Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Matsyapurāṇa

Atharvaveda (Paippalāda)
AVP, 4, 39, 4.1 yasya vaśāsa ṛṣabhāsa ukṣaṇo yasmai mīyante svaravaḥ svarvide /
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 4.1 yasya vaśāsa ṛṣabhāsa ukṣaṇo yasmai mīyante svaravaḥ svarvide /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 11, 23.0 athaiteṣāṃ paśūnāṃ trayaḥ prathame 'hann aindrāmārutā ukṣāṇaḥ savanīyā ālabhyante //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 4, 13.1 yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsā āhutāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.6 te te bhavantūkṣaṇa ṛṣabhāso vaśā uteti /
ĀśvGS, 1, 1, 4.7 eta eva ma ukṣāṇaśca ṛṣabhāśca vaśāśca bhavanti ya imaṃ svādhyāyam adhīyata iti /
Ṛgveda
ṚV, 1, 64, 2.1 te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ /
ṚV, 1, 105, 10.1 amī ye pañcokṣaṇo madhye tasthur maho divaḥ /
ṚV, 1, 135, 9.1 ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ /
ṚV, 1, 135, 9.1 ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ /
ṚV, 1, 168, 2.2 sahasriyāso apāṃ normaya āsā gāvo vandyāso nokṣaṇaḥ //
ṚV, 3, 7, 7.2 prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ //
ṚV, 5, 27, 5.1 yasya mā paruṣāḥ śatam uddharṣayanty ukṣaṇaḥ /
ṚV, 5, 52, 3.1 te syandrāso nokṣaṇo 'ti ṣkandanti śarvarīḥ /
ṚV, 6, 16, 47.2 te te bhavantūkṣaṇa ṛṣabhāso vaśā uta //
ṚV, 8, 1, 33.2 adhokṣaṇo daśa mahyaṃ ruśanto naᄆā iva saraso nir atiṣṭhan //
ṚV, 8, 55, 2.1 śataṃ śvetāsa ukṣaṇo divi tāro na rocante /
ṚV, 10, 91, 14.1 yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ /
Ṛgvedakhilāni
ṚVKh, 3, 7, 2.1 śataṃ śvetāsa ukṣaṇo divi tāro na rocante /
Matsyapurāṇa
MPur, 133, 50.1 dhuri yuktā ivokṣāṇo ghaṭanta iva parvataiḥ /