Occurrences

Carakasaṃhitā
Mahābhārata
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 15, 23.2 īśvarāṇāṃ vasumatāṃ vamanaṃ savirecanam /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Mahābhārata
MBh, 1, 84, 16.2 sampūjyamānastridaśaiḥ samastais tulyaprabhāvadyutir īśvarāṇām //
MBh, 3, 46, 25.2 sākṣād darśanam eteṣām īśvarāṇāṃ naro bhuvi //
MBh, 3, 53, 6.1 yeṣām ahaṃ lokakṛtām īśvarāṇāṃ mahātmanām /
MBh, 5, 32, 22.1 kim anyatra viṣayād īśvarāṇāṃ yatra pārthaḥ paralokaṃ dadarśa /
MBh, 13, 14, 155.2 āśramāṇāṃ gṛhasthastvam īśvarāṇāṃ maheśvaraḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 7.1 tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivataṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 13, 45.2 prayojyaṃ sukumārāṇām īśvarāṇām sukhātmanām //
Kumārasaṃbhava
KumSaṃ, 3, 40.2 ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti //
KumSaṃ, 7, 34.1 yathāpradeśaṃ bhujageśvarāṇāṃ kariṣyatām ābharaṇāntaratvam /
Kūrmapurāṇa
KūPur, 1, 11, 231.2 āśramāṇāṃ ca gārhasthyamīśvarāṇāṃ maheśvaraḥ //
KūPur, 1, 29, 70.2 yatheśvarāṇāṃ giriśaḥ sthānānāṃ caitaduttamam //
KūPur, 1, 51, 28.2 yogeśvarāṇāmādeśād vedasaṃsthāpanāya vai //
KūPur, 2, 7, 9.2 āśramāṇāṃ ca gārhasthyam īśvarāṇāṃ maheśvaraḥ //
KūPur, 2, 44, 113.1 yogeśvarāṇāṃ ca kathā śiṣyāṇāṃ cātha kīrtanam /
Liṅgapurāṇa
LiPur, 1, 7, 37.2 yogeśvarāṇāṃ catvāraḥ śiṣyāḥ pratyekamavyayāḥ //
LiPur, 1, 72, 50.1 sampūjya pūjyaṃ saha devasaṃghairvināyakaṃ nāyakamīśvarāṇām /
LiPur, 1, 72, 52.1 agre surāṇāṃ ca gaṇeśvarāṇāṃ tadātha nandī girirājakalpam /
LiPur, 1, 72, 65.1 vighnaṃ gaṇeśo'pyasureśvarāṇāṃ kṛtvā surāṇāṃ bhagavānavighnam /
LiPur, 1, 72, 159.2 netre surāṇāmasureśvarāṇāṃ dātre praśāstre mama sarvaśāstre //
LiPur, 1, 86, 33.1 gauṇaṃ gaṇeśvarāṇāṃ ca duḥkhameva vicārataḥ /
LiPur, 1, 92, 34.1 sampūjya pūjyaṃ tridaśeśvarāṇāṃ samprekṣya codyānam atīva ramyam /
LiPur, 1, 94, 16.1 tvayaiva deveśa vibho kṛtaś ca jayaḥ surāṇāmasureśvarāṇām /
Matsyapurāṇa
MPur, 38, 17.2 sampūjyamānastridaśaiḥ samastaistulyaprabhāvadyutirīśvarāṇām //
MPur, 145, 84.2 īśvarāṇāṃ sutāsteṣāṃ mānasāścaurasāśca vai //
MPur, 145, 91.1 īśvarāṇāṃ sutāstveṣāmṛṣayastānnibodhata /
MPur, 151, 32.2 tāvatkṣaṇenaiva jaghāna koṭīrdaityeśvarāṇāṃ sagajān sahāśvān //
Meghadūta
Megh, Pūrvameghaḥ, 7.2 gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā //
Nāṭyaśāstra
NāṭŚ, 1, 111.1 īśvarāṇāṃ vilāsaśca sthairyaṃ duḥkhārditasya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 34, 6.0 āha īśvarāṇām api yayātiprabhṛtīnāṃ jarābhibhavanād atha kim ayaṃ jīryate neti //
Viṣṇupurāṇa
ViPur, 1, 4, 31.1 jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk /
ViPur, 4, 2, 88.2 sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum //
ViPur, 5, 17, 33.1 tasmādahaṃ bhaktivinamracetā vrajāmi sarveśvaramīśvarāṇām /
Śatakatraya
ŚTr, 3, 27.2 kṣudrāṇām avivekamūḍhamanasāṃ yatreśvarāṇāṃ sadā vittavyādhivikāravihvalagirāṃ nāmāpi na śrūyate //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 23.1 yogeśvarāṇāṃ gatim āhurantar bahistrilokyāḥ pavanāntarātmanām /
BhāgPur, 4, 17, 36.1 nūnaṃ janairīhitamīśvarāṇāmasmadvidhaistadguṇasargamāyayā /
Hitopadeśa
Hitop, 2, 66.12 tṛṇena kāryaṃ bhavatīśvarāṇāṃ kim aṅgavākpāṇimatā nareṇa //
Kathāsaritsāgara
KSS, 3, 6, 46.2 vāllabhyam īśvarāṇāṃ hi vinodarasikaṃ manaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.1, 1.0 rājāno lokeśā indrādayaḥ teṣāṃ rājānaḥ śatarudrāḥ tadīśvarāṇāṃ maṇḍaliprabhṛtīnāmapyeta īśvarāḥ prabhavaḥ vidyāmaheśvarā iti yāvat //
Skandapurāṇa
SkPur, 5, 8.2 sthitiṃ sarveśvarāṇāṃ ca dvīpadharmamaśeṣataḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 81.1 nādānusaṃdhānasamādhibhājāṃ yogīśvarāṇāṃ hṛdi vardhamānam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 2.1 maheśvaraḥ sarvasureśvarāṇāṃ mantrair anekekhabaddhamālī /