Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 25, 4.1 śucā viddhā vyoṣayā śuṣkāsyābhi sarpa mā /
AVŚ, 4, 6, 1.1 brāhmaṇo jajñe prathamo daśaśīrṣo daśāsyaḥ /
AVŚ, 4, 39, 10.2 saptāsyāni tava jātavedas tebhyo juhomi sa juṣasva havyam //
AVŚ, 5, 19, 7.2 dvyāsyā dvijihvā bhūtvā sā rāṣṭram ava dhūnute brahmajyasya //
AVŚ, 6, 56, 3.2 saṃ te jihvayā jihvāṃ sam v āsnāha āsyam //
AVŚ, 6, 76, 2.2 addhātir yasya paśyati dhūmam udyantam āsyataḥ //
AVŚ, 6, 139, 2.1 śuṣyatu mayi te hṛdayam atho śuṣyatv āsyam /
AVŚ, 6, 139, 2.2 atho ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 6, 139, 4.1 yathodakam apapuṣo 'paśuṣyaty āsyam /
AVŚ, 6, 139, 4.2 evā ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 7, 56, 8.1 ya ubhābhyāṃ praharasi pucchena cāsyena ca /
AVŚ, 7, 56, 8.2 āsye na te viṣaṃ kim u te puchadhāv asat //
AVŚ, 7, 68, 2.1 idaṃ te havyaṃ ghṛtavat sarasvatīdaṃ pitṝṇāṃ havir āsyaṃ yat /
AVŚ, 7, 70, 4.1 apāñcau ta ubhau bāhū apinahyāmy āsyam /
AVŚ, 7, 70, 5.1 apinahyāmi te bāhū apinahyāmy āsyam /
AVŚ, 8, 6, 12.2 arāyān bastavāsino durgandhīṃl lohitāsyān makakān nāśayāmasi //
AVŚ, 8, 6, 22.1 dvyāsyāc caturakṣāt pañcapadād anaṅgureḥ /
AVŚ, 9, 8, 3.1 yasya hetoḥ pracyavate yakṣmaḥ karṇato āsyataḥ /
AVŚ, 10, 7, 33.2 agniṃ yaś cakra āsyaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 11, 2, 6.1 aṅgebhyas ta udarāya jihvāyā āsyāya te /
AVŚ, 11, 2, 30.2 idaṃ mahāsyebhyaḥ śvabhyo akaraṃ namaḥ //