Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 49, 7.0 yathāṅgam evetarāṇy aṅgāni vicinvanti //
JB, 1, 79, 6.0 apetaro rudhyate 'vetaro gacchati //
JB, 1, 79, 6.0 apetaro rudhyate 'vetaro gacchati //
JB, 1, 107, 11.0 sa yadītarā dhuro vigāyed vy evājyadhuro gāyet //
JB, 1, 126, 6.0 yā itara āhutīr juhoti tā itaraḥ //
JB, 1, 126, 6.0 yā itara āhutīr juhoti tā itaraḥ //
JB, 1, 154, 20.0 atha ha kalayo gandharvā antaḥsthāṃ cerur netarān netarān ādriyamāṇāḥ //
JB, 1, 154, 20.0 atha ha kalayo gandharvā antaḥsthāṃ cerur netarān netarān ādriyamāṇāḥ //
JB, 1, 154, 24.0 te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti //
JB, 1, 154, 24.0 te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti //
JB, 1, 174, 4.0 vṛṣṇas te vṛṣṇyāvato viśvā retāṃsi dhīmahītītarā pratisamīkṣate //
JB, 1, 190, 18.0 neti hetara uvāca //
JB, 1, 213, 4.0 sa devān abravīd iyam eva mama yuṣmākam etad itarad iti //
JB, 1, 244, 18.0 atha yasmād yathaiva purā tṛtīyasavanaṃ tathā tṛtīyasavanaṃ tasmād u brāhmaṇāc ca rājanyāc ca vaiśyo lokītaraḥ //
JB, 1, 254, 6.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 6.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 6.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 6.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 13.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 13.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 13.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 13.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 30.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 30.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 30.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 30.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 288, 7.0 sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti //
JB, 1, 311, 5.0 atha yathetarāṇy aṅgāni sthitāny evam anyāni stotrāṇi sthitāny eva //
JB, 1, 320, 3.0 tasmād yadītarā dhuro vigāyed vy evājyadhuraś ca pavamānadhuraś ca gāyed iti //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
JB, 1, 341, 14.0 tasmād agniṣṭomasāmāny eva gānīkṛtya gāyed yathāgītam itarāṇi yathāgītam itarāṇi //
JB, 1, 341, 14.0 tasmād agniṣṭomasāmāny eva gānīkṛtya gāyed yathāgītam itarāṇi yathāgītam itarāṇi //
JB, 1, 344, 15.0 yadītare 'gniṣṭomaṃ kurvīrann athātmanokthyaṃ kurvīran //
JB, 1, 344, 16.0 yadītara ukthyaṃ kurvīrann athātmanā ṣoḍaśinaṃ gṛhṇīran //
JB, 1, 344, 17.0 yadītare ṣoḍaśinaṃ gṛhṇīrann athātmanātirātraṃ kurvīran //
JB, 1, 344, 18.0 yadītare 'tirātraṃ kurvīrann athātmanā dvirātraṃ kurvīran //
JB, 1, 344, 19.0 yadītare dvirātraṃ kurvīrann athātmanā trirātraṃ kurvīran //
JB, 1, 347, 8.0 atho khalv āhur yatraivetare 'vabhṛtham abhyaveyus tad asthāny avahareyuḥ //
JB, 1, 348, 10.0 yady ekasmin paryāye 'stute 'bhivyucchet pañcadaśabhir hotre stuyuḥ pañcabhiḥ pañcabhir itarebhyaḥ //
JB, 1, 348, 12.0 yadi sarveṣu paryāyeṣv astuteṣv abhivyucchet ṣaḍbhir hotre stuyus tisṛbhis tisṛbhir itarebhyaḥ //
JB, 1, 351, 13.0 taṃ mārjayitvā yadvidhā itare camasās tadvidhaṃ kuryuḥ //
JB, 1, 353, 2.0 yady āgrayaṇo grahaḥ pravartetetarebhyo 'bhyutpūrayet //
JB, 1, 353, 4.0 prāṇā itare //
JB, 1, 362, 3.0 caturdhā ha vā eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
JB, 2, 249, 9.0 tām abravīd iyam eva mama yuvayor etad itarad iti //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti //