Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 171.8 pūrayitvāñjaliṃ pūrṇāṃ na dadhno hīdṛśo rasaḥ /
MBh, 1, 44, 6.1 kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam /
MBh, 1, 67, 14.22 hṛdi prauḍhe sutīkṣṇāgre manye bhaiṣajyam īdṛśam /
MBh, 1, 68, 54.4 kiṃ punastvaṃ na manyethāḥ sarvajñaḥ putram īdṛśam /
MBh, 1, 82, 12.1 na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate /
MBh, 1, 94, 55.8 sa taṃ kāmam avācyaṃ vai dāśakanyāṃ pratīdṛśam /
MBh, 1, 94, 70.1 ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam /
MBh, 1, 94, 78.2 naiva jāto na vājāta īdṛśaṃ vaktum utsahet //
MBh, 1, 98, 15.1 yasmāt tvam īdṛśe kāle sarvabhūtepsite sati /
MBh, 1, 101, 15.7 īdṛśasya dvijaśreṣṭha ugre tapasi vartataḥ //
MBh, 1, 101, 23.2 yasyeyaṃ phalanirvṛttir īdṛśyāsāditā mayā /
MBh, 1, 109, 22.2 nārhastvaṃ surasaṃkāśa kartum asvargyam īdṛśam //
MBh, 1, 109, 28.1 asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi /
MBh, 1, 115, 23.2 bibhemyasyāḥ paribhavān nārīṇāṃ gatir īdṛśī //
MBh, 1, 124, 7.2 na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala //
MBh, 1, 127, 10.2 vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛśam //
MBh, 1, 129, 18.11 dhṛtarāṣṭrastu putrasya śrutvā vacanam īdṛśam /
MBh, 1, 130, 2.10 dhṛtarāṣṭrastu putrasya śrutvā vacanam īdṛśam /
MBh, 1, 187, 27.2 kartum arhasi kaunteya kasmāt te buddhir īdṛśī //
MBh, 1, 192, 7.8 yadā tān īdṛśān pārthān utsādayitum arhati /
MBh, 1, 194, 23.2 tvayi vikramasampannam idaṃ vacanam īdṛśam //
MBh, 1, 210, 2.40 īdṛśaṃ māṃ vijānāti mādhavo yadi māṃ smaran /
MBh, 1, 213, 6.2 eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti //
MBh, 2, 3, 34.1 īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaśaiḥ /
MBh, 2, 6, 8.1 īdṛśī bhavatā kācid dṛṣṭapūrvā sabhā kvacit /
MBh, 2, 8, 38.1 īdṛśī sā sabhā rājan pitṛrājño mahātmanaḥ /
MBh, 2, 35, 11.2 evaṃ vaktuṃ na cārhastvaṃ mā bhūt te buddhir īdṛśī //
MBh, 2, 51, 14.3 paścāt tapsyase tad upākramya vākyaṃ na hīdṛśaṃ bhāvi vaco hi dharmyam //
MBh, 2, 61, 7.2 na purā bhīmasena tvam īdṛśīr vaditā giraḥ /
MBh, 2, 62, 19.1 upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛśam /
MBh, 2, 68, 8.1 na santi lokeṣu pumāṃsa īdṛśā ityeva ye bhāvitabuddhayaḥ sadā /
MBh, 2, 68, 9.1 ayaṃ hi vāsodaya īdṛśānāṃ manasvināṃ kaurava mā bhaved vaḥ /
MBh, 2, 71, 23.1 hā hā gacchanti no nāthāḥ samavekṣadhvam īdṛśam /
MBh, 3, 28, 6.2 īdṛśaṃ duḥkham ānīya modate pāpapūruṣaḥ //
MBh, 3, 30, 40.1 tāṃ kṣamām īdṛśīṃ kṛṣṇe katham asmadvidhas tyajet /
MBh, 3, 31, 19.2 niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm //
MBh, 3, 32, 39.2 śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī //
MBh, 3, 34, 8.1 bhavataḥ priyam ityevaṃ mahad vyasanam īdṛśam /
MBh, 3, 62, 41.2 sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam //
MBh, 3, 69, 14.2 mahān adhvā ca turagair gantavyaḥ katham īdṛśaiḥ //
MBh, 3, 80, 23.1 yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha /
MBh, 3, 138, 18.2 īdṛśīm āpadaṃ ko nu dvitīyo 'nubhaviṣyati //
MBh, 3, 154, 34.2 nūnam adyāsi sampakvo yathā te matir īdṛśī /
MBh, 3, 188, 19.2 īdṛśo bhavitā loko yugānte paryupasthite //
MBh, 3, 193, 12.2 na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī //
MBh, 3, 193, 13.1 īdṛśo na hi rājendra dharmaḥ kvacana dṛśyate /
MBh, 3, 205, 14.3 īdṛśā durlabhā loke narā dharmapradarśakāḥ //
MBh, 3, 232, 1.3 kauravān viṣamaprāptān kathaṃ brūyās tvam īdṛśam //
MBh, 3, 235, 21.1 mā sma tāta punaḥ kārṣīr īdṛśaṃ sāhasaṃ kvacit /
MBh, 3, 247, 12.1 īdṛśaḥ sa mune lokaḥ svakarmaphalahetukaḥ /
MBh, 3, 253, 13.1 ko hīdṛśānām arimardanānāṃ kleśakṣamāṇām aparājitānām /
MBh, 3, 257, 5.2 saṃspṛśed īdṛśo bhāvaḥ śuciṃ stainyam ivānṛtam //
MBh, 3, 265, 19.1 asakṛd vadato vākyam īdṛśaṃ rākṣaseśvara /
MBh, 3, 270, 22.1 dhanyo 'si yasya te nidrā kumbhakarṇeyam īdṛśī /
MBh, 3, 279, 10.3 na madvidhe yujyati vākyam īdṛśaṃ viniścayenābhigato 'smi te nṛpa //
MBh, 4, 3, 1.5 īdṛśīm āpadaṃ prāpya kathaṃ tatra nivatsyasi /
MBh, 4, 3, 18.2 sā rakṣiṣyati māṃ prāptāṃ mā te bhūd duḥkham īdṛśam /
MBh, 4, 21, 46.3 īdṛśastu tvayā sparśaḥ spṛṣṭapūrvo na karhicit //
MBh, 4, 40, 14.3 na hīdṛśāḥ klībarūpā bhavantīha narottamāḥ //
MBh, 4, 41, 14.2 dhvajasya cāpi rūpaṃ me dṛṣṭapūrvaṃ na hīdṛśam /
MBh, 4, 46, 18.1 uktaṃ duryodhanenāpi purastād vākyam īdṛśam /
MBh, 4, 63, 40.2 nedṛśaṃ te punar vācyaṃ yadi jīvitum icchasi //
MBh, 5, 28, 14.1 īdṛśo 'yaṃ keśavastāta bhūyo vidmo hyenaṃ karmaṇāṃ niścayajñam /
MBh, 5, 30, 45.1 na hīdṛśāḥ santyapare pṛthivyāṃ ye yodhakā dhārtarāṣṭreṇa labdhāḥ /
MBh, 5, 70, 44.2 teṣām apyavadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ //
MBh, 5, 70, 77.1 īdṛśe hyarthakṛcchre 'smin kam anyaṃ madhusūdana /
MBh, 5, 71, 22.1 īṣatkāryo vadhastasya yasya cāritram īdṛśam /
MBh, 5, 73, 21.2 yadīdṛśaṃ prabhāṣethā bhīmasenāsamaṃ vacaḥ //
MBh, 5, 89, 22.2 sa bhavān prasamīkṣyaitannedṛśaṃ vaktum arhati //
MBh, 5, 116, 11.1 śate dve tu mamāśvānām īdṛśānāṃ dvijottama /
MBh, 5, 122, 8.2 ta etad īdṛśaṃ kuryur yathā tvaṃ tāta manyase //
MBh, 5, 123, 21.2 kulaghnam īdṛśaṃ pāpaṃ janayitvā kupūruṣam //
MBh, 5, 131, 25.2 nedṛśaṃ bandhum āsādya bāndhavaḥ sukham edhate //
MBh, 5, 131, 28.2 mā sma sīmantinī kācijjanayet putram īdṛśam //
MBh, 5, 132, 22.2 atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase //
MBh, 5, 133, 2.2 īdṛśaṃ vacanaṃ brūyād bhavatī putram ekajam //
MBh, 5, 133, 21.1 īdṛśaṃ bhavatī kaṃcid upāyam anupaśyati /
MBh, 5, 142, 7.1 adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyam īdṛśam /
MBh, 5, 166, 7.1 īdṛśānāṃ sahasrāṇi viśiṣṭānām atho punaḥ /
MBh, 5, 176, 39.1 bhīṣmaṃ jahi mahābāho yatkṛte duḥkham īdṛśam /
MBh, 6, 17, 10.2 saṃsiddhāḥ paramaṃ sthānaṃ gatāḥ karmabhir īdṛśaiḥ //
MBh, 6, BhaGī 2, 32.2 sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam //
MBh, 6, BhaGī 6, 42.2 etaddhi durlabhataraṃ loke janma yadīdṛśam //
MBh, 6, 72, 21.1 īdṛśo hi balaughastu yuktaḥ śastrāstrasaṃpadā /
MBh, 6, 72, 22.2 yatredṛśaṃ balaṃ ghoraṃ nātarad yudhi pāṇḍavān //
MBh, 6, 73, 1.2 ātmadoṣāt tvayā rājan prāptaṃ vyasanam īdṛśam /
MBh, 7, 2, 14.1 samāhitaṃ cātmani bhāram īdṛśaṃ jagat tathānityam idaṃ ca lakṣaye /
MBh, 7, 49, 11.2 madhulipsur hi nāpaśyaṃ prapātam idam īdṛśam //
MBh, 7, 85, 53.1 īdṛśe tu parāmarde vartamānasya mādhava /
MBh, 7, 85, 89.2 tādṛśasyedṛśe kāle mādṛśenābhicoditaḥ //
MBh, 7, 102, 28.2 naivādrākṣaṃ na cāśrauṣaṃ tava kaśmalam īdṛśam //
MBh, 7, 118, 14.2 īdṛśaṃ vyasanaṃ dadyād yo na kṛṣṇasakho bhavet //
MBh, 7, 123, 25.2 nedṛśaṃ śaknuyāt kaścid raṇe kartuṃ parākramam /
MBh, 7, 125, 15.1 so 'haṃ kāpuruṣaḥ kṛtvā mitrāṇāṃ kṣayam īdṛśam /
MBh, 7, 169, 19.1 punaśced īdṛśīṃ vācaṃ matsamīpe vadiṣyasi /
MBh, 7, 169, 33.1 atha vakṣyasi māṃ maurkhyād bhūyaḥ paruṣam īdṛśam /
MBh, 7, 169, 51.1 sa bhavān īdṛśaṃ mitraṃ manyate ca yathā bhavān /
MBh, 7, 172, 8.1 na bhūtapūrvaṃ bībhatsor vākyaṃ paruṣam īdṛśam /
MBh, 8, 5, 24.1 īdṛśair yady ahaṃ duḥkhair na vinaśyāmi saṃjaya /
MBh, 8, 18, 52.2 īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadācana //
MBh, 8, 27, 103.1 punaś ced īdṛśaṃ vākyaṃ madrarāja vadiṣyasi /
MBh, 8, 30, 27.1 īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ /
MBh, 8, 34, 13.1 īdṛśaṃ nāsya rūpaṃ me dṛṣṭapūrvaṃ kadācana /
MBh, 8, 46, 41.2 yatrāvasthām īdṛśīṃ prāpito 'haṃ kaccit tvayā so 'dya hataḥ sametya //
MBh, 8, 49, 108.2 sa vadhyo 'sya pumāṃl loke tvayā cokto 'yam īdṛśam //
MBh, 8, 57, 37.2 tam īdṛśaṃ pratiyotsyāmi pārthaṃ mahāhave paśya ca pauruṣaṃ me //
MBh, 8, 57, 47.1 tam īdṛśaṃ vīryaguṇopapannaṃ kṛṣṇadvitīyaṃ varaye raṇāya /
MBh, 9, 29, 14.2 diṣṭyā paśyāmi vo muktān īdṛśāt puruṣakṣayāt /
MBh, 9, 32, 3.1 kim idaṃ sāhasaṃ rājaṃstvayā vyāhṛtam īdṛśam /
MBh, 9, 34, 60.2 kim idaṃ bhavato rūpam īdṛśaṃ na prakāśate //
MBh, 9, 42, 22.2 rākṣasānnam asau bhuṅkte yo bhuṅkte hyannam īdṛśam //
MBh, 9, 55, 2.1 dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī /
MBh, 9, 57, 11.2 yad ekavijaye yuddhaṃ paṇitaṃ kṛtam īdṛśam /
MBh, 9, 58, 20.1 ātmano hyaparādhena mahad vyasanam īdṛśam /
MBh, 9, 60, 10.2 aśakyam etad anyena saṃpādayitum īdṛśam //
MBh, 9, 62, 12.1 sā hi putravadhaṃ śrutvā kṛtam asmābhir īdṛśam /
MBh, 9, 64, 24.1 īdṛśo martyadharmo 'yaṃ dhātrā nirdiṣṭa ucyate /
MBh, 10, 1, 65.2 yathā hyasyedṛśī niṣṭhā kṛte kārye 'pi duṣkare //
MBh, 10, 8, 144.3 nākarod īdṛśaṃ kasmānmatputravijaye dhṛtaḥ //
MBh, 10, 9, 38.1 kutaścāpīdṛśaṃ sārtham upalapsyāmahe vayam /
MBh, 10, 16, 16.3 brāhmaṇasya sataścaiva yasmāt te vṛttam īdṛśam //
MBh, 11, 19, 9.1 śūrasya hi raṇe kṛṣṇa yasyānanam athedṛśam /
MBh, 12, 10, 4.1 yadīmāṃ bhavato buddhiṃ vidyāma vayam īdṛśīm /
MBh, 12, 24, 26.3 yasya te tapaso vīryam īdṛśaṃ dvijasattama //
MBh, 12, 34, 9.2 yadā tvam īdṛśaṃ karma vidhinākramya kāritaḥ //
MBh, 12, 34, 22.1 na hīdṛśā gamiṣyanti narakaṃ pāṇḍavarṣabha /
MBh, 12, 39, 34.1 na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam /
MBh, 12, 50, 4.2 yatra karmedṛśaṃ dharmyaṃ dvijena kṛtam acyuta //
MBh, 12, 56, 27.2 nigrāhyā eva satataṃ bāhubhyāṃ ye syur īdṛśāḥ //
MBh, 12, 72, 32.2 asaṃbhavaśca dharmāṇām īdṛśānām arājasu /
MBh, 12, 80, 10.3 kaścinmahad avāpnoti mā te bhūd buddhir īdṛśī //
MBh, 12, 89, 13.2 kuśīlavāḥ sakitavā ye cānye kecid īdṛśāḥ //
MBh, 12, 89, 23.1 kṛṣigorakṣyavāṇijyaṃ yaccānyat kiṃcid īdṛśam /
MBh, 12, 98, 22.2 paśuvanmārayeyur vā kṣatriyā ye syur īdṛśāḥ //
MBh, 12, 98, 27.2 vīro dṛpto 'bhimānī ca nedṛśaṃ mṛtyum arhati //
MBh, 12, 103, 36.1 aho jīvitam ākāṅkṣe nedṛśo vadham arhati /
MBh, 12, 107, 12.3 dharmātmanāṃ kvacil loke nānyāsti gatir īdṛśī //
MBh, 12, 112, 1.3 īdṛśān puruṣāṃstāta kathaṃ vidyāmahe vayam //
MBh, 12, 112, 52.1 idaṃ cāsyedṛśaṃ karma vāllabhyena tu rakṣyate /
MBh, 12, 130, 15.3 mārdavād atha lobhād vā te brūyur vākyam īdṛśam //
MBh, 12, 131, 8.3 īdṛśasya kuto rājñaḥ sukhaṃ bharatasattama //
MBh, 12, 136, 61.1 īdṛśo nau samāyogo bhaviṣyati sunistaraḥ /
MBh, 12, 136, 152.1 na tvīdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite /
MBh, 12, 139, 73.3 taṃ bhartukāmo 'ham imāṃ hariṣye nṛśaṃsānām īdṛśānāṃ na bibhye //
MBh, 12, 143, 2.1 kim īdṛśaṃ nṛśaṃsena mayā kṛtam abuddhinā /
MBh, 12, 149, 9.2 priyo vā yadi vā dveṣyaḥ prāṇināṃ gatir īdṛśī //
MBh, 12, 162, 24.1 īdṛśaiḥ puruṣaśreṣṭhaiḥ saṃdhiṃ yaḥ kurute nṛpaḥ /
MBh, 12, 162, 45.2 yeṣāṃ vaṃśe 'bhijātastvam īdṛśaḥ kulapāṃsanaḥ //
MBh, 12, 190, 4.2 īdṛśo jāpako yāti nirayaṃ nātra saṃśayaḥ //
MBh, 12, 191, 10.2 īdṛśaṃ paramaṃ sthānaṃ nirayāste ca tādṛśāḥ //
MBh, 12, 204, 3.2 svabhāvahetujā bhāvā yadvad anyad apīdṛśam //
MBh, 12, 217, 8.1 tad īdṛśam idaṃ bhāvam avaśaḥ prāpya kevalam /
MBh, 12, 254, 49.1 īdṛśān aśivān ghorān ācārān iha jājale /
MBh, 12, 291, 6.2 na tṛpyāmīha rājendra śṛṇvann amṛtam īdṛśam //
MBh, 12, 308, 162.2 na mām evaṃvidhāṃ muktām īdṛśaṃ vaktum arhasi //
MBh, 12, 326, 96.1 na hyetad brahmaṇā prāptam īdṛśaṃ mama darśanam /
MBh, 13, 1, 1.3 na ca me hṛdaye śāntir asti kṛtvedam īdṛśam //
MBh, 13, 1, 21.3 kālāl lābho yastu sadyo bhaveta hate śreyaḥ kutsite tvīdṛśe syāt //
MBh, 13, 38, 8.2 na mām arhasi devarṣe niyoktuṃ praśna īdṛśe //
MBh, 13, 69, 8.2 kathaṃ bhavān durgatim īdṛśīṃ gato narendra tad brūhi kim etad īdṛśam //
MBh, 13, 69, 8.2 kathaṃ bhavān durgatim īdṛśīṃ gato narendra tad brūhi kim etad īdṛśam //
MBh, 13, 72, 8.2 īdṛśān viddhi tāṃllokānnāsti lokastato 'dhikaḥ //
MBh, 13, 76, 2.3 na hi tṛpyāmyahaṃ vīra śṛṇvāno 'mṛtam īdṛśam //
MBh, 13, 76, 4.3 dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate //
MBh, 13, 103, 10.2 sarvam etad avajñāya na cakāraitad īdṛśam //
MBh, 13, 107, 20.2 na hīdṛśam anāyuṣyaṃ loke kiṃcana vidyate /
MBh, 13, 123, 1.3 diṣṭyaivaṃ tvaṃ vijānāsi diṣṭyā te buddhir īdṛśī /
MBh, 13, 132, 56.1 īdṛśaḥ puruṣotkarṣo devi devatvam aśnute /
MBh, 13, 139, 8.1 eṣa rājann īdṛśo vai brāhmaṇaḥ kaśyapo 'bhavat /
MBh, 13, 139, 31.1 eṣa rājann īdṛśo vai utathyo brāhmaṇarṣabhaḥ /
MBh, 13, 140, 14.1 īdṛśaścāpyagastyo hi kathitaste mayānagha /
MBh, 13, 145, 41.1 īdṛśaḥ sa mahādevo bhūyaśca bhagavān ataḥ /
MBh, 14, 2, 18.2 maivaṃ bhava na te yuktam idam ajñānam īdṛśam //
MBh, 14, 54, 6.2 viśvakarmannamaste 'stu yasya te rūpam īdṛśam /
MBh, 14, 60, 33.1 īdṛśo martyadharmo 'yaṃ mā śuco yadunandini /
MBh, 14, 79, 14.2 nārīṇāṃ tu bhavatyetanmā te bhūd buddhir īdṛśī //
MBh, 14, 85, 23.1 maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūd buddhir īdṛśī /
MBh, 14, 89, 19.2 teṣām apīdṛśaṃ karma na kiṃcid anuśuśruma //
MBh, 18, 2, 26.2 kiyad adhvānam asmābhir gantavyam idam īdṛśam //