Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Behaviour, strīdharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9254
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
strīṇāṃ svabhāvam icchāmi śrotuṃ bharatasattama / (1.2) Par.?
striyo hi mūlaṃ doṣāṇāṃ laghucittāḥ pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
nāradasya ca saṃvādaṃ puṃścalyā pañcacūḍayā // (2.3) Par.?
lokān anucaran dhīmān devarṣir nāradaḥ purā / (3.1) Par.?
dadarśāpsarasaṃ brāhmīṃ pañcacūḍām aninditām // (3.2) Par.?
tāṃ dṛṣṭvā cārusarvāṅgīṃ papracchāpsarasaṃ muniḥ / (4.1) Par.?
saṃśayo hṛdi me kaścit tanme brūhi sumadhyame // (4.2) Par.?
evam uktā tu sā vipraṃ pratyuvācātha nāradam / (5.1) Par.?
viṣaye sati vakṣyāmi samarthāṃ manyase ca mām // (5.2) Par.?
nārada uvāca / (6.1) Par.?
na tvām aviṣaye bhadre niyokṣyāmi kathaṃcana / (6.2) Par.?
strīṇāṃ svabhāvam icchāmi tvattaḥ śrotuṃ varānane // (6.3) Par.?
bhīṣma uvāca / (7.1) Par.?
etacchrutvā vacastasya devarṣer apsarottamā / (7.2) Par.?
pratyuvāca na śakṣyāmi strī satī nindituṃ striyaḥ // (7.3) Par.?
viditāste striyo yāśca yādṛśāśca svabhāvataḥ / (8.1) Par.?
na mām arhasi devarṣe niyoktuṃ praśna īdṛśe // (8.2) Par.?
tām uvāca sa devarṣiḥ satyaṃ vada sumadhyame / (9.1) Par.?
mṛṣāvāde bhaved doṣaḥ satye doṣo na vidyate // (9.2) Par.?
ityuktā sā kṛtamatir abhavaccāruhāsinī / (10.1) Par.?
strīdoṣāñ śāśvatān satyān bhāṣituṃ sampracakrame // (10.2) Par.?
pañcacūḍovāca / (11.1) Par.?
kulīnā rūpavatyaśca nāthavatyaśca yoṣitaḥ / (11.2) Par.?
maryādāsu na tiṣṭhanti sa doṣaḥ strīṣu nārada // (11.3) Par.?
na strībhyaḥ kiṃcid anyad vai pāpīyastaram asti vai / (12.1) Par.?
striyo hi mūlaṃ doṣāṇāṃ tathā tvam api vettha ha // (12.2) Par.?
samājñātān ṛddhimataḥ pratirūpān vaśe sthitān / (13.1) Par.?
patīn antaram āsādya nālaṃ nāryaḥ pratīkṣitum // (13.2) Par.?
asaddharmastvayaṃ strīṇām asmākaṃ bhavati prabho / (14.1) Par.?
pāpīyaso narān yad vai lajjāṃ tyaktvā bhajāmahe // (14.2) Par.?
striyaṃ hi yaḥ prārthayate saṃnikarṣaṃ ca gacchati / (15.1) Par.?
īṣacca kurute sevāṃ tam evecchanti yoṣitaḥ // (15.2) Par.?
anarthitvānmanuṣyāṇāṃ bhayāt parijanasya ca / (16.1) Par.?
maryādāyām amaryādāḥ striyastiṣṭhanti bhartṛṣu // (16.2) Par.?
nāsāṃ kaścid agamyo 'sti nāsāṃ vayasi saṃsthitiḥ / (17.1) Par.?
virūpaṃ rūpavantaṃ vā pumān ityeva bhuñjate // (17.2) Par.?
na bhayānnāpyanukrośānnārthahetoḥ kathaṃcana / (18.1) Par.?
na jñātikulasaṃbandhāt striyastiṣṭhanti bhartṛṣu // (18.2) Par.?
yauvane vartamānānāṃ mṛṣṭābharaṇavāsasām / (19.1) Par.?
nārīṇāṃ svairavṛttānāṃ spṛhayanti kulastriyaḥ // (19.2) Par.?
yāśca śaśvad bahumatā rakṣyante dayitāḥ striyaḥ / (20.1) Par.?
api tāḥ saṃprasajjante kubjāndhajaḍavāmanaiḥ // (20.2) Par.?
paṅguṣvapi ca devarṣe ye cānye kutsitā narāḥ / (21.1) Par.?
strīṇām agamyo loke 'sminnāsti kaścinmahāmune // (21.2) Par.?
yadi puṃsāṃ gatir brahma kathaṃcinnopapadyate / (22.1) Par.?
apyanyonyaṃ pravartante na hi tiṣṭhanti bhartṛṣu // (22.2) Par.?
alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca / (23.1) Par.?
vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ // (23.2) Par.?
calasvabhāvā duḥsevyā durgrāhyā bhāvatastathā / (24.1) Par.?
prājñasya puruṣasyeha yathā vācastathā striyaḥ // (24.2) Par.?
nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ / (25.1) Par.?
nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ // (25.2) Par.?
idam anyacca devarṣe rahasyaṃ sarvayoṣitām / (26.1) Par.?
dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyaḥ // (26.2) Par.?
kāmānām api dātāraṃ kartāraṃ mānasāntvayoḥ / (27.1) Par.?
rakṣitāraṃ na mṛṣyanti bhartāraṃ paramaṃ striyaḥ // (27.2) Par.?
na kāmabhogān bahulānnālaṃkārārthasaṃcayān / (28.1) Par.?
tathaiva bahu manyante yathā ratyām anugraham // (28.2) Par.?
antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham / (29.1) Par.?
kṣuradhārā viṣaṃ sarpo vahnir ityekataḥ striyaḥ // (29.2) Par.?
yataśca bhūtāni mahānti pañca yataśca lokā vihitā vidhātrā / (30.1) Par.?
yataḥ pumāṃsaḥ pramadāśca nirmitās tadaiva doṣāḥ pramadāsu nārada // (30.2) Par.?
Duration=0.11202192306519 secs.