Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 1.2 aṅkasthapārvatīdṛṣṭipāśairiva viveṣṭitaḥ //
KSS, 1, 1, 2.2 sītkārasīkarairanyāḥ kalpayanniva pātu vaḥ //
KSS, 1, 1, 16.2 ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ //
KSS, 1, 1, 20.2 prasādaprāptacandrārdhā iva bhānti surāsurāḥ //
KSS, 1, 1, 62.2 vidyutpuñjāviva gaṇau dṛṣṭanaṣṭau babhūvatuḥ //
KSS, 1, 2, 25.1 smṛtvā vararucirjātiṃ suptotthita ivāvadat /
KSS, 1, 2, 49.2 vicchāyaṃ chadiṣā hīnaṃ janmakṣetramivāpadām //
KSS, 1, 2, 51.2 guṇarāgāgatāṃ tasya rūpiṇīmiva durgatim //
KSS, 1, 3, 28.2 vidyutpuñjam ivākāṇḍasitābhrapariveṣṭitam //
KSS, 1, 4, 7.2 smarabhūpatisaundaryamandirevendirāparā //
KSS, 1, 4, 29.2 pratipaccandralekheva janalocanahāriṇī //
KSS, 1, 4, 63.1 te ca trayo 'ndhatāmisravāsābhyāsodyatā iva /
KSS, 1, 4, 81.1 niṣkṛṣṭāste 'pi puruṣāstamaḥpiṇḍā iva trayaḥ /
KSS, 1, 5, 2.1 gajendra iva mattaśca nāpaikṣata sa kiṃcana /
KSS, 1, 5, 29.2 sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt //
KSS, 1, 5, 101.2 sadyo 'ham apataṃ bhūmau vātarugṇa iva drumaḥ //
KSS, 1, 5, 118.1 so 'tha kopena cāṇakyo jvalanniva samantataḥ /
KSS, 1, 5, 130.1 so 'pi hyahamiva krodhāddevyā śapto gaṇottamaḥ /
KSS, 1, 5, 135.2 tato vararuciḥ kiṃcidvihasyeva jagāda tam //
KSS, 1, 6, 64.2 punarjātamivātmānaṃ manvāno gṛhamāgataḥ //
KSS, 1, 6, 67.2 ratnasiṃhāsanāsīnamamarairiva vāsavam //
KSS, 1, 6, 73.1 taccātiramyamālokya kṣitisthamiva nandanam /
KSS, 1, 6, 109.1 viharansuciraṃ tatra mahendra iva nandane /
KSS, 1, 6, 110.2 asicyata sa tābhiśca vaśābhiriva vāraṇaḥ //
KSS, 1, 6, 112.2 cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ //
KSS, 1, 6, 120.2 citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata //
KSS, 1, 6, 143.2 vibhavaiḥ kiṃ nu mūrkhasya kāṣṭhasyābharaṇairiva //
KSS, 1, 6, 162.2 abhūtāṃ meghamālokya haṃsacātakayoriva //
KSS, 1, 6, 165.2 api pavanavidhūtās tatkṣaṇollāsyamānāḥ prativasati patākā baddhanṛttā ivāsan //
KSS, 1, 7, 7.1 tenāhamamṛtāsārasaṃsikta iva tatkṣaṇam /
KSS, 1, 7, 7.2 prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam //
KSS, 1, 7, 44.2 vipro vaiśvānaro nāma vaiśvānara ivāparaḥ //
KSS, 1, 7, 60.2 suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam //
KSS, 1, 7, 61.2 viharantīṃ vimānena candrasyevādhidevatām //
KSS, 1, 7, 62.1 baddhāviva tayānyonyaṃ māraśṛṅkhalayā dṛśā /
KSS, 1, 7, 63.1 sātha tasyaikayāṅgulyā mūrtayeva smarājñayā /
KSS, 1, 7, 100.1 kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt /
KSS, 1, 8, 4.2 nirantaramabhūttatra savitānamivāmbaram //
KSS, 1, 8, 10.2 rasiko hi vahetkāvyaṃ puṣpāmodamivānilaḥ //
KSS, 1, 8, 28.2 praśāntaśeṣaśāpāgnidhūmikābhir ivābhitaḥ //
KSS, 2, 1, 1.2 netrāgnibhītyā kāmena vāruṇāstramivāhitam //
KSS, 2, 1, 4.2 svargasya nirmito dhātrā pratimalla iva kṣitau //
KSS, 2, 1, 5.2 lakṣmīvilāsavasatirbhūtalasyeva karṇikā //
KSS, 2, 1, 20.2 dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat //
KSS, 2, 1, 41.2 kṛtavarmā sutāṃ tasmai rājñe mūrtim ivaindavīm //
KSS, 2, 1, 42.1 parasparaguṇāvāptyai sa śrutaprajñayoriva /
KSS, 2, 1, 47.2 cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva //
KSS, 2, 1, 49.1 pakṣiṇā kvāpi nītāṃ tāmanveṣṭumiva tatkṣaṇam /
KSS, 2, 1, 59.2 ātmānamakṣipatso 'pi rarakṣa dayayeva tām //
KSS, 2, 1, 62.2 āgataḥ phalamūlārthaṃ śucaṃ mūrtimatīmiva //
KSS, 2, 1, 64.1 tatra mūrtamivāśvāsaṃ jamadagniṃ dadarśa sā /
KSS, 2, 1, 68.2 satsaṃgatirivācāraṃ putraratnamasūta sā //
KSS, 2, 1, 71.2 avardhata nijaiḥ sārdhaṃ vayasyair iva sadguṇaiḥ //
KSS, 2, 1, 82.2 āgādudayano māturdṛśi varṣannivāmṛtam //
KSS, 2, 1, 89.2 viprayoganidāghārtaṃ vāridhāreva barhiṇam //
KSS, 2, 2, 9.2 devaśarmā dadau tābhyāṃ mūrte vidye ivāpare //
KSS, 2, 2, 18.2 bālye duryodhaneneva bhīmasyāsīttarasvinā //
KSS, 2, 2, 27.2 hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam //
KSS, 2, 2, 32.2 dadṛśe tena mūrteva rūpaśrīḥ strīguṇānvitā //
KSS, 2, 2, 34.2 praviveśa ca saṃbhrāntā sāvamāneva māninī //
KSS, 2, 2, 49.2 bahirgatamivānantaṃ tadviveśa purottamam //
KSS, 2, 2, 67.2 nidadhe pratikārāsthām iva khaḍge dṛśaṃ muhuḥ //
KSS, 2, 2, 84.2 darśanena yathāyāto nīlakaṇṭhānivāmbudaḥ //
KSS, 2, 2, 88.2 āgatāmākṛtimatīṃ sākṣādiva madhuśriyam //
KSS, 2, 2, 89.2 viveśa dattamārgeva dṛṣṭyāsya savikāsayā //
KSS, 2, 2, 90.2 nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam //
KSS, 2, 2, 138.2 alabdhatadgatī kāntāprāptyupāyodyamāviva //
KSS, 2, 2, 139.2 daivasyeva gatiṃ tatra tasthau śocansa tāṃ priyām //
KSS, 2, 2, 181.2 mṛgāṅkavatyā sānando rātryeva kumudākaraḥ //
KSS, 2, 2, 182.2 indoḥ kalaṅkalekheva hṛdi mālinyadāyinī //
KSS, 2, 2, 189.2 upahārāya ghaṇṭānāṃ nādairmṛtyurivāhvayat //
KSS, 2, 2, 204.2 praṇataḥ pāvanālokamākāraṃ tapasāmiva //
KSS, 2, 2, 205.2 cirānmṛgāvatīṃ rājñīṃ sānandāmiva nirvṛtim //
KSS, 2, 2, 206.2 ānandabāṣpapūrṇāyāṃ vavarṣevāmṛtaṃ dṛśi //
KSS, 2, 2, 207.2 mumoca nṛpatiḥ kṛcchrādromāñceneva kīlitam //
KSS, 2, 2, 211.2 pīyamāna ivotpakṣmarājibhiḥ pauralocanaiḥ //
KSS, 2, 3, 23.1 bhuvi vyasanitākhyātiḥ prarūḍhā te lateva yā /
KSS, 2, 3, 25.2 sīdantasteṣu gṛhyante khāteṣviva vanadvipāḥ //
KSS, 2, 3, 31.2 hasantīva sudhādhautaiḥ prāsādairamarāvatīm //
KSS, 2, 3, 42.2 dve tasya ratne śakrasya kuliśairāvaṇāviva //
KSS, 2, 3, 44.2 naiśaṃ tama ivākāṇḍe divā piṇḍatvamāgatam //
KSS, 2, 3, 48.2 saṃcarantīṃ smarasyeva dhairyanirbhedinīmiṣum //
KSS, 2, 3, 49.2 snapayantīva rājānaṃ śanakaistamupāgamat //
KSS, 2, 3, 57.2 saṃtāpakvathitāḥ prāṇā iva bāṣpāmbubindavaḥ //
KSS, 2, 3, 67.1 tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ /
KSS, 2, 3, 77.2 apūrvā nirmitā dhātrā candrasyevāparā tanuḥ //
KSS, 2, 3, 80.2 prāṅmanthād arṇavasyeva kamalā kukṣikoṭare //
KSS, 2, 4, 8.2 varṣmaṇā vyāptagagano vindhyādririva jaṅgamaḥ //
KSS, 2, 4, 19.1 so 'pi hastī tamutkarṇatālo gītarasādiva /
KSS, 2, 4, 24.2 śaśīva locanānando vatsarājo navāgataḥ //
KSS, 2, 4, 33.2 lakṣmīriva tadekāgrā baddhasyāpyanapāyinī //
KSS, 2, 4, 41.1 jalāhatau viśeṣeṇa vaidyutāgneriva dyutiḥ /
KSS, 2, 4, 44.2 svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām //
KSS, 2, 4, 44.2 svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām //
KSS, 2, 4, 48.2 itastatastamaḥśyāmaiś citādhūmairivāparaiḥ //
KSS, 2, 4, 93.2 saṃdhyeva rāgiṇī veśyā na ciraṃ putri dīpyate //
KSS, 2, 4, 94.1 naṭīva kṛtrimaṃ prema gaṇikārthāya darśayet /
KSS, 2, 4, 116.2 anidrasvapnamiva tat sa samagram amanyata //
KSS, 2, 4, 175.2 khalikārapratīkārapatākāmiva kuṭṭanīm //
KSS, 2, 5, 81.2 anyonyasyeva hṛdayaṃ hastasthaṃ raktamambujam //
KSS, 2, 5, 97.2 ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt //
KSS, 2, 5, 100.1 tataḥ siddhikarī ḍombaṃ sā mugdheva jagāda tam /
KSS, 2, 5, 130.1 tacchrutvā bahirālokya śunīṃ tāṃ rudatīmiva /
KSS, 2, 5, 147.1 tena so 'vinayeneva madhunā hṛtacetanaḥ /
KSS, 2, 5, 149.2 svapāpopanate magnamavīcāviva khātake //
KSS, 2, 5, 159.2 madhu dhattūrasaṃyuktaṃ paritoṣādivāhṛtam //
KSS, 2, 5, 177.1 tadbuddhvā yakṣabhavanānmṛtyoriva mukhānnṛpaḥ /
KSS, 2, 5, 181.2 guhasenaṃ samāśvāsamiva mūrtidharaṃ bahiḥ //
KSS, 2, 5, 182.1 so 'pi tāṃ puruṣākārāṃ dūrāddṛṣṭvā pibanniva /
KSS, 2, 6, 11.2 anurāgāgatairvindhyaprāgbhārairiva jaṅgamaiḥ //
KSS, 2, 6, 12.2 stūyamāna ivotkrāntabandisandarbhayā bhuvā //
KSS, 2, 6, 17.2 cirādupāgate patyau babhau nārīva sā purī //
KSS, 2, 6, 18.2 praśāntaśokāḥ śikhinaḥ savidyutamivāmbudam //
KSS, 2, 6, 20.2 nṛpaśriyevāparayā saha vāsavadattayā //
KSS, 2, 6, 21.2 suptaprabuddhamiva tadreje rājagṛhaṃ tadā //
KSS, 2, 6, 23.1 kṛtapratyudgamaṃ rājñā tamānandamivāparam /
KSS, 2, 6, 27.1 rativallīnavodbhinnamiva pallavamujjvalam /
KSS, 2, 6, 29.2 viddheva puṣpacāpena tatkṣaṇaṃ samalakṣyata //
KSS, 2, 6, 30.2 madirā madamādhuryasūtrapātamivākarot //
KSS, 2, 6, 63.2 tayostathā tathā prema navībhāvamivāyayau //
KSS, 2, 6, 68.2 aparāmiva lāvaṇyajaladherudgatāṃ śriyam //
KSS, 3, 1, 50.2 tamabhyadhāvatsvakṛto mūrtimāniva durnayaḥ //
KSS, 3, 1, 51.2 cicheda pāpasya kapirnigrahajña iva krudhā //
KSS, 3, 1, 74.2 prayuktāmiva kāmena jātonmāda ivābhavat //
KSS, 3, 1, 74.2 prayuktāmiva kāmena jātonmāda ivābhavat //
KSS, 3, 1, 92.2 bhuvi cāndramasīṃ lakṣmīṃ divaḥ suptacyutāmiva //
KSS, 3, 1, 93.2 śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ //
KSS, 3, 1, 108.2 āgād gopālakastatra svayaṃ mūrta ivotsavaḥ //
KSS, 3, 1, 128.2 śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt //
KSS, 3, 1, 133.1 sā ca vāsavadatteva rūpeṇāpratimābhavat /
KSS, 3, 2, 2.2 abhivāñchitasaṃsiddhiṃ vadantamiva mantriṇām //
KSS, 3, 2, 40.1 atitaptena cānnena jvalantīm iva tāṃ muniḥ /
KSS, 3, 2, 45.2 tasthau vidhuravicchāyā niśīthastheva padminī //
KSS, 3, 2, 49.2 tadduḥkhānubhavakleśamapākartumivecchatā //
KSS, 3, 2, 50.2 āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā //
KSS, 3, 2, 53.2 gopālakasya caitasya śokaḥ svalpa ivekṣyate //
KSS, 3, 2, 68.2 pracchannavāsavairūpyasāhāyakamivākarot //
KSS, 3, 2, 69.2 vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim //
KSS, 3, 2, 73.2 prajānetrotsavaṃ candramudayasthamivāmbudhiḥ //
KSS, 3, 2, 75.2 dadṛśustatra nāryastaṃ ratihīnamiva smaram //
KSS, 3, 2, 80.2 itīva vedīdhūmo 'sya bāṣpeṇa pidadhe dṛśau //
KSS, 3, 2, 81.2 vijñātabhartrabhiprāyaṃ kopākulamivābabhau //
KSS, 3, 2, 83.2 nirdugdharatnarikteva pṛthivī bubudhe yathā //
KSS, 3, 2, 86.1 udayāpekṣiṇī patyuḥ suptevālakṣitasthitā /
KSS, 3, 2, 86.2 tadā vāsavadattābhūddivā kāntirivaindavī //
KSS, 3, 2, 105.2 upaplavavinirmuktāṃ mūrtiṃ cāndramasīmiva //
KSS, 3, 2, 123.1 dadhad atha nṛpatiḥ sa mūrtimatyau nikaṭagate ratinirvṛtī ivobhe /
KSS, 3, 3, 4.2 abhūdbhuvīva nāke 'pi yasyāpratihatā gatiḥ //
KSS, 3, 3, 5.2 urvaśī nāma kāmasya mohanāstramivāparam //
KSS, 3, 3, 17.2 anyonyadṛṣṭipāśena nibaddhāviva tasthatuḥ //
KSS, 3, 3, 27.2 āsīnmṛteva supteva likhiteva vicetanā //
KSS, 3, 3, 27.2 āsīnmṛteva supteva likhiteva vicetanā //
KSS, 3, 3, 27.2 āsīnmṛteva supteva likhiteva vicetanā //
KSS, 3, 3, 28.2 muktā virahadīrghāsu cakravākīva rātriṣu //
KSS, 3, 3, 43.2 arpitā sā mahādevī sukhasaṃpadivāparā //
KSS, 3, 3, 50.2 ākāravatyā nītyeva mama dattaiva medinī //
KSS, 3, 3, 59.2 devī vāsavadattā ca sasnehā bhaginīva me //
KSS, 3, 3, 60.2 nijasatyamivātyājyaṃ madīyaṃ jīvitaṃ yadi //
KSS, 3, 3, 62.2 kiṃcitpadmāvatī tatsthāvutkaṇṭhāvimanā iva //
KSS, 3, 3, 73.1 sa manobhavabhallyeva sadyo hṛdayalagnayā /
KSS, 3, 3, 73.2 tayā mumūrcheva tadā kṛcchrācca gṛhamāyayau //
KSS, 3, 3, 88.2 vilokya bhrāmayāmāsa yamājñāmiva tarjanīm //
KSS, 3, 3, 91.2 siṣeve guhacandro 'sāvasidhāramiva vratam //
KSS, 3, 3, 109.2 indor lāvaṇyasarvasvakoṣasyevādhidevatām //
KSS, 3, 3, 111.2 paśyatastasya bhāti sma sā tricandreva yāminī //
KSS, 3, 3, 130.2 āviṣṭayeva tanmantradūtadurgrahayāpi saḥ //
KSS, 3, 3, 135.2 pravātamiva puṣpāṇām adhaḥpātaikakāraṇam //
KSS, 3, 3, 152.2 ātmanīva priyaṃ cakre padmāvatyāṃ hitonmukhī //
KSS, 3, 3, 163.2 yaugandharāyaṇīyasya puṣpaṃ nayataroriva //
KSS, 3, 4, 2.2 balairasamayodvelajalarāśijalairiva //
KSS, 3, 4, 4.2 jitārkatejaḥprītena sevyamāna ivendunā //
KSS, 3, 4, 5.2 sāmantāḥ parito bhremurdhruvaṃ grahagaṇā iva //
KSS, 3, 4, 6.2 śrībhuvāvanurāgeṇa sākṣādanugate iva //
KSS, 3, 4, 7.2 pathi tasyābhavad bhūmir upabhukteva bhūpateḥ //
KSS, 3, 4, 12.2 devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva //
KSS, 3, 4, 14.2 asṛjanniva nārācapañjarāṇi manobhuvaḥ //
KSS, 3, 4, 15.2 śruteḥ pārśvam apaśyantyās tadākhyātumivāyayau //
KSS, 3, 4, 16.2 kañcukādiva nirgantum īṣatus taddidṛkṣayā //
KSS, 3, 4, 17.2 galanto hṛdayasyeva harṣabāṣpāmbusīkarāḥ //
KSS, 3, 4, 19.2 dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire //
KSS, 3, 4, 25.2 sūcayadbhir ivāśeṣabhūpālopāyanāgamam //
KSS, 3, 4, 26.2 cittaṃ sarvajanasyeva viveśāntaḥpuraṃ tataḥ //
KSS, 3, 4, 27.1 devyormadhyasthitastatra ratiprītyoriva smaraḥ /
KSS, 3, 4, 46.2 pratāpākramaṇaṃ dikṣu bhaviṣyadiva darśayat //
KSS, 3, 4, 47.2 muhurhāsamivālocya tanmantrimativismayam //
KSS, 3, 4, 70.1 ādityasyeva yasyeha na caskhāla kila kvacit /
KSS, 3, 4, 72.2 bhājanaṃ sarvaratnānāmamburāśirivāmbhasām //
KSS, 3, 4, 77.2 anaṅgamaṅgalāvāsaratnadīpaśikhām iva //
KSS, 3, 4, 78.2 kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ //
KSS, 3, 4, 82.1 tejasvatīkalālāpakīliteva kila śrutiḥ /
KSS, 3, 4, 87.2 sahaprayāyinīṃ cakre sainyasyevādhidevatām //
KSS, 3, 4, 89.1 āsṛkkotthitapādābhyām abhyasyantamivāmbare /
KSS, 3, 4, 90.2 kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā //
KSS, 3, 4, 92.1 so 'śvastatpārṣṇighātena yantreṇeveritaḥ śaraḥ /
KSS, 3, 4, 103.2 astādrikaṃdarālīne lajjayevāṃśumālini //
KSS, 3, 4, 121.2 utsāritā ivābhūvannagaryāstatkṣaṇaṃ śucaḥ //
KSS, 3, 4, 130.2 saṃgharṣāttair abādhyanta grāmā duṣṭair grahair iva //
KSS, 3, 4, 146.1 praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam /
KSS, 3, 4, 148.2 puruṣān nāsikāchedabhiyevordhvīkṛtānanān //
KSS, 3, 4, 169.2 kāntiprakāśitadiśaṃ rāhuḥ śaśikalāmiva //
KSS, 3, 4, 175.2 praviśantīmivāṅgāni kiṃcitpratyabhijānatīm //
KSS, 3, 4, 196.2 kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat //
KSS, 3, 4, 213.1 svaprabhābhinnatimirāṃ rajanijvalitāmiva /
KSS, 3, 4, 221.2 svapauruṣaphalarddhyeva priyayā saṃgatastayā //
KSS, 3, 4, 241.1 acintayacca tasyāḥ sa vacaḥ svapnamiva smaran /
KSS, 3, 4, 277.2 latāmanucitasphītapuṣpabhārānatām iva //
KSS, 3, 4, 286.2 datto vidūṣakeṇeva sudīrghaḥ parighārgalaḥ //
KSS, 3, 4, 288.2 tasthau dināni katicidrūpavatyeva saṃpadā //
KSS, 3, 4, 294.2 akasmādabhavadruddhaṃ vyāsaktamiva kenacit //
KSS, 3, 4, 306.2 svalobhasyeva mahataḥ pāramambunidheryayau //
KSS, 3, 4, 311.1 tayā tatāra nāveva hastavyastāmburambudhim /
KSS, 3, 4, 312.1 taṃ mārutimivāmbhodhipāraṃ rāmārthamāgatam /
KSS, 3, 4, 327.2 viveśa tatsutāvāsaṃ naktamarka ivānalam //
KSS, 3, 4, 344.2 vibhavaiḥ saha śauryaikapatākāmiva tāṃ sutām //
KSS, 3, 4, 345.2 padātpadam amuñcantyā lakṣmyeva guṇabaddhayā //
KSS, 3, 4, 353.1 vadantyāḥ svāgatamiva bhramadbhramaraguñjitaiḥ /
KSS, 3, 4, 354.1 strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām /
KSS, 3, 4, 354.2 ayaṃ priyāgame mārgastaveti bruvatīmiva //
KSS, 3, 4, 359.2 parituṣyeva sāmagrīṃ ghaṭayatyupayoginīm //
KSS, 3, 4, 368.2 nijasattvataroḥ sākṣātpakvāmiva phalaśriyam //
KSS, 3, 4, 369.2 dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam //
KSS, 3, 4, 370.1 parasparāliṅgitayostayoḥ svedacchalādiva /
KSS, 3, 4, 371.2 ubhau śataguṇībhūtām ivotkaṇṭhām udūhatuḥ //
KSS, 3, 4, 389.2 vilasatsattvasaṃrambhaṃ svapauruṣamivāmbudhim //
KSS, 3, 4, 393.2 bahirgatāmivātmīyadeśadarśananirvṛtim //
KSS, 3, 4, 395.2 śaśāṅka iva pūrvādrerudayastho vidūṣakaḥ //
KSS, 3, 4, 404.2 praharṣamuktanādeva rarājojjayinī purī //
KSS, 3, 5, 5.2 setubandhodyatasyābdhau rāmasyeva kapīśvarāḥ //
KSS, 3, 5, 8.2 arkāṃśuracitāpyāyaḥ pratipaccandramā iva //
KSS, 3, 5, 28.2 nisarganiyataṃ vāsāṃ vidyutām iva cāpalam //
KSS, 3, 5, 30.2 ratāntavisrambhajuṣaḥ kathālāpam ivāśṛṇot //
KSS, 3, 5, 39.2 kīlitām iva tatkālaṃ dhanāśāṃ hṛdaye dadhau //
KSS, 3, 5, 59.2 mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ //
KSS, 3, 5, 63.2 giriṃ praphullaikataruṃ mṛgendra iva durmadaḥ //
KSS, 3, 5, 64.1 prāptayā siddhidūtyeva śaradā dattasaṃmadaḥ /
KSS, 3, 5, 66.2 parasparam ivācakhyus tadāgamabhayaṃ diśaḥ //
KSS, 3, 5, 67.2 tasya nīrājanaprītapāvakānugatā iva //
KSS, 3, 5, 69.2 yātrānupreṣitā bhītair ātmajā iva bhūdharaiḥ //
KSS, 3, 5, 70.2 itīva taccamūreṇur arkatejas tirodadhe //
KSS, 3, 5, 71.2 nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau //
KSS, 3, 5, 72.1 namatātha palāyadhvam ity ūce vidviṣām iva /
KSS, 3, 5, 73.2 mahīmardabhayodbhrāntaśeṣotkṣiptaphaṇān iva //
KSS, 3, 5, 89.2 unmūlayaṃśca kaṭhinān nṛpān vāyur iva drumān //
KSS, 3, 5, 90.2 vaṅgāvajayavitrāsavepamānam ivāmbudhim //
KSS, 3, 5, 91.2 pātālābhayayācñārthaṃ nāgarājam ivodgatam //
KSS, 3, 5, 93.1 mahendrābhibhavād bhītair vindhyakūṭair ivāgataiḥ /
KSS, 3, 5, 94.2 parvatāśrayiṇaḥ śatrūñśaratkāla ivāmbudān //
KSS, 3, 5, 97.2 mātaṅgās tanmadavyājāt saptadhaivāmucann iva //
KSS, 3, 5, 101.2 smarantī bālabhāvasya saukhye 'pi vimanā iva //
KSS, 3, 5, 105.2 itīva tadgajādhūtavano 'vepata mandaraḥ //
KSS, 3, 5, 108.2 kṣapayāmāsa ca mlecchān rāghavo rākṣasān iva //
KSS, 3, 5, 109.1 turuṣkaturagavrātāḥ kṣubdhasyābdher ivormayaḥ /
KSS, 3, 5, 110.2 rāhor iva sa cicheda pārasīkapateḥ śiraḥ //
KSS, 3, 5, 111.2 kīrtir dvitīyā gaṅgeva vicacāra himācale //
KSS, 3, 5, 114.2 adribhir jaṅgamaiḥ śailaiḥ karīkṛtyārpitair iva //
KSS, 3, 5, 116.2 sotsavo 'bhūnniśājyotsnāvati candra iva smaraḥ //
KSS, 3, 6, 18.2 prakṣipta iva kenāpi nipapāta tataḥ kṣitau //
KSS, 3, 6, 25.2 prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ //
KSS, 3, 6, 39.2 durdaśā iva samprāpa śrīkaṇṭhaviṣayaṃ ca saḥ //
KSS, 3, 6, 85.2 antaḥpraviṣṭatigmāṃśur iva saptārcir ābabhau //
KSS, 3, 6, 109.2 dhātrā vairūpyanirmāṇavaidagdhīṃ darśitām iva //
KSS, 3, 6, 213.1 kanduko bhittiniḥkṣipta iva pratiphalan muhuḥ /
KSS, 3, 6, 222.2 utpatākābhujalatāṃ nṛtyantīm utsavād iva //
KSS, 3, 6, 226.2 tanmantrimukhyaparitoṣitalokapāladattair iva pratidiśaṃ samasādhuvādaiḥ //
KSS, 3, 6, 230.1 kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ /
KSS, 3, 6, 230.2 candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat //
KSS, 4, 1, 1.2 panthānam iva siddhīnāṃ diśañjayati vighnajit //
KSS, 4, 1, 6.1 harmyāgre nijakīrtyeva jyotsnayā dhavale ca saḥ /
KSS, 4, 1, 6.2 dhārāvigalitaṃ sīdhu papau madam iva dviṣām //
KSS, 4, 1, 7.2 smararājyābhiṣekāmbha iva rāgojjvalaṃ madhu //
KSS, 4, 1, 8.2 upaninye dvayor madhye sa svacittam ivāsavam //
KSS, 4, 1, 10.2 babhau bālātapāraktasitapadmeva padminī //
KSS, 4, 1, 12.2 timiraughān aviralaiḥ karair iva marīcimān //
KSS, 4, 1, 13.2 babhuḥ pūrvābhibhūtānāṃ kaṭākṣāḥ kakubhām iva //
KSS, 4, 1, 14.2 sevāgateva tacchṛṅgapātamuktā vanābjinī //
KSS, 4, 1, 18.2 kṛtāvatāras tejasvijātiprītyāṃśumān iva //
KSS, 4, 1, 19.2 prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata //
KSS, 4, 1, 21.1 taveva tasya dve eva bhavye bhārye babhūvatuḥ /
KSS, 4, 1, 28.2 kṣapitā hyanayānye 'pi nṛpās te te mṛgā iva //
KSS, 4, 1, 29.2 kuntadantā kathaṃ kuryād rākṣasīva hi sā śivam //
KSS, 4, 1, 41.1 māneneva viśīrṇena vāsasā vidhurīkṛtā /
KSS, 4, 1, 46.1 tataś ca karmaṇā svena śubhenevāgrayāyinā /
KSS, 4, 1, 51.2 brāhmaṇī sāmbusikteva taptā bhūḥ samudaśvasat //
KSS, 4, 1, 56.1 veśyeva balavadbhogyā rājaśrīr aticañcalā /
KSS, 4, 1, 56.2 vaṇijāṃ tu kulastrīva sthirā lakṣmīr ananyagā //
KSS, 4, 1, 72.2 ulkām ivābhrapatitāṃ parijñāyābhyatapyata //
KSS, 4, 1, 85.2 hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe //
KSS, 4, 1, 91.1 sāpi pūrvaparibhraṣṭaṃ cāritram iva vīkṣya tat /
KSS, 4, 1, 98.1 tāstu kāścana sadvaṃśajātā muktā ivāṅganāḥ /
KSS, 4, 1, 99.1 hariṇīva ca rājaśrīr evaṃ viplavinī sadā /
KSS, 4, 1, 121.2 vipadaś ca nivṛttā me dvārāt pratihatā iva //
KSS, 4, 1, 132.1 andhasyevāsya lokasya phalabhūmiṃ svakarmabhiḥ /
KSS, 4, 2, 2.2 śaśāṅkeneva garbhasthakāmapremopagāminā //
KSS, 4, 2, 3.1 āsīnāyāḥ patisnehād ratiprītī ivāgate /
KSS, 4, 2, 4.2 mūrtā vidyā ivāyātāḥ sakhyastāṃ paryupāsata //
KSS, 4, 2, 5.2 sūnor garbhābhiṣekāya babhāra kalaśāviva //
KSS, 4, 2, 7.2 upetya sevyamāneva samantād ratnarāśibhiḥ //
KSS, 4, 2, 8.2 vidyādharaśrīr nabhasā praṇāmārtham ivāgatā //
KSS, 4, 2, 28.1 saṃpacca vidyud iva sā lokalocanakhedakṛt /
KSS, 4, 2, 44.2 rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā //
KSS, 4, 2, 63.2 jighatsataḥ paśuprāṇān kṛtāntasyeva jihvayā //
KSS, 4, 2, 80.1 sa dadarśa tuṣārādrirājaputrīm ivāparām /
KSS, 4, 2, 90.1 sa hi tvam iva rūpeṇa yauvanena ca sundari /
KSS, 4, 2, 93.2 sābhūt kumārī kaṃdarpamohamantrākṣarair iva //
KSS, 4, 2, 104.1 ratestad vāsaveśmeva viśrāntyai girikānanam /
KSS, 4, 2, 105.2 pratyudgateva manasā mama tanmārgadhāvinā //
KSS, 4, 2, 106.2 didṛkṣayeva sphuratā sā kanyātrāgatābhavat //
KSS, 4, 2, 153.2 bahiṣkṛtaḥ kulasyeva kṛtsnasya hṛdayotsavaḥ //
KSS, 4, 2, 159.2 kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam //
KSS, 4, 2, 179.1 apareṇa parityaktaṃ bhaṭenevānuyāyinā /
KSS, 4, 2, 220.1 tatastadvismṛtam iva kṣipraṃ kṛtvā svayuktitaḥ /
KSS, 4, 2, 221.2 tatsattvadarśanāścaryād iva sā bhūr aghūrṇata //
KSS, 4, 2, 244.2 tatheti pratipede tadvākyaṃ tasya guror iva //
KSS, 4, 2, 250.2 pātālam iva jīmūtavāhanālokanāgatam //
KSS, 4, 3, 5.1 sa ca mām abhyupetyaiva sānukampa ivāvadat /
KSS, 4, 3, 27.2 jīvantam eva kuṣṇāti kākīva kukuṭumbinī //
KSS, 4, 3, 28.2 tarucchāyeva mārgasthā puṇyaiḥ kasyāpi jāyate //
KSS, 4, 3, 32.2 yo raṇeṣviva sarveṣu dyūteṣvapyasamo jayī //
KSS, 4, 3, 33.1 tasyābhavacca vikṛtā vapuṣīvāśaye 'pyalam /
KSS, 4, 3, 37.2 durantā bhogatṛṣṇeva bhṛśaṃ jajvāla tasya sā //
KSS, 4, 3, 41.1 tanmadhyāllapsyase caikaṃ nabhaḥkhaṇḍam iva cyutam /
KSS, 4, 3, 42.1 tatrārpitekṣaṇo drakṣyasyantaḥ pratimitām iva /
KSS, 4, 3, 62.2 garbharakṣākṣamaṃ tejo jvalayadbhir ivāvṛtam //
KSS, 4, 3, 63.2 jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam //
KSS, 4, 3, 64.2 dyaur indum iva nirgacchadacchāmṛtamayadyutim //
KSS, 4, 3, 70.1 prāg evānyanṛpaśrībhir bhītyeva nijalāñchanaiḥ /
KSS, 4, 3, 71.2 sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau //
KSS, 4, 3, 77.2 vidyādharebhyaḥ sarvebhyo rājajanmeva śaṃsitum //
KSS, 4, 3, 78.2 patākā api sindūram anyonyam akirann iva //
KSS, 4, 3, 79.1 bhuvi sāṅgasmarotpattitoṣād iva surāṅganāḥ /
KSS, 4, 3, 83.1 prasṛtātodyanirhrādāḥ sākṣād diśa ivākhilāḥ /
KSS, 4, 3, 87.1 so 'pi vrajatsu divaseṣvatha rājaputro vṛddhiṃ śiśuḥ pratipadindur ivājagāma /
KSS, 4, 3, 93.2 yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ //
KSS, 5, 1, 1.2 herambaḥ pātu vo vighnān svatejobhir dahann iva //
KSS, 5, 1, 20.2 vidyuddhārādharasyeva sā tu nirmuktacāpalā //
KSS, 5, 1, 26.1 vidyeva kanyakā mohād apātre pratipāditā /
KSS, 5, 1, 93.2 avīcikardamālepasūtrapātam ivācaran //
KSS, 5, 1, 94.2 kukarmajām ivābhyasyan bhaviṣyantīm adhogatim //
KSS, 5, 1, 95.2 śūlādhiropaṇaucityam ātmano darśayann iva //
KSS, 5, 1, 97.1 antarā hṛdayānīva sādhūnāṃ kaitavena saḥ /
KSS, 5, 1, 98.2 dattāvadhānaḥ kusṛtiṣviva dhyānaṃ tatāna saḥ //
KSS, 5, 1, 99.2 puri tadvañcanāmāyākaṭākṣa iva so 'bhramat //
KSS, 5, 1, 100.2 sadaṇḍājinakaścakre triḥ satyam iva khaṇḍaśaḥ //
KSS, 5, 1, 102.1 punaḥ sa sarvapāpāni nijāni gaṇayann iva /
KSS, 5, 1, 132.2 vināśahetur vāsāya madguḥ skandhaṃ taroriva //
KSS, 5, 1, 134.2 jahārābharaṇaistasya śaṣpairiva paśor manaḥ //
KSS, 5, 1, 161.2 nijāṃ śivāya saṃpattim iva mūḍhatvahāritām //
KSS, 5, 1, 181.2 ūcire ca sa tacchrutvā vajrāhata ivābhavat //
KSS, 5, 1, 200.2 jālopajīvino dhūrtā dhārāyāṃ dhīvarā iva //
KSS, 5, 1, 201.1 tat tāta mithyā kanakapurīṃ dṛṣṭām iva bruvan /
KSS, 5, 2, 6.2 viveśa ca nijāṃ vāñchām iva tāṃ gahanāyatām //
KSS, 5, 2, 7.2 vījayantyām ivātmānaṃ taptam arkakarotkaraiḥ //
KSS, 5, 2, 8.1 bhūricauraparābhūtiduḥkhād iva divāniśam /
KSS, 5, 2, 9.2 jigīṣantyām ivātyugrāṇyapi tejāṃsi bhāsvataḥ //
KSS, 5, 2, 12.2 kurvāṇam iva sarveṣāṃ sarasām adhirājatām //
KSS, 5, 2, 15.1 svavayo'bdaśatagranthisaṃkhyayevākṣamālayā /
KSS, 5, 2, 42.2 vavau vidherivārambhaḥ pracaṇḍaśca prabhañjanaḥ //
KSS, 5, 2, 43.2 āśrayābhibhavakrodhād iva śailāḥ sapakṣakāḥ //
KSS, 5, 2, 44.2 ucchrāyapātaparyāyaṃ darśayad dhaninām iva //
KSS, 5, 2, 45.2 bharād iva tad utpatya vahanaṃ samabhajyata //
KSS, 5, 2, 81.2 sārdhacandram iveśānaṃ mahāvratinam aikṣata //
KSS, 5, 2, 90.2 bhayeneva jvareṇābhūd ūrdhvaromā savepathuḥ //
KSS, 5, 2, 100.2 nṛmāṃsagrāhiṇīṃ sākṣād iva rakṣo'dhidevatām //
KSS, 5, 2, 103.1 tataḥ svasāhaseneva dīptāgreṇa nihatya tam /
KSS, 5, 2, 104.2 śmaśānavahninā naktaṃcarīsiddhirivārpitā //
KSS, 5, 2, 125.2 yuddhabhūmyāpi saṃtuṣya sādhuvāda ivodite //
KSS, 5, 2, 140.2 citārohāya tadraśmiramyāṃ rātrim ivāgatām //
KSS, 5, 2, 153.2 ante vikāraghorāṃ ca durjanairiva saṃgatim //
KSS, 5, 2, 161.1 tato jagāda tāṃ rājā devi jātyeva vidyayā /
KSS, 5, 2, 161.2 satyeneva ca rūpeṇa mahatām apyayaṃ mahān //
KSS, 5, 2, 169.2 tasmāt sametu tenāsau vṛkṣeṇevārtavī latā //
KSS, 5, 2, 171.2 saṃgamo 'nyonyaśobhāyai lakṣmīvinayayoriva //
KSS, 5, 2, 181.2 pādapairiva rakṣobhirākīrṇe pitṛkānane //
KSS, 5, 2, 186.2 asaṃbhāvyasthitiṃ tatra marāvambhojinīm iva //
KSS, 5, 2, 204.2 saṃtyajya śṛṅkhalāpāśam iva yātā tato 'pyaham //
KSS, 5, 2, 207.2 nabho'dhvakhedaviśrāntam arkabimbam ivācalam //
KSS, 5, 2, 208.2 svasāhasamahāsiddhim iva mūrtām avāptavān //
KSS, 5, 2, 220.1 sa taṃ sāhasikasparśabhītairiva sakaṇṭakaiḥ /
KSS, 5, 2, 221.2 aśokadattaḥ sa tadā pramodo mūrtimān iva //
KSS, 5, 2, 222.2 kurvāṇam iva tadvīryastutiṃ jhaṇajhaṇāravaiḥ //
KSS, 5, 2, 223.2 rakṣaḥkoṣaśriyo hastāllīlāmbujam ivāhṛtam //
KSS, 5, 2, 227.2 aśokadattasya guṇānudgāyad iva nirbabhau //
KSS, 5, 2, 229.2 yaśaḥpratāpāviva tau bhūpālāśokadattayoḥ //
KSS, 5, 2, 231.2 bhūtiśubhraḥ kapardīva jaṭājūṭena babhruṇā //
KSS, 5, 2, 236.1 tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva /
KSS, 5, 2, 237.1 saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt /
KSS, 5, 2, 248.2 satatonmukhatāpītasaṃkrāntārkaprabhairiva //
KSS, 5, 2, 257.2 yāvat kṣālayatīvāṅgaṃ rākṣasībhāvadūṣitam //
KSS, 5, 2, 267.2 bhujamadhyam ivātyarthaṃ manoratham apūrayat //
KSS, 5, 3, 15.1 tadāvarte gabhīre 'tra vayaṃ mṛtyorivānane /
KSS, 5, 3, 15.2 kṣiptā evāmbunākṛṣya karmaṇeva balīyasā //
KSS, 5, 3, 27.2 gṛdhrān paricayaprītyā kṛtapratyudgamān iva //
KSS, 5, 3, 44.2 sauvarṇabhitti saṃketaketanaṃ saṃpadām iva //
KSS, 5, 3, 47.2 dhāturadbhutanirmāṇaparyāptim iva rūpiṇīm //
KSS, 5, 3, 144.2 khacadghaṇṭāvalīdantamālaṃ mṛtyorivānanam //
KSS, 5, 3, 146.2 nirbharapītapravisṛtarurudānavakaṇṭharudhirayeva jagat //
KSS, 5, 3, 149.1 sā divyākṛtirabhyetya sadayeva jagāda tam /
KSS, 5, 3, 157.1 tasthau ca sukhasiddhyeva tatra puṇyaikalabdhayā /
KSS, 5, 3, 177.2 sasaṃbhramam upāyātāṃ prītyeva vanadevatām //
KSS, 5, 3, 214.1 raṇitābharaṇairaṅgair vihitasvāgatairiva /
KSS, 5, 3, 261.2 ākṛṣṭaḥ sattvataḥ siddheḥ keśapāśa ivāyataḥ //
KSS, 5, 3, 285.1 tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām /
KSS, 6, 1, 1.1 tarjayann iva vighnaughānnamitonnamitena yaḥ /
KSS, 6, 1, 2.1 namaḥ kāmāya yadbāṇapātairiva nirantaram /
KSS, 6, 1, 11.2 pātālanagarīvādhastacchobhālokanāgatā //
KSS, 6, 1, 13.2 mattulyā nāma nāstīti madaśṛṅgairivoditaḥ //
KSS, 6, 1, 14.1 prajānāṃ na paraṃ cakre yaḥ pitevānupālanam /
KSS, 6, 1, 14.2 yāvad gururiva jñānam api svayam upādiśat //
KSS, 6, 1, 57.1 yā prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ /
KSS, 6, 1, 58.2 nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ //
KSS, 6, 1, 85.2 priye mayāpi prāg janma tvayeva sahasā smṛtam //
KSS, 6, 1, 97.2 arthinyasyādaro nāsmāsviti manyuvaśād iva //
KSS, 6, 1, 105.1 sa ca kuntyeva durvāsā yatnenārādhito mayā /
KSS, 6, 1, 121.2 puṇyabījam api svalpaṃ puṃsāṃ kṛṣikṛtām iva //
KSS, 6, 1, 136.2 tatsevārasasamprāptakailāsaśikharairiva //
KSS, 6, 1, 187.2 tiṣṭhed anapakṛtya strī bhujagīva vikāritā //
KSS, 6, 2, 4.1 īdṛk putro na kiṃ jāta itīva snehaśālinaḥ /
KSS, 6, 2, 48.2 ye bhakṣayanti janakaṃ bata markaṭakā iva //
KSS, 6, 2, 51.2 kāmo 'nya iva yo dhātrā nirmitastryambakerṣyayā //
KSS, 6, 2, 53.2 lakṣmīlīlāravindānāṃ navākaramahīm iva //
KSS, 6, 2, 56.2 sākṣānmadhum ivotphullapuṣpakānanamadhyagam //
KSS, 6, 2, 65.2 sāsya bhūmir narendrasya dyaur meruśikharairiva //