Occurrences

Sūryaśatakaṭīkā

Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 3.0 sindūrareṇuśca sāndro bahalaḥ sindūrareṇuḥ sindūrarajastaddadhata iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 6.0 etaduktaṃ bhavati ye svargasthāste udayarāgabhṛtas tān avalokyairāvaṇakumbhasthaṃ sindūrareṇuṃ dadhata iva manyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 8.0 udayagiristhānām evaṃ buddhirjāyate tulyakālaṃ samakālam āyāntyā āgacchantyā padmakhaṇḍadīptyā ivāruṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 3.0 utprekṣate lakṣmīm ākraṣṭukāmā ivāpakraṣṭumanasa iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 3.0 utprekṣate lakṣmīm ākraṣṭukāmā ivāpakraṣṭumanasa iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 4.0 yato lakṣmīṃ sadaiva kamalavaneṣu kṛtasaṃnidhānāmākraṣṭumiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 13.0 tasya yaḥ puṭaḥ sa eva kuṭī śāleva mukulapuṭakuṭī tasyāḥ koṭaramabhyantaraṃ tasya kroḍo'vanamrapradeśastatra līnāṃ saṃśliṣṭām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 18.0 kisalayarucayaḥ kisalayānāmiva ruciryeṣāṃ te'bhinavāṅkurabhāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 9.0 tribhuvanaṃ bhavanaprāṅgaṇamiva tribhuvanabhavanaprāṅgaṇaṃ tasmiṃstrailokyaveśmājire niṣparyāyamavidyamānakramaṃ pravṛttāḥ prasṛtāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 13.0 utprekṣate saṃtatādhvaśramajamiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 16.0 tena śramastasmājjātastamiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 17.0 bhṛśamavicchinnaṃ gāḍhaṃ gamanakhedasaṃbhavamiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 9.0 uttarīyasyeva tviḍ yasya taduttarīyatviṭ tasminnaṃśukanibhe timire //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 3.0 pūrvaṃ prathamaṃ pāvakena vahninā kṛtābhyudgatiriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 18.0 pakṣacchedavraṇāsṛksruta iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 21.0 devadviṣa iva suraśatroriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 21.0 devadviṣa iva suraśatroriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 12.0 vipulāmbhojakhaṇḍāśayeva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 14.0 vipulaścāsāvambhojakhaṇḍaśca tasyāśā tayeva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 15.0 nirvāṇodyogino mokṣotsukāste ca te yoginaśca teṣāṃ pragamo'punarāvṛttistasya nijā ātmīyā sā cāsau tanuśca tasyā dvārdvāraṃ tasyāṃ vetrāyamāṇāḥ pratīhārā ivācarantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 13.0 rocanāmbho rocanājalaṃ muñcantya iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 6.0 kiṃbhūtā iva dhayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 7.0 śoṣiṇa iva śoṣayuktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 7.0 śoṣiṇa iva śoṣayuktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 8.0 śoṣiṇo'pi śramamiva dadhataḥ khedamiva dadhānā bibhrāṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 8.0 śoṣiṇo'pi śramamiva dadhataḥ khedamiva dadhānā bibhrāṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 13.0 śoṣiṇaḥ svoṣmaṇeva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 14.0 punarutprekṣate dāvāgnitaptā iva jalam atīva narā dhayanti tadvadete ityutprekṣitāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 17.0 āttapānātiśayaruja iva āttā prāptā pānātiśayarug yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 3.0 śmaśruśreṇīva mukharomarājiriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 3.0 śmaśruśreṇīva mukharomarājiriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 14.0 mā saṃkocaduḥsthitiṃ kāmapi kārṣīditīva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 15.0 tathā kṛṣṇena viṣṇunā dhvāntakṛṣṇasvatanuparibhavatrasnuneva timiraśyāmanijaśarīraparibhūtitrasanaśīleneva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 15.0 tathā kṛṣṇena viṣṇunā dhvāntakṛṣṇasvatanuparibhavatrasnuneva timiraśyāmanijaśarīraparibhūtitrasanaśīleneva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 17.0 ivaśabdaḥ sarvatrotprekṣāyām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 18.0 eva dhvāntabhrāntyā mamaiva tanuṃ paribhūyāditīva //