Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5743
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārtaṇḍasya bhānorabhīśavo dīdhitayo vo yuṣmākamaśubhabhide'kalyāṇavināśāya bhavantu jāyantām // (1) Par.?
ciraṃ bahukālam // (2) Par.?
kiṃviśiṣṭāḥ // (3) Par.?
ye dharitryā bhuvo rasaṃ jalaṃ dhayanti pibanti // (4) Par.?
asakṛdanekavāram // (5) Par.?
kiṃbhūtā iva dhayanti // (6) Par.?
śoṣiṇa iva śoṣayuktā iva // (7) Par.?
śoṣiṇo'pi śramamiva dadhataḥ khedamiva dadhānā bibhrāṇāḥ // (8) Par.?
śramādhāne hetumāhāvṛttibhrāntaviśvāḥ // (9) Par.?
āvṛttyā paunaḥpunyena bhrāntaṃ paryaṭitaṃ viśvaṃ jagadyaiste tathoktāḥ // (10) Par.?
kva // (11) Par.?
grīṣme nidāghakāle // (12) Par.?
śoṣiṇaḥ svoṣmaṇeva // (13) Par.?
punarutprekṣate dāvāgnitaptā iva jalam atīva narā dhayanti tadvadete ityutprekṣitāḥ // (14) Par.?
te'bhīśavaḥ prāvṛṣi varṣākāle udvāntatoyā udgīrṇapayaskāḥ // (15) Par.?
kiṃbhūtāḥ // (16) Par.?
āttapānātiśayaruja iva āttā prāptā pānātiśayarug yaiste // (17) Par.?
himartau hemante'pracaṇḍā mandā apaṭavaḥ // (18) Par.?
yathā ko'pi pānīyapānātiśayāt prāptavedano mando bhavati tadvadete'pi // (19) Par.?
Duration=0.027917146682739 secs.