Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 100.5 itaś caturthe 'hani puṇyakaṃ bhavitā /
MBh, 1, 13, 10.8 itastataḥ paricaran dīptapāvakasaprabhaḥ //
MBh, 1, 39, 15.2 viraśmir iva gharmāṃśur antardhānam ito vrajet //
MBh, 1, 67, 5.2 phalāhāro gato rājan pitā me ita āśramāt /
MBh, 1, 68, 10.2 śakuntalām imāṃ śīghraṃ sahaputrām ita āśramāt /
MBh, 1, 73, 11.4 pratikūlaṃ vadasi ced itaḥ prabhṛti yācaki /
MBh, 1, 75, 7.1 yadyasmān apahāya tvam ito gacchasi bhārgava /
MBh, 1, 78, 9.12 tasmād itaḥ palāyasva hitam icchasi ced dvija /
MBh, 1, 81, 2.2 phalamūlāśano dānto yathā svargam ito gataḥ //
MBh, 1, 96, 12.1 tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ /
MBh, 1, 96, 17.1 savarmabhir bhūṣaṇaiste drāg bhrājadbhir itastataḥ /
MBh, 1, 112, 21.2 prasādaṃ kuru me rājann itastūrṇaṃ nayasva mām //
MBh, 1, 117, 3.2 pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ /
MBh, 1, 117, 20.2 kāmabhogān parityajya śataśṛṅgam ito gataḥ /
MBh, 1, 130, 6.1 sa kathaṃ śakyam asmābhir apakraṣṭuṃ balād itaḥ /
MBh, 1, 134, 19.6 naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ /
MBh, 1, 134, 19.7 itaḥ paraṃ te kiṃ kuryur jijñāsadbhir abhītavat //
MBh, 1, 135, 18.5 kṛtvā bilaṃ ca sumahat punaḥ svargam ito gataḥ /
MBh, 1, 137, 7.3 itaḥ paśyata kuntīyaṃ dagdhā śete yaśasvinī /
MBh, 1, 137, 20.1 itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane /
MBh, 1, 138, 8.11 itaḥ param ahaṃ śaktā na gantuṃ ca padāt padam /
MBh, 1, 142, 11.2 balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā //
MBh, 1, 147, 18.3 itaḥ pradāne devāśca pitaraśceti naḥ śrutam /
MBh, 1, 148, 3.2 ito gavyūtimātre 'sti yamunāgahvare guhā /
MBh, 1, 151, 25.20 phālgune māsi saptamyām itaḥ saptamite 'hani /
MBh, 1, 151, 25.28 itastad utsavadinaṃ samīpe vartate dvijāḥ /
MBh, 1, 151, 25.65 kim āścaryam ito loke kālo hi duratikramaḥ /
MBh, 1, 167, 19.1 asau mṛtyur ivogreṇa daṇḍena bhagavann itaḥ /
MBh, 1, 172, 12.8 ātmajena saroṣeṇa śaktir nīta ito divam /
MBh, 1, 209, 11.1 tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha /
MBh, 1, 212, 1.194 itaścaturthe tvahani antardvīpaṃ tu gamyatām /
MBh, 1, 212, 1.209 tam ṛṣiṃ pratyupasthātum ito nārhati mānavaḥ /
MBh, 1, 219, 18.1 tasmād itaḥ suraiḥ sārdhaṃ gantum arhasi vāsava /
MBh, 1, 222, 10.2 na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā /
MBh, 1, 224, 23.2 kṛtavān asmi havyāśe naiva śāntim ito labhe /
MBh, 2, 6, 8.2 ito vā śreyasī brahmaṃstanmamācakṣva pṛcchataḥ //
MBh, 2, 42, 10.2 bhāryām abhyaharanmohād akāmāṃ tām ito gatām //
MBh, 2, 46, 34.2 idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ //
MBh, 2, 68, 30.3 itaścaturdaśe varṣe draṣṭāro yad bhaviṣyati //
MBh, 2, 68, 36.1 na pradāsyati ced rājyam ito varṣe caturdaśe /
MBh, 2, 71, 30.1 itaścaturdaśe varṣe vinaṅkṣyantīha kauravāḥ /
MBh, 2, 71, 44.2 itaścaturdaśe varṣe mahat prāpsyatha vaiśasam //
MBh, 3, 2, 4.2 kiṃ punar mām ito viprā nivartadhvaṃ yatheṣṭataḥ //
MBh, 3, 11, 23.1 itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām /
MBh, 3, 12, 3.1 itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ /
MBh, 3, 36, 17.1 netaḥ pāpīyasī kācid āpad rājan bhaviṣyati /
MBh, 3, 51, 11.2 aṭamānau mahātmānāvindralokam ito gatau //
MBh, 3, 59, 4.1 tāv ekavastrasaṃvītāvaṭamānāvitas tataḥ /
MBh, 3, 59, 16.1 paridhāvann atha nala itaś cetaś ca bhārata /
MBh, 3, 59, 16.1 paridhāvann atha nala itaś cetaś ca bhārata /
MBh, 3, 60, 12.2 itaś cetaś ca rudatī paryadhāvata duḥkhitā //
MBh, 3, 60, 12.2 itaś cetaś ca rudatī paryadhāvata duḥkhitā //
MBh, 3, 60, 18.2 hā hā rājann iti muhur itaś cetaś ca dhāvati //
MBh, 3, 60, 18.2 hā hā rājann iti muhur itaś cetaś ca dhāvati //
MBh, 3, 61, 116.1 yathāyaṃ sarvathā sārthaḥ kṣemī śīghram ito vrajet /
MBh, 3, 62, 36.1 atha vā svayam āgacchet paridhāvann itas tataḥ /
MBh, 3, 63, 19.1 gaccha rājann itaḥ sūto bāhuko 'ham iti bruvan /
MBh, 3, 68, 16.3 samānetuṃ nalaṃ mātar ayodhyāṃ nagarīm itaḥ //
MBh, 3, 101, 1.2 itaḥ pradānād vartante prajāḥ sarvāścaturvidhāḥ /
MBh, 3, 152, 2.2 aniloḍham ito nūnaṃ sā bahūni parīpsati //
MBh, 3, 152, 7.1 tam anādṛtya padmāni jihīrṣasi balād itaḥ /
MBh, 3, 153, 15.2 prāgudīcīṃ diśaṃ rājaṃs tānyāhartum ito gataḥ //
MBh, 3, 153, 18.1 vyaktaṃ dūram ito bhīmaḥ praviṣṭa iti me matiḥ /
MBh, 3, 159, 13.1 itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ /
MBh, 3, 255, 40.2 gṛhītvā draupadīṃ rājan nivartatu bhavān itaḥ //
MBh, 3, 260, 15.2 itaścetaśca gacchantī vairasaṃdhukṣaṇe ratā //
MBh, 3, 260, 15.2 itaścetaśca gacchantī vairasaṃdhukṣaṇe ratā //
MBh, 3, 264, 60.2 saumitrisahito dhīmāṃs tvāṃ ceto mokṣayiṣyati //
MBh, 3, 276, 8.1 itaśca tvam imāṃ paśya saindhavena durātmanā /
MBh, 4, 1, 7.1 sa sādhu kaunteya ito vāsam arjuna rocaya /
MBh, 4, 5, 6.7 neto dūre virāṭasya nagaraṃ bharatarṣabha /
MBh, 4, 5, 7.6 rājadhānyāṃ nivatsyāmo vimuktāśca vanāditaḥ //
MBh, 4, 14, 16.2 naiva tvāṃ jātu hiṃsyāt sa itaḥ saṃpreṣitāṃ mayā //
MBh, 4, 43, 9.1 itaścetaśca nirmuktaiḥ kāñcanair gārdhravājitaiḥ /
MBh, 4, 43, 9.1 itaścetaśca nirmuktaiḥ kāñcanair gārdhravājitaiḥ /
MBh, 5, 1, 24.1 tasmād ito gacchatu dharmaśīlaḥ śuciḥ kulīnaḥ puruṣo 'pramattaḥ /
MBh, 5, 19, 13.1 itaścetaśca pāṇḍūnāṃ samājagmur mahātmanām /
MBh, 5, 19, 13.1 itaścetaśca pāṇḍūnāṃ samājagmur mahātmanām /
MBh, 5, 19, 26.1 itaścetaśca sarveṣāṃ bhūmipānāṃ mahātmanām /
MBh, 5, 19, 26.1 itaścetaśca sarveṣāṃ bhūmipānāṃ mahātmanām /
MBh, 5, 30, 7.1 ito gatvā saṃjaya kṣipram eva upātiṣṭhethā brāhmaṇān ye tadarhāḥ /
MBh, 5, 42, 7.2 te mohitāstadvaśe vartamānā itaḥ pretāstatra punaḥ patanti //
MBh, 5, 42, 18.3 te brāhmaṇā itaḥ pretya svargaloke prakāśate //
MBh, 5, 46, 17.1 yathāhaṃ dhṛtarāṣṭreṇa śiṣṭaḥ pūrvam ito gataḥ /
MBh, 5, 70, 13.1 ito duḥkhataraṃ kiṃ nu yatrāhaṃ mātaraṃ tataḥ /
MBh, 5, 81, 3.1 tvam itaḥ puṇḍarīkākṣa suyodhanam amarṣaṇam /
MBh, 5, 94, 24.2 ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param //
MBh, 5, 111, 8.2 imāṃ siddhām ito netuṃ tatra yatra prajāpatiḥ //
MBh, 5, 111, 16.1 tadāyuṣman khagapate yatheṣṭaṃ gamyatām itaḥ /
MBh, 5, 130, 31.1 ito duḥkhataraṃ kiṃ nu yad ahaṃ hīnabāndhavā /
MBh, 5, 138, 11.1 mayā sārdham ito yātam adya tvāṃ tāta pāṇḍavāḥ /
MBh, 5, 140, 16.1 brūyāḥ karṇa ito gatvā droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 5, 174, 5.2 ito gacchasva bhadraṃ te pitur eva niveśanam //
MBh, 5, 186, 13.2 vimardaste mahābāho vyapayāhi raṇād itaḥ //
MBh, 5, 193, 52.2 gamanaṃ tava ceto hi paulastyasya ca darśanam //
MBh, 6, BhaGī 7, 5.1 apareyamitastvanyāṃ prakṛtiṃ viddhi me parām /
MBh, 6, BhaGī 14, 1.3 yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ //
MBh, 6, 93, 12.1 sa tvaṃ śīghram ito gatvā bhīṣmasya śibiraṃ prati /
MBh, 6, 93, 16.2 anumānya raṇe bhīṣmam ito 'haṃ dvipadāṃ varam //
MBh, 6, 105, 18.1 dhanaṃjayaśarair bhagnaṃ dravamāṇam itastataḥ /
MBh, 7, 7, 29.2 pratāpya lokān iva kālasūryo droṇo gataḥ svargam ito hi rājan //
MBh, 7, 25, 41.1 teṣāṃ pradravatāṃ bhīmaḥ pāñcālānām itastataḥ /
MBh, 7, 26, 13.2 ito vā vinivarteyaṃ gaccheyaṃ vā yudhiṣṭhiram //
MBh, 7, 32, 14.2 tena hyupāttaṃ balavat sarvajñānam itastataḥ //
MBh, 7, 63, 10.2 itastatastān racayan droṇaścarati vegitaḥ //
MBh, 7, 87, 12.1 itastriyojanaṃ manye tam adhvānaṃ viśāṃ pate /
MBh, 7, 90, 48.2 itaścetaśca dhāvanto naiva cakrur dhṛtiṃ raṇe //
MBh, 7, 90, 48.2 itaścetaśca dhāvanto naiva cakrur dhṛtiṃ raṇe //
MBh, 7, 102, 21.1 ito gate bhīmasene sātvataṃ prati pāṇḍave /
MBh, 7, 131, 117.1 nikṛttair hastihastaiśca vicaladbhir itastataḥ /
MBh, 7, 169, 37.1 adharmeṇāpakṛṣṭaśca madrarājaḥ parair itaḥ /
MBh, 7, 169, 37.2 ito 'pyadharmeṇa hato bhīṣmaḥ kurupitāmahaḥ /
MBh, 8, 23, 9.2 kṛtvā nasukaraṃ karma gatau svargam ito 'nagha //
MBh, 8, 45, 58.2 apayāta ito rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 8, 45, 59.2 tasmād bhavāñ śīghram itaḥ prayātu rājñaḥ pravṛttyai kurusattamasya /
MBh, 8, 45, 63.2 etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt //
MBh, 8, 49, 47.1 vṛddhān apṛṣṭvā saṃdehaṃ mahacchvabhram ito 'rhati /
MBh, 8, 51, 25.3 savājirathanāgāś ca mṛtyulokam ito gatāḥ //
MBh, 9, 4, 41.2 saṃpatadbhir mahāvegair ito yādbhiśca sadgatim //
MBh, 9, 35, 45.1 sa tu vavre varaṃ devāṃs trātum arhatha mām itaḥ /
MBh, 9, 50, 37.1 na gantavyam itaḥ putra tavāhāram ahaṃ sadā /
MBh, 9, 54, 5.1 samantapañcakaṃ kṣipram ito yāma viśāṃ pate /
MBh, 10, 11, 19.1 droṇaputraḥ sa kalyāṇi vanaṃ dūram ito gataḥ /
MBh, 10, 16, 15.1 itaścordhvaṃ mahābāhuḥ kururājo bhaviṣyati /
MBh, 10, 16, 17.2 asaṃśayaṃ te tad bhāvi kṣudrakarman vrajāśvitaḥ //
MBh, 11, 5, 6.1 sa tad vanaṃ vyanusaran vipradhāvan itastataḥ /
MBh, 11, 15, 8.1 evaṃ saṃceṣṭamānāṃstān itaścetaśca bhārata /
MBh, 11, 15, 8.1 evaṃ saṃceṣṭamānāṃstān itaścetaśca bhārata /
MBh, 11, 22, 16.2 śiro bhartur anāsādya dhāvamānām itastataḥ //
MBh, 12, 1, 16.2 dvārakāvāsinī kṛṣṇam itaḥ pratigataṃ harim //
MBh, 12, 24, 8.2 ita eva gṛhītāni mayeti prahasann iva //
MBh, 12, 73, 22.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 12, 88, 28.2 nārayaḥ pratidāsyanti yaddhareyur balād itaḥ //
MBh, 12, 90, 24.1 ito dattena jīvanti devāḥ pitṛgaṇāstathā /
MBh, 12, 128, 47.2 dharmaṃ śaṃsanti te rājñām āpadartham ito 'nyathā //
MBh, 12, 139, 25.2 āśramān samparityajya paryadhāvann itastataḥ //
MBh, 12, 139, 36.1 sa cintayāmāsa tadā steyaṃ kāryam ito mayā /
MBh, 12, 164, 15.1 itastriyojanaṃ gatvā rākṣasādhipatir mahān /
MBh, 12, 166, 10.2 putra śīghram ito gatvā rājadharmaniveśanam /
MBh, 12, 171, 29.2 sa yātvito yathākāmaṃ vasatāṃ vā yathāsukham //
MBh, 12, 173, 20.2 netaḥ pāpīyasīṃ yoniṃ pateyam aparām iti //
MBh, 12, 173, 21.2 pāpīyasyo bahutarā ito 'nyāḥ pāpayonayaḥ //
MBh, 12, 192, 31.2 kālena coditaṃ vipra tvām ito netum adya vai //
MBh, 12, 226, 19.2 brāhmaṇārtham upākṛtya nākapṛṣṭham ito gataḥ //
MBh, 12, 253, 50.1 jātapakṣā yadā te ca gatāścārīm itastataḥ /
MBh, 12, 278, 31.2 paryakrāmad dahyamāna itaścetaśca tejasā //
MBh, 12, 278, 31.2 paryakrāmad dahyamāna itaścetaśca tejasā //
MBh, 12, 323, 48.1 gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt /
MBh, 12, 323, 50.2 itaḥ kṛtayuge 'tīte viparyāsaṃ gate 'pi ca //
MBh, 12, 327, 38.1 itaḥ sarve 'pi gacchāmaḥ śaraṇaṃ lokasākṣiṇam /
MBh, 12, 335, 30.1 mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ /
MBh, 12, 335, 32.1 ko hi śokārṇave magnaṃ mām ito 'dya samuddharet /
MBh, 13, 9, 23.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 13, 10, 55.1 itastvam adhamām anyāṃ mā yoniṃ prāpsyase dvija /
MBh, 13, 12, 8.1 itaścetaśca vai dhāvañ śramatṛṣṇārdito nṛpaḥ /
MBh, 13, 12, 8.1 itaścetaśca vai dhāvañ śramatṛṣṇārdito nṛpaḥ /
MBh, 13, 14, 118.1 gāyadbhir nṛtyamānaiśca utpatadbhir itastataḥ /
MBh, 13, 31, 47.1 ayaṃ brahmann ito rājā vītahavyo visarjyatām /
MBh, 13, 53, 34.2 itaḥprabhṛti yātavyaṃ padakaṃ padakaṃ śanaiḥ //
MBh, 13, 74, 16.2 ṛṣīṇāṃ sarvalokeṣu yānīto yānti devatāḥ //
MBh, 13, 94, 33.2 ugrād ito bhayād yasmād bibhyatīme mameśvarāḥ /
MBh, 13, 95, 23.2 samayena bisānīto gṛhṇīdhvaṃ kāmakārataḥ /
MBh, 13, 95, 81.2 uttiṣṭhadhvam itaḥ kṣipraṃ tān avāpnuta vai dvijāḥ //
MBh, 13, 101, 58.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 13, 112, 3.2 prayāntyamuṃ lokam itaḥ ko vai tān anugacchati //
MBh, 13, 119, 21.1 itastvaṃ rājaputratvād brāhmaṇyaṃ samavāpsyasi /
MBh, 14, 16, 39.2 itaḥ paraṃ gamiṣyāmi tataḥ parataraṃ punaḥ /
MBh, 14, 57, 29.1 ito hi nāgaloko vai yojanāni sahasraśaḥ /
MBh, 14, 80, 3.1 ito duḥkhataraṃ kiṃ nu yanme mātā sukhaidhitā /
MBh, 14, 94, 3.2 iha kīrtiṃ parāṃ prāpya pretya svargam ito gatāḥ //
MBh, 15, 19, 11.2 ito ratnāni gāścaiva dāsīdāsam ajāvikam //
MBh, 15, 26, 11.2 sa cāpi tapasā lebhe nākapṛṣṭham ito nṛpaḥ //
MBh, 16, 9, 15.1 itaḥ kaṣṭataraṃ cānyacchṛṇu tad vai tapodhana /
MBh, 18, 2, 18.2 itaścetaśca kuṇapaiḥ samantāt parivāritam //
MBh, 18, 2, 18.2 itaścetaśca kuṇapaiḥ samantāt parivāritam //
MBh, 18, 3, 20.1 anubhūya pūrvaṃ tvaṃ kṛcchram itaḥ prabhṛti kaurava /