Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Śyainikaśāstra
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 24, 38.1 sapipāsaḥ sasaṃtāpo raktapītākulekṣaṇaḥ /
Ca, Indr., 11, 18.2 smayate 'pi ca kālāndha ūrdhvagānimiṣekṣaṇaḥ //
Ca, Cik., 23, 130.1 vṛttabhogo mahākāyaḥ śvasannūrdhvekṣaṇaḥ pumān /
Ca, Cik., 23, 133.1 pāṇḍuvaktrastu garbhiṇyā śūnauṣṭho 'pyasitekṣaṇaḥ /
Mahābhārata
MBh, 1, 58, 50.2 padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ /
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 119, 38.84 utkṣiptaḥ sa tu nāgena jalājjalaruhekṣaṇaḥ /
MBh, 1, 119, 43.127 utkṣipya ca tadā nāgair jalājjalaruhekṣaṇaḥ /
MBh, 1, 140, 20.1 evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ /
MBh, 1, 160, 24.2 tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ //
MBh, 1, 166, 31.2 abhojyam idam ityāha krodhaparyākulekṣaṇaḥ //
MBh, 1, 173, 6.1 sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ /
MBh, 1, 213, 42.6 meghābhānāṃ dadau kṛṣṇaḥ sahasram asitekṣaṇaḥ /
MBh, 2, 17, 7.5 evaṃ sa vavṛdhe rājan kumāraḥ puṣkarekṣaṇaḥ /
MBh, 2, 36, 13.2 atitāmrekṣaṇaḥ kopād uvāca manujādhipān //
MBh, 3, 12, 20.1 sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ /
MBh, 3, 61, 42.2 āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ //
MBh, 3, 149, 5.2 tāmrekṣaṇas tīkṣṇadaṃṣṭro bhṛkuṭīkṛtalocanaḥ /
MBh, 3, 187, 50.1 yaḥ sa devo mayā dṛṣṭaḥ purā padmanibhekṣaṇaḥ /
MBh, 3, 192, 24.1 yadi me bhagavān prītaḥ puṇḍarīkanibhekṣaṇaḥ /
MBh, 4, 62, 1.2 tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ /
MBh, 5, 126, 1.2 tataḥ prahasya dāśārhaḥ krodhaparyākulekṣaṇaḥ /
MBh, 5, 127, 17.2 abhitāmrekṣaṇaḥ krodhānniḥśvasann iva pannagaḥ //
MBh, 5, 136, 15.1 siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ /
MBh, 5, 178, 12.1 atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ /
MBh, 5, 178, 13.2 saṃrambhād abravīd rāmaḥ krodhaparyākulekṣaṇaḥ //
MBh, 5, 179, 30.3 na cāsyāḥ so 'karod vākyaṃ krodhaparyākulekṣaṇaḥ //
MBh, 6, 102, 55.1 krodhatāmrekṣaṇaḥ kṛṣṇo jighāṃsur amitadyutiḥ /
MBh, 6, 116, 44.1 na nirdahati te yāvat krodhadīptekṣaṇaścamūm /
MBh, 7, 25, 11.1 tataḥ kṣaṇena kṣitipaṃ kṣatajapratimekṣaṇaḥ /
MBh, 7, 25, 48.2 prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam //
MBh, 7, 30, 26.1 sampūrṇacandrābhamukhaḥ padmapatranibhekṣaṇaḥ /
MBh, 7, 68, 58.1 ambaṣṭhastu gadāṃ gṛhya krodhaparyākulekṣaṇaḥ /
MBh, 7, 102, 82.2 kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan //
MBh, 7, 145, 26.1 so 'nyad dhanuḥ samādāya krodharaktekṣaṇaḥ śvasan /
MBh, 7, 172, 53.2 aśoṣayat tadātmānaṃ vāyubhakṣo 'mbujekṣaṇaḥ //
MBh, 8, 40, 26.1 prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ /
MBh, 8, 44, 3.3 krodharaktekṣaṇo rājan bhīmasenam upādravat //
MBh, 8, 55, 63.2 tasthau visphārayaṃś cāpaṃ krodharaktekṣaṇaḥ śvasan /
MBh, 8, 57, 21.2 krodharaktekṣaṇaḥ kruddho jighāṃsuḥ sarvadhanvinām //
MBh, 9, 27, 32.1 cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan /
MBh, 9, 48, 16.2 tasmād ādityatīrthaṃ ca jagāma kamalekṣaṇaḥ //
MBh, 9, 54, 19.2 sṛkkiṇī saṃlihan rājan krodharaktekṣaṇaḥ śvasan //
MBh, 9, 64, 13.1 tato drauṇir mahārāja bāṣpapūrṇekṣaṇaḥ śvasan /
MBh, 12, 6, 9.1 ityukto dharmarājastu mātrā bāṣpākulekṣaṇaḥ /
MBh, 12, 335, 19.1 padme 'niruddhāt sambhūtastadā padmanibhekṣaṇaḥ /
MBh, 13, 17, 88.2 atharvaśīrṣaḥ sāmāsya ṛksahasrāmitekṣaṇaḥ //
MBh, 13, 18, 43.2 tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇaḥ //
MBh, 13, 126, 22.2 vismito hṛṣṭalomā ca babhūvāsrāvilekṣaṇaḥ //
MBh, 13, 135, 50.2 anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ //
MBh, 14, 82, 25.2 uvāca pitaraṃ dhīmān idam asrāvilekṣaṇaḥ //
MBh, 14, 89, 14.1 tacchrutvā nṛpatistasya harṣabāṣpākulekṣaṇaḥ /
MBh, 15, 31, 18.1 sa taiḥ parivṛto mene harṣabāṣpāvilekṣaṇaḥ /
MBh, 15, 40, 19.2 vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ //
MBh, 16, 9, 19.2 caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ //
Rāmāyaṇa
Rām, Bā, 53, 19.1 sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ /
Rām, Ay, 12, 18.2 śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ //
Rām, Ay, 16, 3.1 rāmety uktvā ca vacanaṃ bāṣpaparyākulekṣaṇaḥ /
Rām, Ār, 15, 29.1 padmapattrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān /
Rām, Ār, 36, 11.1 ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ /
Rām, Ār, 58, 10.2 śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate //
Rām, Su, 1, 34.1 mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ /
Rām, Su, 14, 2.1 sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ /
Rām, Su, 36, 25.1 tatastasminmahābāhuḥ kopasaṃvartitekṣaṇaḥ /
Rām, Su, 40, 22.2 hutāgnir iva jajvāla kopasaṃvartitekṣaṇaḥ //
Rām, Su, 45, 8.1 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye /
Rām, Su, 45, 20.1 sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ /
Rām, Su, 65, 11.1 tatastasminmahābāho kopasaṃvartitekṣaṇaḥ /
Rām, Yu, 14, 14.1 evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ /
Rām, Yu, 15, 2.2 raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ //
Rām, Yu, 19, 18.1 yaścaiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ /
Rām, Yu, 40, 45.2 patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ //
Rām, Yu, 46, 12.2 vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ //
Rām, Yu, 58, 53.1 sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ /
Rām, Yu, 68, 2.2 krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ //
Rām, Yu, 89, 26.2 sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ //
Rām, Yu, 94, 10.1 tataḥ kruddho daśagrīvastāmravisphāritekṣaṇaḥ /
Rām, Utt, 8, 10.2 mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ //
Rām, Utt, 22, 2.1 sa tu yodhān hatānmatvā krodhaparyākulekṣaṇaḥ /
Rām, Utt, 28, 12.1 tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ /
Rām, Utt, 44, 22.1 evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ /
Rām, Utt, 96, 14.1 rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ /
Saundarānanda
SaundĀ, 2, 58.1 dīrghabāhurmahāvakṣāḥ siṃhāṃso vṛṣabhekṣaṇaḥ /
SaundĀ, 3, 6.1 sa suvarṇapīnayugabāhurṛṣabhagatirāyatekṣaṇaḥ /
SaundĀ, 8, 48.2 aśubhaṃ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi //
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
Amaruśataka
AmaruŚ, 1, 70.1 līlātāmarasāhato 'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 33.1 bhinnaviṇ nīlapītābho raktapītākulekṣaṇaḥ /
AHS, Utt., 2, 46.1 kumāraḥ śuṣyati tataḥ snigdhaśuklamukhekṣaṇaḥ /
AHS, Utt., 12, 22.2 timirādīn akasmācca taiḥ syād vyaktākulekṣaṇaḥ //
AHS, Utt., 35, 2.1 dīptatejāścaturdaṃṣṭro harikeśo 'nalekṣaṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 82.1 saṃdehaś cen nirīkṣasva nabhaḥprasthāpitekṣaṇaḥ /
BKŚS, 20, 141.1 kṛṣṇāṅgaśyāmatuṅgāṅgas tāmrāpāṅgāyatekṣaṇaḥ /
BKŚS, 20, 267.2 kṛtahaṃsadvijātīryaiḥ sarobhiḥ prīṇitekṣaṇaḥ //
BKŚS, 26, 10.1 ṛṣidattām athāpaśyaṃ krodhavisphāritekṣaṇaḥ /
BKŚS, 27, 23.1 nṛpas tu māṃ ciraṃ dṛṣṭvā snehasnigdhāyatekṣaṇaḥ /
Divyāvadāna
Divyāv, 13, 41.1 tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 10.1 kalakvaṇitagarbheṇa kaṇṭhenāghūrṇitekṣaṇaḥ /
Kūrmapurāṇa
KūPur, 1, 13, 33.1 samāpya saṃstavaṃ śaṃbhor ānandāsrāvilekṣaṇaḥ /
KūPur, 2, 11, 53.2 nāsikāgre samāṃ dṛṣṭimīṣadunmīlitekṣaṇaḥ //
Liṅgapurāṇa
LiPur, 1, 22, 1.2 atyantāvanatau dṛṣṭvā madhupiṅgāyatekṣaṇaḥ /
LiPur, 1, 29, 9.1 vikṛtaṃ rūpamāsthāya digvāsā viṣamekṣaṇaḥ /
LiPur, 1, 64, 19.1 vyomāṅgaṇastho'tha hariḥ puṇḍarīkanibhekṣaṇaḥ /
LiPur, 1, 64, 68.2 śrutvā parāśaro dhīmānprāha cāsrāvilekṣaṇaḥ //
LiPur, 1, 64, 89.1 so 'pi dṛṣṭvā mahādevamānandāsrāvilekṣaṇaḥ /
LiPur, 1, 65, 113.1 atharvaśīrṣaḥ sāmāsya ṛksahasrorjitekṣaṇaḥ /
LiPur, 1, 70, 132.1 pṛthivyāḥ pravibhāgāya manaścakre'mbujekṣaṇaḥ /
LiPur, 1, 95, 20.2 sahasrekṣaṇaḥ somasūryāgninetrastadā saṃsthitaḥ sarvamāvṛtya māyī //
LiPur, 1, 98, 16.2 tato niśamya teṣāṃ vai vacanaṃ vārijekṣaṇaḥ //
LiPur, 1, 98, 60.1 lokapālo 'ntarhitātmā kalpādiḥ kamalekṣaṇaḥ /
LiPur, 1, 100, 29.1 krodharaktekṣaṇaḥ śrīmān atiṣṭhat puruṣarṣabhaḥ /
LiPur, 1, 103, 47.1 pādau prakṣālya devasya karābhyāṃ kamalekṣaṇaḥ /
LiPur, 2, 1, 77.1 śokāviṣṭena manasā saṃtaptahṛdayekṣaṇaḥ /
LiPur, 2, 5, 34.2 aprameyo vibhurviṣṇurgovindaḥ kamalekṣaṇaḥ //
LiPur, 2, 8, 11.1 vijñāpya śitikaṇṭhāya tapaścakre 'mbujekṣaṇaḥ /
LiPur, 2, 22, 60.1 vivṛttāsyo 'ñjaliṃ kṛtvā bhrukuṭīkuṭilekṣaṇaḥ /
Matsyapurāṇa
MPur, 47, 17.1 jajñire satyabhāmāyāṃ bhānurbhramaratekṣaṇaḥ /
MPur, 47, 246.2 buddho navamako jajñe tapasā puṣkarekṣaṇaḥ /
MPur, 134, 9.2 abravīdvacanaṃ tuṣṭo hṛṣṭaromānanekṣaṇaḥ //
MPur, 138, 43.1 tārakākhyastu bhīmākṣo raudraraktāntarekṣaṇaḥ /
MPur, 153, 38.2 saṃmārjya vāmahastena saṃrambhavivṛtekṣaṇaḥ //
Suśrutasaṃhitā
Su, Sū., 33, 24.1 lohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ /
Su, Utt., 41, 29.2 śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇo bhavati māṃsaparo ririṃsuḥ //
Su, Utt., 62, 13.2 raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 16.1 punaśca raktāmbaradhṛṅ māyāmoho 'jitekṣaṇaḥ /
ViPur, 5, 7, 33.3 gopāṃśca trāsavidhurān vilokya stimitekṣaṇaḥ //
ViPur, 5, 12, 5.2 śakraḥ sasmitamāhedaṃ prītivistāritekṣaṇaḥ //
ViPur, 5, 14, 9.1 agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ /
ViPur, 5, 21, 8.2 tāḥ samāśvāsayāmāsa svayamasrāvilekṣaṇaḥ //
ViPur, 5, 33, 15.2 avāpa baladevo 'pi śramamāmīlitekṣaṇaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 4.1 ahorātrekṣaṇo divyo vedāṅgaśrutibhūṣaṇaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 113.1 paśupramathabhūtomāpatiḥ piṅgajaṭekṣaṇaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 34.2 prāhārjunaṃ prakupito bhagavān ambujekṣaṇaḥ //
BhāgPur, 1, 18, 31.1 eṣa kiṃ nibhṛtāśeṣakaraṇo mīlitekṣaṇaḥ /
BhāgPur, 4, 17, 15.1 tāmanvadhāvattadvainyaḥ kupito 'tyaruṇekṣaṇaḥ /
BhāgPur, 4, 21, 15.1 prāṃśuḥ pīnāyatabhujo gauraḥ kañjāruṇekṣaṇaḥ /
BhāgPur, 8, 8, 33.1 dīrghapīvaradordaṇḍaḥ kambugrīvo 'ruṇekṣaṇaḥ /
BhāgPur, 11, 14, 32.3 hastāv utsaṅga ādhāya svanāsāgrakṛtekṣaṇaḥ //
Bhāratamañjarī
BhāMañj, 1, 673.2 mānī lilekha vasudhāṃ lajjāmukulitekṣaṇaḥ //
BhāMañj, 1, 1320.1 sa subhadrādibhiḥ kāmaṃ kāntābhiḥ kamalekṣaṇaḥ /
BhāMañj, 5, 378.1 puṣkaro nāma putro 'yaṃ varuṇasyāmbujekṣaṇaḥ /
BhāMañj, 6, 91.1 bahiḥ sparśānsamutsṛjya bhrūmadhyanihitekṣaṇaḥ /
BhāMañj, 7, 522.1 hutvā prāṇānalaṃ bāṇairbhrūmadhye nihitekṣaṇaḥ /
BhāMañj, 7, 656.1 virathaḥ kopahutabhugjvālāvalayitekṣaṇaḥ /
BhāMañj, 7, 757.1 dhṛṣṭadyumnavacaḥ śrutvā tiryagjihmīkṛtekṣaṇaḥ /
BhāMañj, 15, 47.1 nirnimeṣekṣaṇo maunī taṃ vīkṣya kṣapitāśayaḥ /
Garuḍapurāṇa
GarPur, 1, 155, 27.1 bhinnavat pītanīlābho raktanīlākulekṣaṇaḥ /
Kathāsaritsāgara
KSS, 2, 4, 31.1 atha vāsavadattāṃ tāṃ gāpayaṃstadgatekṣaṇaḥ /
KSS, 4, 3, 42.1 tatrārpitekṣaṇo drakṣyasyantaḥ pratimitām iva /
KSS, 5, 1, 145.2 tatkṣaṇaṃ so 'pi dhūrto 'bhūcchanairunmīlitekṣaṇaḥ //
KSS, 5, 2, 253.1 tataḥ śastraṃ samutsṛjya harṣabāṣpāplutekṣaṇaḥ /
KSS, 6, 2, 19.2 dṛṣṭastaruṇyā tatpatnyā padmapatrāyatekṣaṇaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 17.2 narasiṃho hṛṣīkeśaḥ puṇḍarīkanibhekṣaṇaḥ /
Narmamālā
KṣNarm, 3, 11.1 athātmārāmatādambhamīlitāghūrṇitekṣaṇaḥ /
KṣNarm, 3, 73.1 taruṇākāṅkṣiṇīṃ vṛddhaḥ priyāmavicalekṣaṇaḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 11.2 dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ //
Ānandakanda
ĀK, 1, 15, 19.2 nāṅgāni cālayedeṣa jāyate vicalekṣaṇaḥ //
Śukasaptati
Śusa, 13, 2.10 patiḥ kruddho raktekṣaṇaḥ kimidamityāha /
Śyainikaśāstra
Śyainikaśāstra, 6, 20.1 netṛdattekṣaṇaḥ savyo vyāmamātrāvakāśataḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 41.1 ardhonmīlitalocanaḥ sthiramanā nāsāgradattekṣaṇaś candrārkāv api līnatām upanayan niṣpandabhāvena yaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 59.2 mahāvakṣā mahābāhur mahāvaktrekṣaṇo mahān //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 30.1 padmanābhaḥ padmagarbhaḥ padmī padmanibhekṣaṇaḥ /