Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kaṭhopaniṣad
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rājamārtaṇḍa
Sphuṭārthāvyākhyā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Sātvatatantra

Aitareyabrāhmaṇa
AB, 1, 12, 5.0 tasmād eteṣu karmasv aṣṭāvaṣṭāv anūcyanta indriyāṇāṃ vīryāṇām avaruddhyai //
Gopathabrāhmaṇa
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
Kaṭhopaniṣad
KaṭhUp, 1, 26.1 śvobhāvā martyasya yad antakaitat sarvendriyāṇāṃ jarayanti tejaḥ /
KaṭhUp, 6, 6.1 indriyāṇāṃ pṛthagbhāvam udayāstamayau ca yat /
Arthaśāstra
ArthaŚ, 1, 6, 2.1 karṇatvagakṣijihvāghrāṇendriyāṇāṃ śabdasparśarūparasagandheṣvavipratipattir indriyajayaḥ śāstrānuṣṭhānaṃ vā //
Buddhacarita
BCar, 3, 30.2 nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ //
BCar, 8, 12.2 jijīviṣā nāsti hi tena no vinā yathendriyāṇāṃ vigame śarīriṇām //
BCar, 9, 59.1 yadindriyāṇāṃ niyataḥ pracāraḥ priyāpriyatvaṃ viṣayeṣu caiva /
Carakasaṃhitā
Ca, Sū., 5, 32.1 śiroruhakapālānāmindriyāṇāṃ svarasya ca /
Ca, Sū., 5, 62.1 sarvendriyāṇāṃ vaimalyaṃ balaṃ bhavati cādhikam /
Ca, Sū., 5, 70.2 tailametattridoṣaghnamindriyāṇāṃ balapradam //
Ca, Sū., 7, 16.2 indriyāṇāṃ ca daurbalyaṃ kṣavathoḥ syādvidhāraṇāt //
Ca, Sū., 8, 4.1 atīndriyaṃ punarmanaḥ sattvasaṃjñakaṃ cetaḥ ityāhureke tadarthātmasaṃpadāyattaceṣṭaṃ ceṣṭāpratyayabhūtamindriyāṇām //
Ca, Sū., 8, 14.1 tatrānumānagamyānāṃ pañcamahābhūtavikārasamudāyātmakānāmapi satāmindriyāṇāṃ tejaścakṣuṣi khaṃ śrotre ghrāṇe kṣitiḥ āpo rasane sparśane 'nilo viśeṣeṇopapadyate /
Ca, Sū., 8, 17.1 tatrendriyāṇāṃ samanaskānām anupataptānām anupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā sātmyendriyārthasaṃyogena buddhyā samyagavekṣyāvekṣya karmaṇāṃ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti /
Ca, Sū., 11, 38.0 tatraikaṃ sparśanamindriyāṇāmindriyavyāpakaṃ cetaḥ samavāyi sparśanavyāpter vyāpakamapi ca cetaḥ tasmāt sarvendriyāṇāṃ vyāpakasparśakṛto yo bhāvaviśeṣaḥ so'yam anupaśayāt pañcavidhastrividhavikalpo bhavatyasātmyendriyārthasaṃyogaḥ sātmyārtho hyupaśayārthaḥ //
Ca, Sū., 11, 38.0 tatraikaṃ sparśanamindriyāṇāmindriyavyāpakaṃ cetaḥ samavāyi sparśanavyāpter vyāpakamapi ca cetaḥ tasmāt sarvendriyāṇāṃ vyāpakasparśakṛto yo bhāvaviśeṣaḥ so'yam anupaśayāt pañcavidhastrividhavikalpo bhavatyasātmyendriyārthasaṃyogaḥ sātmyārtho hyupaśayārthaḥ //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 21, 48.2 indriyāṇāmasāmarthyaṃ viṣavegapravartanam //
Ca, Sū., 30, 33.2 tatra triṃśadadhyāyakaṃ ślokasthānam aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni dvādaśakam indriyāṇāṃ triṃśakaṃ cikitsitānāṃ dvādaśake kalpasiddhisthāne bhavataḥ //
Ca, Vim., 2, 6.2 tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṃ kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ sāyaṃ prātaścasukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāvato lakṣaṇamāhārasya bhavati //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Indr., 4, 4.2 addhā hi viditaṃ jñānamindriyāṇāmatīndriyam //
Ca, Indr., 4, 25.1 indriyāṇāmṛte dṛṣṭerindriyārthānadoṣajān /
Ca, Cik., 1, 73.1 medhāṃ smṛtiṃ kāntimanāmayatvam āyuḥprakarṣaṃ balamindriyāṇām /
Ca, Cik., 3, 37.1 indriyāṇāṃ ca vaikṛtyaṃ jñeyaṃ saṃtāpalakṣaṇam /
Ca, Cik., 2, 1, 11.2 yā pāśabhūtā sarveṣām indriyāṇāṃ parairguṇaiḥ //
Mahābhārata
MBh, 1, 2, 239.2 indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ //
MBh, 1, 164, 5.4 indriyāṇāṃ vaśakaro vasiṣṭha iti cocyate /
MBh, 3, 12, 14.2 pañcānām indriyāṇāṃ tu śokavega ivātulaḥ //
MBh, 3, 34, 37.1 indriyāṇāṃ ca pañcānāṃ manaso hṛdayasya ca /
MBh, 3, 197, 38.2 indriyāṇāṃ nigrahaṃ ca śāśvataṃ dvijasattama /
MBh, 3, 200, 52.1 indriyāṇāṃ nirodhena satyena ca damena ca /
MBh, 3, 202, 19.1 indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam /
MBh, 3, 202, 22.1 ṣaṇṇām ātmani nityānām indriyāṇāṃ pramāthinām /
MBh, 3, 202, 23.1 indriyāṇāṃ prasṛṣṭānāṃ hayānām iva vartmasu /
MBh, 3, 202, 24.1 indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate /
MBh, 3, 246, 25.2 manasaścendriyāṇāṃ cāpyaikāgryaṃ niścitaṃ tapaḥ //
MBh, 5, 26, 4.2 sukhaprepsur vijighāṃsuśca duḥkhaṃ ya indriyāṇāṃ prītivaśānugāmī /
MBh, 5, 34, 61.1 arthānām īśvaro yaḥ syād indriyāṇām anīśvaraḥ /
MBh, 5, 34, 61.2 indriyāṇām anaiśvaryād aiśvaryād bhraśyate hi saḥ //
MBh, 5, 34, 66.2 indriyāṇām anīśatvād rājāno rājyavibhramaiḥ //
MBh, 5, 36, 38.1 calacittam anātmānam indriyāṇāṃ vaśānugam /
MBh, 5, 39, 38.1 indriyāṇām anutsargo mṛtyunā na viśiṣyate /
MBh, 5, 40, 17.2 tad vai mahāmohanam indriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan //
MBh, 5, 67, 18.1 indriyāṇām udīrṇānāṃ kāmatyāgo 'pramādataḥ /
MBh, 5, 67, 19.1 indriyāṇāṃ yame yatto bhava rājann atandritaḥ /
MBh, 5, 127, 33.1 satataṃ nigrahe yukta indriyāṇāṃ bhavennṛpaḥ /
MBh, 6, BhaGī 2, 8.1 na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām /
MBh, 6, BhaGī 2, 67.1 indriyāṇāṃ hi caratāṃ yanmano 'nuvidhīyate /
MBh, 6, BhaGī 10, 22.2 indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā //
MBh, 12, 116, 6.2 indriyāṇām anīśatvād asajjanabubhūṣakaḥ //
MBh, 12, 206, 9.2 rajasyantarhitā mūrtir indriyāṇāṃ sanātanī //
MBh, 12, 206, 20.1 indriyāṇāṃ rajasyeva prabhavapralayāvubhau /
MBh, 12, 209, 6.1 indriyāṇāṃ śramāt svapnam āhuḥ sarvagataṃ budhāḥ /
MBh, 12, 231, 4.1 manasaścendriyāṇāṃ cāpyaikāgryaṃ samavāpyate /
MBh, 12, 231, 12.1 indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ /
MBh, 12, 232, 2.2 ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ /
MBh, 12, 232, 10.2 śaucam āhārasaṃśuddhir indriyāṇāṃ ca nigrahaḥ //
MBh, 12, 232, 13.1 manasaścendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ /
MBh, 12, 238, 8.1 indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ /
MBh, 12, 240, 4.1 indriyāṇāṃ pṛthagbhāvād buddhir vikriyate hyaṇu /
MBh, 12, 242, 4.1 manasaścendriyāṇāṃ ca hyaikāgryaṃ paramaṃ tapaḥ /
MBh, 12, 266, 15.2 śaucam āhārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ //
MBh, 12, 267, 23.1 indriyāṇāṃ svakarmabhyaḥ śramād uparamo yadā /
MBh, 12, 267, 24.1 indriyāṇāṃ vyuparame mano 'nuparataṃ yadi /
MBh, 12, 271, 9.2 samprāptum indriyāṇāṃ tu saṃyamenaiva śakyate //
MBh, 12, 275, 11.1 yasmai prajñāṃ kathayante manuṣyāḥ prajñāmūlo hīndriyāṇāṃ prasādaḥ /
MBh, 12, 286, 14.2 bhūtānām indriyāṇāṃ ca guṇānāṃ ca samāgamam //
MBh, 12, 287, 9.1 buddhikarmendriyāṇāṃ hi pramatto yo na budhyate /
MBh, 12, 290, 86.1 indriyāṇāṃ tu sarveṣāṃ svasthāneṣveva sarvaśaḥ /
MBh, 12, 299, 18.1 indriyāṇāṃ hi sarveṣām īśvaraṃ mana ucyate /
MBh, 12, 304, 13.1 pañcānām indriyāṇāṃ tu doṣān ākṣipya pañcadhā /
MBh, 12, 304, 24.1 sthiratvād indriyāṇāṃ tu niścalatvāt tathaiva ca /
MBh, 12, 310, 8.1 indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam /
MBh, 12, 347, 8.2 dharmo hi dharmasaṃbandhād indriyāṇāṃ viśeṣaṇam //
MBh, 13, 148, 24.2 yacched vāṅmanasī nityam indriyāṇāṃ ca vibhramam //
MBh, 14, 22, 13.2 indriyāṇāṃ ca saṃvādaṃ manasaścaiva bhāmini //
MBh, 14, 39, 9.1 sattvaṃ vaikārikaṃ yonir indriyāṇāṃ prakāśikā /
MBh, 14, 42, 47.1 indriyāṇāṃ nirodhena sarveṣāṃ viṣayaiṣiṇām /
MBh, 14, 42, 55.2 indriyāṇāṃ nirodhena sa tāṃstyajati dustyajān //
Manusmṛti
ManuS, 2, 88.1 indriyāṇāṃ vicaratāṃ viṣayeṣv apahāriṣu /
ManuS, 2, 93.1 indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam /
ManuS, 2, 99.1 indriyāṇāṃ tu sarveṣāṃ yady ekaṃ kṣaratīndriyam /
ManuS, 6, 60.1 indriyāṇāṃ nirodhena rāgadveṣakṣayeṇa ca /
ManuS, 6, 71.2 tathendriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt //
ManuS, 7, 44.1 indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam /
ManuS, 12, 52.1 indriyāṇāṃ prasaṅgena dharmasyāsevanena ca /
ManuS, 12, 83.1 vedābhyāsas tapo jñānam indriyāṇāṃ ca saṃyamaḥ /
Nyāyasūtra
NyāSū, 3, 1, 39.0 karmakāritaśca indriyāṇāṃ vyūhaḥ puruṣārthatantraḥ //
Pāśupatasūtra
PāśupSūtra, 5, 8.0 abhijāyate indriyāṇāmabhijayāt rudraḥ provāca tāvat //
Rāmāyaṇa
Rām, Su, 9, 39.1 mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate /
Saundarānanda
SaundĀ, 5, 25.2 jñānāya kṛtyaṃ paramaṃ kriyābhyaḥ kimindriyāṇāmupagamya dāsyam //
SaundĀ, 13, 38.1 indriyāṇāmupaśamādarīṇāṃ nigrahādiva /
SaundĀ, 18, 16.1 yasmācca paśyāmyudayaṃ vyayaṃ ca sarvāsvavasthāsvahamindriyāṇām /
Yogasūtra
YS, 2, 54.1 svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ //
YS, 2, 55.1 tataḥ paramā vaśyatendriyāṇām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 60.1 buddhiprasādaṃ balam indriyāṇāṃ dhātusthiratvaṃ jvalanasya dīptim /
AHS, Nidānasthāna, 7, 19.2 tandrendriyāṇāṃ daurbalyaṃ krodho duḥkhopacāratā //
AHS, Cikitsitasthāna, 7, 92.2 jitvā viṣayalubdhānām indriyāṇāṃ svatantratām //
AHS, Cikitsitasthāna, 22, 46.1 rasāyanaṃ mukhyatamam indriyāṇāṃ prasādanam /
AHS, Utt., 39, 41.3 strīṣu praharṣaṃ balam indriyāṇām agneś ca kuryād vidhinopayuktaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.3 tatra yathāsvaṃ cakṣurādīndriyāṇāṃ rūpādibhirarthairatisaṃsargo'tiyogaḥ alpaśo naiva vā saṃsargastvayogaḥ /
Daśakumāracarita
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Divyāvadāna
Divyāv, 18, 117.1 tasyā brāhmaṇyāste indriyāṇāmanyathātvamupalakṣayanti //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 18, 40.2 mārgātītāyendriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai //
Kumārasaṃbhava
KumSaṃ, 3, 73.1 tīvrābhiṣaṅgaprabhaveṇa vṛttim mohena saṃstambhayatendriyāṇām /
Kūrmapurāṇa
KūPur, 2, 11, 38.1 indriyāṇāṃ vicaratāṃ viṣayeṣu svabhāvataḥ /
Laṅkāvatārasūtra
LAS, 2, 132.50 saṃsāranirvāṇayoraviśeṣajñāḥ sarvabhāvavikalpābhāvād indriyāṇām anāgataviṣayoparamācca mahāmate nirvāṇaṃ vikalpayanti na pratyātmagativijñānālayaṃ parāvṛttipūrvakaṃ mahāmate /
Liṅgapurāṇa
LiPur, 1, 9, 42.1 chāyāvihīnaniṣpattirindriyāṇāṃ ca darśanam /
LiPur, 1, 85, 105.2 indriyāṇāṃ vaśitvaṃ ca tasmātprāṇāṃś ca saṃyamet //
LiPur, 1, 85, 221.1 pañcendriyāṇāṃ vijayo bhaviṣyati varānane /
LiPur, 1, 102, 42.2 bhūtānāmindriyāṇāṃ ca tvameveśa pravarttakaḥ //
LiPur, 2, 9, 55.1 kṛtvauṃkāraṃ pradīpaṃ mṛgaya gṛhapatiṃ sūkṣmam ādyantarasthaṃ saṃyamya dvāravāsaṃ pavanapaṭutaraṃ nāyakaṃ cendriyāṇām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 101.2 mano hi mūlaṃ sarveṣāmindriyāṇāṃ pravartane /
PABh zu PāśupSūtra, 1, 9, 104.2 indriyāṇāṃ prasaṅgād vai tasmād etān jayāmahe //
PABh zu PāśupSūtra, 1, 9, 105.1 indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam /
PABh zu PāśupSūtra, 1, 9, 265.2 pratigrahe tathārambhe indriyāṇāṃ ca gocare //
PABh zu PāśupSūtra, 5, 7, 25.0 indriyāṇāmiti sāmānyagrahaṇād vikaraṇavat sāmānyapratiṣedhāc ca //
PABh zu PāśupSūtra, 5, 7, 26.0 indriyāṇām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 7, 33.0 tasmād uktam indriyāṇām abhijayāditi asaṅgādijanmanimittatvāt pañcamī draṣṭavyā //
PABh zu PāśupSūtra, 5, 37, 9.0 evaṃ viṣayebhya indriyāṇāṃ jayaḥ kartavyaḥ //
Suśrutasaṃhitā
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 44, 69.1 vātānulomanī vṛṣyā cendriyāṇāṃ prasādanī /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 24, 26.2 saṃtarpaṇaṃ cendriyāṇāṃ śirasaḥ pratipūraṇam //
Su, Cik., 25, 37.1 balaṃ paraṃ sambhavatīndriyāṇāṃ bhavecca vaktraṃ valibhir vimuktam /
Su, Cik., 33, 27.1 buddheḥ prasādaṃ balamindriyāṇāṃ dhātusthiratvaṃ balamagnidīptim /
Su, Cik., 37, 91.2 gātreṣu sarvendriyāṇām upalepo 'vasādanam //
Su, Cik., 39, 33.1 tathaivāṅgagrahaṃ ghoram indriyāṇāṃ ca vibhramam /
Su, Cik., 40, 33.2 vikāropaśamaḥ śuddhirindriyāṇāṃ manaḥsukham //
Su, Cik., 40, 35.1 ayoge vātavaiguṇyamindriyāṇāṃ ca rūkṣatā /
Su, Cik., 40, 54.2 indriyāṇāṃ ca vaimalyaṃ kuryādāsyaṃ sugandhi ca //
Su, Cik., 40, 65.2 indriyāṇāṃ prasādaśca kavale śuddhilakṣaṇam //
Su, Ka., 1, 40.2 indriyāṇāṃ ca vaikṛtyaṃ kuryādāmāśayaṃ gatam //
Su, Ka., 1, 64.1 nasyadhūmagate liṅgamindriyāṇāṃ ca vaikṛtam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
SKBh zu SāṃKār, 27.2, 1.20 evam ete bhinnānām evendriyāṇām arthā guṇapariṇāmaviśeṣād guṇānāṃ pariṇāmo guṇapariṇāmaḥ /
SKBh zu SāṃKār, 27.2, 1.21 tasya viśeṣād indriyāṇāṃ nānātvaṃ bāhyabhedāśca /
SKBh zu SāṃKār, 29.2, 1.9 prāṇādyā vāyavaḥ pañca prāṇāpānasamānodānavyānā iti pañca vāyavaḥ sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.15 tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 50.2, 1.22 tathā viṣayopabhogasaṅge kṛte nāstīndriyāṇām upaśama iti saṅgadoṣaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.17 evam ahaṃkāratattvaṃ tanmātrāṇām indriyāṇāṃ ca prakṛtir vikṛtiśca mahataḥ /
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 7.0 na smṛtirindriyāṇāmanyena dṛṣṭe'rthe'nyasya //
Viṣṇupurāṇa
ViPur, 1, 2, 36.1 bhūtendriyāṇāṃ hetuḥ sa triguṇatvān mahāmune /
ViPur, 5, 30, 7.1 praṇetā manaso buddherindriyāṇāṃ guṇātmaka /
ViPur, 6, 7, 44.2 indriyāṇām avaśyais tair na yogī yogasādhakaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 8.1 yā bhogeṣv indriyāṇāṃ tṛpter upaśāntis tat sukham //
YSBhā zu YS, 2, 15.1, 10.1 na cendriyāṇāṃ bhogābhyāsena vaitṛṣṇyaṃ kartuṃ śakyam //
YSBhā zu YS, 2, 15.1, 12.1 yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇām iti //
YSBhā zu YS, 2, 28.1, 23.1 dhṛtikāraṇaṃ śarīram indriyāṇām tāni ca tasya //
YSBhā zu YS, 3, 47.1, 1.1 sāmānyaviśeṣātmā śabdādir grāhyaḥ teṣvindriyāṇāṃ vṛttir grahaṇam //
YSBhā zu YS, 3, 48.1, 2.1 videhānām indriyāṇām abhipretadeśakālaviṣayāpekṣo vṛttilābho vikaraṇabhāvaḥ //
YSBhā zu YS, 4, 1.1, 6.1 tatra kāyendriyāṇām anyajātipariṇatānām //
Yājñavalkyasmṛti
YāSmṛ, 3, 219.2 anigrahāccendriyāṇāṃ naraḥ patanam ṛcchati //
Śatakatraya
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
ŚTr, 3, 56.2 navaghanamadhupānabhrāntasarvendriyāṇāmavinayamanumantuṃ notsahe durjanānām //
Abhidhānacintāmaṇi
AbhCint, 1, 83.2 pratyāhārastvindriyāṇāṃ viṣayebhyaḥ samāhṛtiḥ //
Acintyastava
Acintyastava, 1, 20.2 viparītaparijñānam indriyānāṃ tvam ūcivān //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 38.2 prāṇendriyāṇāṃ yudhi śauryavardhanaṃ nārāyaṇo 'nte gatir aṅga śṛṇvatām //
BhāgPur, 3, 26, 24.2 manasaś cendriyāṇāṃ ca bhūtānāṃ mahatām api //
BhāgPur, 3, 26, 29.2 dravyasphuraṇavijñānam indriyāṇām anugrahaḥ //
BhāgPur, 3, 26, 37.2 sarvendriyāṇām ātmatvaṃ vāyoḥ karmābhilakṣaṇam //
BhāgPur, 3, 28, 5.2 pratyāhāraś cendriyāṇāṃ viṣayān manasā hṛdi //
BhāgPur, 11, 15, 13.2 sarvendriyāṇām ātmatvaṃ prāptiṃ prāpnoti manmanāḥ //
Bhāratamañjarī
BhāMañj, 13, 1037.2 na darpādbahubhāṣī syānnendriyāṇāṃ hitaṃ caret //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 206.1 vātānulomanī hṛdyā sendriyāṇāṃ prasādanī /
Garuḍapurāṇa
GarPur, 1, 15, 107.2 indriyāṇāṃ kṣobhakaśca viṣayakṣobhakastathā //
GarPur, 1, 105, 1.2 anigrahāccendriyāṇāṃ naraḥ patanamṛcchati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 5.0 bhautikendriyavādyabhiprāyeṇāhaṅkārikatvam indriyāṇām ākṣeptum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 23.0 anusārī saṃsṛṣṭaṃ tatra parirakṣaṇaṃ indriyāṇāṃ anuktadaurhṛdasaṃgrahārthaṃ anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ ślokam ca anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho snehanaḥ ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 26.0 abhidhāyendriyāyatanadoṣān karmapuruṣasyānādhārāṃ abhidhāyendriyāyatanadoṣān āha iti sthitiṃ indriyāṇām ete nirākurvannāha kṣutpipāsādayo apravṛttir puruṣa kṣutpipāsādayo daivam ityādi //
Rājamārtaṇḍa
RājMār zu YS, 3, 47.1, 1.0 grahaṇam indriyāṇāṃ viṣayābhimukhī vṛttiḥ //
RājMār zu YS, 3, 47.1, 5.0 eteṣāmindriyāṇāmavasthāpañcake pūrvavat saṃyamaṃ kṛtvā indriyajayī bhavati //
RājMār zu YS, 3, 48.1, 2.0 kāyanirapekṣāṇām indriyāṇāṃ vṛttilābho vikaraṇabhāvaḥ //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 28.0 ghrāṇādisahabhūni hi gandharasaspraṣṭavyāni ghrāṇādibhirna gṛhyante śaktir hīndriyāṇām īdṛśīti //
Tantrāloka
TĀ, 17, 107.1 tadākarṇanamityevamindriyāṇāṃ viśuddhatā /
TĀ, 17, 114.2 indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate //
Ānandakanda
ĀK, 1, 15, 158.2 vardhayejjāṭharaṃ vahnimindriyāṇāṃ prasādakṛt //
ĀK, 1, 17, 94.2 indriyāṇāṃ paṭutvaṃ ca valīpalitanāśanam //
ĀK, 2, 7, 94.2 indriyāṇāṃ paṭutvaṃ ca patrābhrakaguṇā api //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 10.0 antarbahirvisaratām indriyāṇām adhīśvaraḥ //
Śukasaptati
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Abhinavacintāmaṇi
ACint, 1, 96.1 unmīlanī buddhibalendriyāṇāṃ vināśinī pittakaphānilānām /
Bhāvaprakāśa
BhPr, 6, 2, 31.1 unmīlinī buddhibalendriyāṇāṃ nirmūlinī pittakaphānilānām /
Gheraṇḍasaṃhitā
GherS, 4, 9.2 indriyāṇām avaśyais tair na yogī yogasādhakaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 29.1 indriyāṇāṃ mano nātho manonāthas tu mārutaḥ /
Janmamaraṇavicāra
JanMVic, 1, 131.3 tatrendriyāṇāṃ sammohaḥ śvāsāyāsaparītatā //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 24.2, 2.0 prāṇāntaḥkaraṇasaṃyogāt na indriyāṇāṃ sphuraṇaṃ bhavet //
MuA zu RHT, 1, 24.2, 3.0 tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 89.1 śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve /
Sātvatatantra
SātT, 4, 15.1 sarvendriyāṇāṃ sarveśe viṣṇau gatir anuttamā /
SātT, 4, 30.2 yadendriyāṇāṃ sarveṣāṃ kṛṣṇe paramapūruṣe //
SātT, 4, 78.1 yasyendriyāṇāṃ sarveṣāṃ harau svābhāvikī ratiḥ /
SātT, 4, 79.1 yasya yatnenendriyāṇāṃ viṣṇau prītir hi jāyate /
SātT, 5, 14.1 viṣayebhyas tv indriyāṇāṃ saṃyamaṃ manasā hṛdi /
SātT, 7, 20.1 manasaś cendriyāṇāṃ ca rāgarāhityam uttamam /