Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16129
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaiṣa rāthantaraḥ saṃdhir bhavati // (1) Par.?
prajāpatir uṣasaṃ svāṃ duhitaraṃ bṛhaspataye prāyacchat // (2) Par.?
tasyā etat sahasram āśvinaṃ vahatum anvākarot // (3) Par.?
sa devān abravīd iyam eva mama yuṣmākam etad itarad iti // (4) Par.?
tasmād yad anṛśaṃso jāyāṃ vindate vy eva vahatum ādiśati // (5) Par.?
te devā abruvan vīdaṃ bhajāmahā iti // (6) Par.?
tasya vibhāge na samapādayan // (7) Par.?
te 'bruvann ājim asyāyāmeti // (8) Par.?
ta ājim āyan // (9) Par.?
agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ // (10) Par.?
tāv aśvināv aśvī aśvyām atyakurutām // (11) Par.?
tau devā abruvan vāro 'yaṃ vām atha naḥ sahāstv iti // (12) Par.?
tasmān nānādevatyāsu stuvanty athāśvinam ity ākhyāyate // (13) Par.?
agnaye prathamāya stuvanty athoṣase 'thāśvibhyām // (14) Par.?
evaṃ hy eṣām etā ujjitayaḥ // (15) Par.?
ekaṃ sāma dve chandasī // (16) Par.?
dvipadam eva tac catuṣpātsu paśuṣv adhyūhati // (17) Par.?
tasmād dvipāc catuṣpadaḥ paśūn adhitiṣṭhati // (18) Par.?
anudite sūrye paridadhyād yaṃ kāmayeta pāpīyān syād iti // (19) Par.?
pāpīyān eva bhavati // (20) Par.?
vyuṣite paridadhyād yaṃ kāmayeta nārvāṅ na paraḥ syād iti // (21) Par.?
naivārvāṅ na paro bhavati // (22) Par.?
bahuvarṣī ha tu parjanyo bhavati // (23) Par.?
udite paridadhyād yaṃ kāmayeta śreyān syād rucam aśnuvīteti // (24) Par.?
śreyān eva bhavati rucam aśnute // (25) Par.?
Duration=0.091301918029785 secs.