Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 26.1 caturdaśaṃ nārasiṃhaṃ caitya daityendramūrjitam /
GarPur, 1, 2, 10.2 ahaṃ gato 'driṃ kailāsamindrādyairdaivataiḥ saha /
GarPur, 1, 7, 6.16 oṃ hrauṃ indrāya namaḥ /
GarPur, 1, 7, 6.40 oṃ indrādidikpālebhyo namaḥ /
GarPur, 1, 8, 16.1 śrīdharaṃ rudrakoṇeṣu indrādīndikṣu vinyaset /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 15, 54.2 indrasya kāraṇaṃ caiva kuberasya ca kāraṇam //
GarPur, 1, 15, 67.1 indrātmā caiva brahmātmā rudrātmā ca manostathā /
GarPur, 1, 15, 131.2 indrātmajastasya goptā govardhanadharastathā //
GarPur, 1, 15, 146.1 rāhuḥ keturgraho grāho gajendramukhamelakaḥ /
GarPur, 1, 17, 8.2 tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇurucyate //
GarPur, 1, 17, 9.1 pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ /
GarPur, 1, 20, 15.2 indravajraṃ kare dhyātvā duṣṭameghādivāraṇam /
GarPur, 1, 22, 11.1 khākṣīndrasūryagaṃ sarvakhādivedendu vartanam /
GarPur, 1, 23, 25.2 indrādyāṃśca yajeccaṇḍaṃ tasmai nirmālyamarpayet //
GarPur, 1, 23, 31.2 indrādyāḥ pūjanīyāśca tattvāni pṛthivī jalam //
GarPur, 1, 23, 37.2 indro deho brahmahetuścaturastraṃ ca maṇḍalam //
GarPur, 1, 24, 6.2 kaumārī vaiṣṇavī pūjyā vārāhī cendradevatā //
GarPur, 1, 30, 9.19 oṃ indrāya namaḥ /
GarPur, 1, 31, 22.28 oṃ indrāya surādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 27.2 brahmendrarudravandyāya sarveśāya namonamaḥ //
GarPur, 1, 32, 15.2 indrādīṃśca surāṃstasmāddevadevātsamutthitān //
GarPur, 1, 32, 18.29 oṃ indrāya namaḥ /
GarPur, 1, 32, 26.2 indrādayo lokapālāḥ pūjyāḥ pūrvādiṣu sthitāḥ //
GarPur, 1, 34, 31.1 indrādilokapālaiśca saṃyuktaṃ viṣṇumavyayam /
GarPur, 1, 34, 44.1 indraṃ savāhanaṃ cātha parivārayutaṃ tathā /
GarPur, 1, 40, 13.2 oṃ hāṃ indrāya surādhipataye namaḥ /
GarPur, 1, 48, 11.2 pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe //
GarPur, 1, 48, 16.2 bahurūpā tathā madhye indravidyeti pūrvake //
GarPur, 1, 48, 21.1 trātāram indramantreṇa agnirmūrdheti cāpare /
GarPur, 1, 48, 77.1 indrādīnāṃ svamantraiśca tathāhutiśataṃ śatam /
GarPur, 1, 48, 88.2 trātāramindramurasi netrābhyāṃ tu triyambakam //
GarPur, 1, 58, 12.1 indro viśvāvasuḥ srotailāpatrastathāṅgirāḥ /
GarPur, 1, 59, 5.2 indrāgnidevatā proktā viśākhā vṛṣabhadhvaja //
GarPur, 1, 68, 1.3 indrādyā nirjitāstena vijetuṃ tairna śakyate //
GarPur, 1, 69, 1.2 dvipendrajīmūtavarāhaśaṅkhamatsyāhiśuktyudbhavaveṇujāni /
GarPur, 1, 69, 3.1 tvaksāranāgendratimiprasūtaṃ yacchaṅkhajaṃ yacca varāhajātam /
GarPur, 1, 69, 4.2 kambūdbhavaṃ teṣvadhamaṃ pradiṣṭamutpadyate yacca gajendrakumbhāt //
GarPur, 1, 71, 3.2 garutmānpannagendrasya prahartumupacakrame //
GarPur, 1, 71, 4.1 sahasaiva mumoca tatphaṇīndraḥ surasābhyaktaturuṣkapādapāyām /
GarPur, 1, 71, 8.1 tadyatra bhogīndrabhujābhiyuktaṃ papāta pittaṃ ditijādhipasya /
GarPur, 1, 84, 40.2 ahaṃ sitaste janaka indralokaṃ gataḥ śabham //
GarPur, 1, 86, 23.2 abhyarcyendraṃ mahaiśvaryaṃ gaurīṃ saubhāgyamāpnuyāt //
GarPur, 1, 87, 4.1 viśvabhugvāmadevendro bāṣkalistadarirhyabhūt /
GarPur, 1, 87, 8.1 indro vipaściddevānāṃ tadripuḥ purukṛtsaraḥ /
GarPur, 1, 87, 12.2 indraḥ svaśāntistacchukraḥ pralambo nāma dānavaḥ //
GarPur, 1, 87, 16.2 gaṇā indraḥ śibis tasya śatrur bhīmarathāḥ smṛtāḥ //
GarPur, 1, 87, 21.1 gaṇe caturdaśa surā vibhur indraḥ pratāpavān /
GarPur, 1, 87, 25.2 indro manojavaḥ śatrurmahākālo mahābhajaḥ //
GarPur, 1, 87, 36.2 virocanasutasteṣāṃ balirindro bhaviṣyati //
GarPur, 1, 87, 37.2 ṛddhimindrapadaṃ hitvā tataḥ siddhimavāpsyati //
GarPur, 1, 87, 41.2 teṣāmindro mahāvīryo bhaviṣyatyadbhuto hara //
GarPur, 1, 87, 43.2 bhūridyumnaḥ suvarcāśca śāntirindraḥ pratāpavān //
GarPur, 1, 87, 45.2 teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
GarPur, 1, 87, 58.2 indro divaspatiḥ śatrustviṣṭibho nāma dānavaḥ //
GarPur, 1, 87, 63.1 śucirindro mahādaityo ripuhantā hariḥ svayam /
GarPur, 1, 89, 30.2 suratvamindratvamito 'dhikaṃ vā gajāśvaratnāni mahāgṛhāṇi //
GarPur, 1, 89, 52.1 indrādīnāṃ ca netāro dakṣamārīcayostathā /
GarPur, 1, 100, 8.1 bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
GarPur, 1, 108, 10.1 nītisāraṃ surendrāya imamūca bṛhaspatiḥ /
GarPur, 1, 108, 10.2 sarvajño yena cendro 'bhūddaityānhatvāpnuyāddivam //
GarPur, 1, 108, 21.2 yasyedṛśī bhaved bhāryā sa devendro na mānuṣaḥ //
GarPur, 1, 111, 13.1 etadarthaṃ hi viprendrā rājyamicchanti bhūbhṛtaḥ /
GarPur, 1, 114, 74.1 panthāna iva viprendra sarvasādhāraṇāḥ śriyaḥ /
GarPur, 1, 137, 18.2 indro daśamyāṃ dhanada ekādaśyāṃ munīśvarāḥ //
GarPur, 1, 143, 42.1 dhūmradhūmrākṣavīrendrā jāmbavatpramukhāstadā /
GarPur, 1, 144, 4.1 dhṛto govardhanaḥ śaila indreṇa paripūjitaḥ /