UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10723
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pari priyā divaḥ kavir vayāṃsi naptyor hitaḥ / (1.1)
Par.?
suvāno yāti kavikratuḥ // (1.2)
Par.?
pra pra kṣayāya panyase janāya juṣṭo adruhe / (2.1)
Par.?
vīty arṣa caniṣṭhayā // (2.2)
Par.?
sa sūnur mātarā śucir jāto jāte arocayat / (3.1)
Par.?
mahān mahī ṛtāvṛdhā // (3.2)
Par.?
sa
sapta dhītibhir hito nadyo ajinvad adruhaḥ / (4.1)
Par.?
yā ekam akṣi vāvṛdhuḥ // (4.2)
Par.?
tā abhi santam astṛtam mahe yuvānam ā dadhuḥ / (5.1)
Par.?
indum indra tava vrate // (5.2)
Par.?
abhi vahnir amartyaḥ sapta paśyati vāvahiḥ / (6.1)
Par.?
krivir devīr atarpayat // (6.2)
Par.?
avā kalpeṣu naḥ pumas tamāṃsi soma yodhyā / (7.1)
Par.?
tāni punāna jaṅghanaḥ // (7.2)
Par.?
nū navyase navīyase sūktāya sādhayā pathaḥ / (8.1) Par.?
pratnavad rocayā rucaḥ // (8.2)
Par.?
pavamāna mahi śravo gām aśvaṃ rāsi vīravat / (9.1)
Par.?
sanā medhāṃ sanā svaḥ // (9.2)
Par.?
Duration=0.16994380950928 secs.