Occurrences

Kauṣītakyupaniṣad

Kauṣītakyupaniṣad
KU, 1, 1.2 sa ha putraṃ śvetaketuṃ prajighāya yājayeti /
KU, 1, 1.5 māloke dhāsyasīti /
KU, 1, 1.7 hantācāryaṃ pṛcchānīti /
KU, 1, 1.8 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti /
KU, 1, 1.8 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti /
KU, 1, 1.8 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti /
KU, 1, 1.11 ehyubhau gamiṣyāva iti /
KU, 1, 1.13 upāyānīti taṃ hovāca /
KU, 1, 1.15 ehi vyeva tvā jñapayiṣyāmīti //
KU, 1, 2.8 tam āgataṃ pṛcchati ko'sīti /
KU, 1, 2.14 iti tam atisṛjate //
KU, 1, 4.16 na vā ayaṃ jarayiṣyatīti /
KU, 1, 5.30 taṃ brahmāha ko 'sīti /
KU, 1, 6.6 yastvam asi so 'ham asmīti /
KU, 1, 6.7 tamāha ko 'ham asmīti /
KU, 1, 6.8 satyamiti brūyāt /
KU, 1, 6.9 kiṃ tad yat satyam iti /
KU, 1, 6.11 atha yad devāśca prāṇāśca tat tyaṃ tad ekayā vācābhivyāhriyate sattyam iti /
KU, 1, 6.14 ityevainaṃ tad āha /
KU, 1, 7.2 sa brahmeti sa vijñeya ṛṣirbrahmamayo mahān /
KU, 1, 7.3 iti /
KU, 1, 7.5 kena me pauṃsnāni nāmānyāpnoṣīti /
KU, 1, 7.6 prāṇeneti brūyāt /
KU, 1, 7.7 kena napuṃsakānīti /
KU, 1, 7.8 manaseti /
KU, 1, 7.9 kena strīnāmānīti /
KU, 1, 7.10 vāceti /
KU, 1, 7.11 kena gandhān iti /
KU, 1, 7.12 ghrāṇeneti /
KU, 1, 7.13 kena rūpāṇīti /
KU, 1, 7.14 cakṣuṣeti /
KU, 1, 7.15 kena śabdān iti /
KU, 1, 7.16 śrotreṇeti /
KU, 1, 7.17 kenānnarasān iti /
KU, 1, 7.18 jihvayeti /
KU, 1, 7.19 kena karmāṇīti /
KU, 1, 7.20 hastābhyām iti /
KU, 1, 7.21 kena sukhaduḥkhe iti /
KU, 1, 7.22 śarīreṇeti /
KU, 1, 7.23 kenānandaṃ ratiṃ prajātim ityupastheneti /
KU, 1, 7.23 kenānandaṃ ratiṃ prajātim ityupastheneti /
KU, 1, 7.24 kenetyā iti /
KU, 1, 7.25 pādābhyām iti /
KU, 1, 7.26 kena dhiyo vijñātavyaṃ kāmān iti /
KU, 1, 7.27 prajñayaiveti brūyāt /
KU, 1, 7.29 ayaṃ te 'sāviti /
KU, 2, 1.1 prāṇo brahmeti ha smāha kauṣītakiḥ /
KU, 2, 1.12 tasyopaniṣan na yāced iti /
KU, 2, 1.13 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti /
KU, 2, 1.14 ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti /
KU, 2, 1.16 annadās tv evainam upamantrayante dadāma ta iti //