Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 215.1 ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam /
MBh, 1, 21, 12.1 tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ /
MBh, 1, 46, 25.8 āścaryabhūtaṃ lokasya bhasmarāśīkṛtaṃ tadā /
MBh, 1, 57, 50.1 āścaryabhūtaṃ matvā tad rājñaste pratyavedayan /
MBh, 1, 114, 63.1 tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ /
MBh, 1, 151, 25.65 kim āścaryam ito loke kālo hi duratikramaḥ /
MBh, 1, 165, 41.1 dṛṣṭvā tan mahad āścaryaṃ brahmatejobhavaṃ tadā /
MBh, 1, 181, 25.1 tatrāścaryaṃ bhīmasenaścakāra puruṣarṣabhaḥ /
MBh, 1, 189, 40.1 sa tad dṛṣṭvā mahad āścaryarūpaṃ jagrāha pādau satyavatyāḥ sutasya /
MBh, 1, 212, 1.439 sā dṛṣṭvā mahad āścaryaṃ subhadrā pārtham abravīt /
MBh, 1, 218, 3.3 āścaryam agaman devā munayaśca divi sthitāḥ /
MBh, 1, 218, 42.2 āścaryam agamaṃstatra munayo divi viṣṭhitāḥ //
MBh, 2, 39, 7.1 idaṃ tvāścaryabhūtaṃ me yad ime pāṇḍavāstvayā /
MBh, 2, 39, 8.1 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata /
MBh, 3, 61, 92.1 sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā /
MBh, 3, 73, 14.1 anyacca tasmin sumahad āścaryaṃ lakṣitaṃ mayā /
MBh, 3, 73, 15.2 atīva cānyat sumahad āścaryaṃ dṛṣṭavatyaham //
MBh, 3, 79, 13.1 bahvāścaryam idaṃ cāpi vanaṃ kusumitadrumam /
MBh, 3, 87, 6.1 bahvāścaryaṃ mahārāja dṛśyate tatra parvate /
MBh, 3, 141, 25.2 himavatyamarair juṣṭaṃ bahvāścaryasamākulam //
MBh, 3, 145, 15.2 dadṛśur vividhāścaryaṃ kailāsaṃ parvatottamam //
MBh, 3, 158, 50.1 idaṃ cāścaryabhūtaṃ me yat krodhāt tasya dhīmataḥ /
MBh, 3, 175, 4.2 bahvāścarye vane teṣāṃ vasatām ugradhanvinām /
MBh, 3, 182, 14.2 mahad āścaryam iti vai vibruvāṇā mahīpate //
MBh, 3, 186, 15.1 acintyaṃ mahad āścaryaṃ pavitram api cottamam /
MBh, 3, 186, 17.1 sarvam āścaryam evaitan nirvṛttaṃ rājasattama /
MBh, 3, 187, 49.2 āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara //
MBh, 3, 188, 4.1 āścaryabhūtaṃ bhavataḥ śrutaṃ no vadatāṃ vara /
MBh, 3, 198, 1.2 cintayitvā tad āścaryaṃ striyā proktam aśeṣataḥ /
MBh, 3, 198, 14.3 dvitīyam idam āścaryam ityacintayata dvijaḥ //
MBh, 3, 263, 37.2 kāmayā kim idaṃ citram āścaryaṃ pratibhāti me //
MBh, 3, 275, 29.2 putra naitadihāścaryaṃ tvayi rājarṣidharmiṇi /
MBh, 4, 22, 30.1 tad dṛṣṭvā mahad āścaryaṃ narā nāryaśca saṃgatāḥ /
MBh, 4, 42, 28.1 bahūnyāścaryarūpāṇi kurvanto janasaṃsadi /
MBh, 5, 62, 11.1 vicitram idam āścaryaṃ mṛgahan pratibhāti me /
MBh, 5, 73, 21.1 idaṃ me mahad āścaryaṃ parvatasyeva sarpaṇam /
MBh, 5, 83, 3.1 adbhutaṃ mahad āścaryaṃ śrūyate kurunandana /
MBh, 5, 129, 14.1 tad dṛṣṭvā mahad āścaryaṃ mādhavasya sabhātale /
MBh, 5, 135, 25.2 jajalpur mahad āścaryaṃ keśave paramādbhutam //
MBh, 6, BhaGī 2, 29.1 āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ /
MBh, 6, BhaGī 2, 29.1 āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ /
MBh, 6, BhaGī 2, 29.2 āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit //
MBh, 6, BhaGī 11, 6.2 bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata //
MBh, 6, BhaGī 11, 11.2 sarvāścaryamayaṃ devamanantaṃ viśvatomukham //
MBh, 6, 48, 64.1 āścaryabhūtaṃ lokeṣu yuddham etanmahādbhutam /
MBh, 6, 59, 6.1 tad āścaryam apaśyāma śraddheyam api cādbhutam /
MBh, 6, 81, 37.1 āścaryabhūtaṃ sumahat tvadīyā dṛṣṭvaiva tad bhārata samprahṛṣṭāḥ /
MBh, 6, 115, 64.3 sarvathā tvāṃ samāsādya nāścaryam iti me matiḥ //
MBh, 7, 10, 24.1 yacca tanmahad āścaryaṃ sabhāyāṃ mama saṃjaya /
MBh, 7, 14, 2.1 āścaryabhūtaṃ lokeṣu kathayiṣyanti mānavāḥ /
MBh, 7, 57, 66.2 prasthitau tat saro divyaṃ divyāścaryaśatair vṛtam //
MBh, 7, 60, 5.1 tam abravīt tato jiṣṇur mahad āścaryam uttamam /
MBh, 7, 96, 24.1 āścaryaṃ tatra rājendra sumahad dṛṣṭavān aham /
MBh, 7, 105, 6.1 āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam /
MBh, 7, 154, 59.1 idaṃ cānyaccitram āścaryarūpaṃ cakārāsau karma śatrukṣayāya /
MBh, 7, 162, 34.1 tad ghoraṃ mahad āścaryaṃ sarve praikṣan samantataḥ /
MBh, 7, 163, 37.3 vicitram idam āścaryaṃ na no dṛṣṭaṃ na ca śrutam //
MBh, 8, 12, 17.1 ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata /
MBh, 8, 14, 25.1 āścaryam iti govindo bruvann aśvān acodayat /
MBh, 8, 33, 57.1 tad dṛṣṭvā mahad āścaryaṃ pratyakṣaṃ svargalipsayā /
MBh, 8, 39, 7.1 tatrāścaryam apaśyāma bāṇabhūte tathāvidhe /
MBh, 8, 49, 31.1 kim āścaryaṃ kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ /
MBh, 8, 49, 32.1 kim āścaryaṃ punar mūḍho dharmakāmo 'py apaṇḍitaḥ /
MBh, 9, 8, 40.1 tatrāścaryam apaśyāma ghorarūpaṃ viśāṃ pate /
MBh, 9, 12, 2.3 āścaryam ityabhāṣanta munayaścāpi saṃgatāḥ //
MBh, 9, 13, 44.1 tatrāścaryam apaśyāma dṛṣṭvā teṣāṃ parākramam /
MBh, 9, 20, 5.1 tatrāścaryam abhūd yuddhaṃ sātvatasya paraiḥ saha /
MBh, 9, 43, 41.2 tad dṛṣṭvā mahad āścaryam adbhutaṃ romaharṣaṇam //
MBh, 9, 56, 41.1 āścaryaṃ cāpi tad rājan sarvasainyānyapūjayan /
MBh, 9, 61, 17.1 kim etanmahad āścaryam abhavad yadunandana /
MBh, 12, 46, 1.2 kim idaṃ paramāścaryaṃ dhyāyasyamitavikrama /
MBh, 12, 110, 8.1 kim āścaryaṃ ca yanmūḍho dharmakāmo 'pyadharmavit /
MBh, 12, 147, 10.2 kim āścaryaṃ yataḥ prājño bahu kuryāddhi sāṃpratam /
MBh, 12, 315, 54.1 etat tu mahad āścaryaṃ yad ayaṃ parvatottamaḥ /
MBh, 12, 321, 22.1 taṃ dṛṣṭvā mahadāścaryamapūrvaṃ vidhivistaram /
MBh, 12, 326, 102.2 etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ /
MBh, 12, 340, 7.2 brahmarṣe kiṃcid āścaryam asti dṛṣṭaṃ tvayānagha //
MBh, 12, 350, 1.3 āścaryabhūtaṃ yadi tatra kiṃcid dṛṣṭaṃ tvayā śaṃsitum arhasi tvam //
MBh, 12, 350, 4.2 toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param //
MBh, 12, 350, 5.2 paryādatte punaḥ kāle kim āścaryam ataḥ param //
MBh, 12, 350, 7.2 anādinidhano vipra kim āścaryam ataḥ param //
MBh, 12, 350, 8.1 āścaryāṇām ivāścaryam idam ekaṃ tu me śṛṇu /
MBh, 12, 350, 8.1 āścaryāṇām ivāścaryam idam ekaṃ tu me śṛṇu /
MBh, 12, 351, 6.2 etad evaṃvidhaṃ dṛṣṭam āścaryaṃ tatra me dvija /
MBh, 12, 352, 1.2 āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama /
MBh, 13, 14, 130.2 tad ahaṃ dṛṣṭavāṃstāta āścaryādbhutam uttamam //
MBh, 13, 21, 22.1 āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet /
MBh, 13, 40, 49.2 yadi tvetad ahaṃ kuryām āścaryaṃ syāt kṛtaṃ mayā //
MBh, 13, 53, 5.1 vismitau tau tu dṛṣṭvā taṃ tad āścaryaṃ vicintya ca /
MBh, 13, 54, 17.1 kiṃ tvidaṃ mahad āścaryaṃ saṃpaśyāmītyacintayat /
MBh, 13, 126, 2.2 āścaryabhūtaṃ lokasya śrotum icchāmyariṃdama //
MBh, 13, 126, 39.2 āścaryaṃ paramaṃ kiṃcit tad bhavanto bruvantu me //
MBh, 13, 126, 42.2 na cātmagatam aiśvaryam āścaryaṃ pratibhāti me //
MBh, 13, 126, 48.1 yad āścaryam acintyaṃ ca girau himavati prabho /
MBh, 13, 144, 27.1 tad dṛṣṭvā mahad āścaryaṃ dāśārhā jātamanyavaḥ /
MBh, 13, 154, 3.1 idam āścaryam āsīcca madhye teṣāṃ mahātmanām /
MBh, 14, 9, 11.2 āścaryam adya paśyāmi rūpiṇaṃ vahnim āgatam /
MBh, 14, 14, 9.2 bahvāścaryo hi deśaḥ sa śrūyate dvijasattama //
MBh, 14, 70, 8.1 tatastat param āścaryaṃ vicitraṃ mahad adbhutam /
MBh, 14, 92, 1.3 yad āścaryam abhūt kiṃcit tad bhavān vaktum arhati //
MBh, 14, 92, 2.2 śrūyatāṃ rājaśārdūla mahad āścaryam uttamam /
MBh, 14, 93, 91.2 yad āścaryam abhūt tasmin vājimedhe mahākratau //
MBh, 15, 35, 24.2 āścaryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi vaḥ //
MBh, 15, 36, 3.1 yat tad āścaryam iti vai kariṣyāmītyuvāca ha /
MBh, 15, 43, 11.1 āstīka vividhāścaryo yajño 'yam iti me matiḥ /
MBh, 15, 44, 2.2 tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ /