṇāni bahuprakārāṇi //
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 31.1 tad dṛṣṭvā mahadāścaryaṃ rūpaṃ devasya bhārata /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 214.2 sarvavighnaharaṃ sarvāścaryaiśvaryapradāyakam //