Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10697
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvam agne yajñānāṃ hotā viśveṣāṃ hitaḥ / (1.1) Par.?
devebhir mānuṣe jane // (1.2) Par.?
sa no mandrābhir adhvare jihvābhir yajā mahaḥ / (2.1) Par.?
ā devān vakṣi yakṣi ca // (2.2) Par.?
vetthā hi vedho adhvanaḥ pathaś ca devāñjasā / (3.1) Par.?
agne yajñeṣu sukrato // (3.2) Par.?
tvām īᄆe adha dvitā bharato vājibhiḥ śunam / (4.1) Par.?
īje yajñeṣu yajñiyam // (4.2) Par.?
tvam imā vāryā puru divodāsāya sunvate / (5.1) Par.?
bharadvājāya dāśuṣe // (5.2) Par.?
tvaṃ dūto amartya ā vahā daivyaṃ janam / (6.1) Par.?
śṛṇvan viprasya suṣṭutim // (6.2) Par.?
tvām agne svādhyo martāso devavītaye / (7.1) Par.?
yajñeṣu devam īᄆate // (7.2) Par.?
tava pra yakṣi saṃdṛśam uta kratuṃ sudānavaḥ / (8.1) Par.?
viśve juṣanta kāminaḥ // (8.2) Par.?
tvaṃ hotā manurhito vahnir āsā viduṣṭaraḥ / (9.1) Par.?
agne yakṣi divo viśaḥ // (9.2) Par.?
agna ā yāhi vītaye gṛṇāno havyadātaye / (10.1) Par.?
ni hotā satsi barhiṣi // (10.2) Par.?
taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi / (11.1) Par.?
bṛhacchocā yaviṣṭhya // (11.2) Par.?
sa naḥ pṛthu śravāyyam acchā deva vivāsasi / (12.1) Par.?
bṛhad agne suvīryam // (12.2) Par.?
tvām agne puṣkarād adhy atharvā nir amanthata / (13.1) Par.?
mūrdhno viśvasya vāghataḥ // (13.2) Par.?
tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ / (14.1) Par.?
vṛtrahaṇam purandaram // (14.2) Par.?
tam u tvā pāthyo vṛṣā sam īdhe dasyuhantamam / (15.1) Par.?
dhanañjayaṃ raṇe raṇe // (15.2) Par.?
ehy ū ṣu bravāṇi te 'gna itthetarā giraḥ / (16.1) Par.?
ebhir vardhāsa indubhiḥ // (16.2) Par.?
yatra kva ca te mano dakṣaṃ dadhasa uttaram / (17.1) Par.?
tatrā sadaḥ kṛṇavase // (17.2) Par.?
nahi te pūrtam akṣipad bhuvan nemānāṃ vaso / (18.1) Par.?
athā duvo vanavase // (18.2) Par.?
āgnir agāmi bhārato vṛtrahā purucetanaḥ / (19.1) Par.?
divodāsasya satpatiḥ // (19.2) Par.?
sa hi viśvāti pārthivā rayiṃ dāśan mahitvanā / (20.1) Par.?
vanvann avāto astṛtaḥ // (20.2) Par.?
sa pratnavan navīyasāgne dyumnena saṃyatā / (21.1) Par.?
bṛhat tatantha bhānunā // (21.2) Par.?
pra vaḥ sakhāyo agnaye stomaṃ yajñaṃ ca dhṛṣṇuyā / (22.1) Par.?
arca gāya ca vedhase // (22.2) Par.?
sa hi yo mānuṣā yugā sīdaddhotā kavikratuḥ / (23.1) Par.?
dūtaś ca havyavāhanaḥ // (23.2) Par.?
tā rājānā śucivratādityān mārutaṃ gaṇam / (24.1) Par.?
vaso yakṣīha rodasī // (24.2) Par.?
vasvī te agne saṃdṛṣṭir iṣayate martyāya / (25.1) Par.?
ūrjo napād amṛtasya // (25.2) Par.?
kratvā dā astu śreṣṭho 'dya tvā vanvan surekṇāḥ / (26.1) Par.?
marta ānāśa suvṛktim // (26.2) Par.?
te te agne tvotā iṣayanto viśvam āyuḥ / (27.1) Par.?
taranto aryo arātīr vanvanto aryo arātīḥ // (27.2) Par.?
agnis tigmena śociṣā yāsad viśvaṃ ny atriṇam / (28.1) Par.?
agnir no vanate rayim // (28.2) Par.?
suvīraṃ rayim ā bhara jātavedo vicarṣaṇe / (29.1) Par.?
jahi rakṣāṃsi sukrato // (29.2) Par.?
tvaṃ naḥ pāhy aṃhaso jātavedo aghāyataḥ / (30.1) Par.?
rakṣā ṇo brahmaṇas kave // (30.2) Par.?
yo no agne dureva ā marto vadhāya dāśati / (31.1) Par.?
tasmān naḥ pāhy aṃhasaḥ // (31.2) Par.?
tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam / (32.1) Par.?
marto yo no jighāṃsati // (32.2) Par.?
bharadvājāya saprathaḥ śarma yaccha sahantya / (33.1) Par.?
agne vareṇyaṃ vasu // (33.2) Par.?
agnir vṛtrāṇi jaṅghanad draviṇasyur vipanyayā / (34.1) Par.?
samiddhaḥ śukra āhutaḥ // (34.2) Par.?
garbhe mātuḥ pituṣ pitā vididyutāno akṣare / (35.1) Par.?
sīdann ṛtasya yonim ā // (35.2) Par.?
brahma prajāvad ā bhara jātavedo vicarṣaṇe / (36.1) Par.?
agne yad dīdayad divi // (36.2) Par.?
upa tvā raṇvasaṃdṛśam prayasvantaḥ sahaskṛta / (37.1) Par.?
agne sasṛjmahe giraḥ // (37.2) Par.?
upa cchāyām iva ghṛṇer aganma śarma te vayam / (38.1) Par.?
upa
indecl.
chāyā
ac.s.f.
iva
indecl.
ghṛṇi
ab.s.m.
gam
1. pl., root aor.
root
→ agni (38.2) [vocative]
śarman
ac.s.n.
tvad
g.s.a.
mad
n.p.a.
agne hiraṇyasaṃdṛśaḥ // (38.2) Par.?
agni
v.s.m.
← gam (38.1) [vocative]
∞ saṃdṛśa.
n.s.m.
ya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ / (39.1) Par.?
agne puro rurojitha // (39.2) Par.?
ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati / (40.1) Par.?
ā
indecl.
yad
ac.s.m.
hasta
l.s.m.
na
indecl.
khādin
ac.s.m.
śiśu
ac.s.m.
jan
PPP, ac.s.m.
na
indecl.
bhṛ
3. pl., Pre. ind.
← agni (40.2) [acl]
viśām agniṃ svadhvaram // (40.2) Par.?
viś
g.p.f.
agni
ac.s.m.
→ bhṛ (40.1) [acl:rel]
← sad (41.2) [obj]
su
indecl.
∞ adhvara,
ac.s.m.
pra devaṃ devavītaye bharatā vasuvittamam / (41.1) Par.?
ā sve yonau ni ṣīdatu // (41.2) Par.?
ā
indecl.
sva
l.s.m.
yoni
l.s.m.
ni
indecl.
sad.
3. sg., Pre. imp.
root
→ agni (40.2) [obj]
ā jātaṃ jātavedasi priyaṃ śiśītātithim / (42.1) Par.?
syona ā gṛhapatim // (42.2) Par.?
agne yukṣvā hi ye tavāśvāso deva sādhavaḥ / (43.1) Par.?
araṃ vahanti manyave // (43.2) Par.?
acchā no yāhy ā vahābhi prayāṃsi vītaye / (44.1) Par.?
ā devān somapītaye // (44.2) Par.?
ud agne bhārata dyumad ajasreṇa davidyutat / (45.1) Par.?
śocā vi bhāhy ajara // (45.2) Par.?
vītī yo devam marto duvasyed agnim īᄆītādhvare haviṣmān / (46.1) Par.?
hotāraṃ satyayajaṃ rodasyor uttānahasto namasā vivāset // (46.2) Par.?
ā te agna ṛcā havir hṛdā taṣṭam bharāmasi / (47.1) Par.?
ā
indecl.
tvad
d.s.a.
agni
v.s.m.
ṛc
i.s.f.
havis
ac.s.n.
hṛd
i.s.n.
takṣ
PPP, ac.s.n.
bhṛ.
1. pl., Pre. ind.
root
te te bhavantūkṣaṇa ṛṣabhāso vaśā uta // (47.2) Par.?
tad
n.p.m.
tvad
g.s.a.
bhū
3. pl., Pre. imp.
∞ ukṣan
n.p.m.
root
vaśā
n.p.f.
uta.
indecl.
agniṃ devāso agriyam indhate vṛtrahantamam / (48.1) Par.?
yenā vasūny ābhṛtā tṛᄆhā rakṣāṃsi vājinā // (48.2) Par.?
Duration=0.21047782897949 secs.