Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 3.7 tasmād idam ardhabṛgalam iva sva iti ha smāha yājñavalkyaḥ /
BĀU, 2, 4, 1.1 maitreyīti hovāca yājñavalkyaḥ udyāsyan vā are 'ham asmāt sthānād asmi /
BĀU, 2, 4, 2.2 neti hovāca yājñavalkyaḥ /
BĀU, 2, 4, 4.1 sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṃ bhāṣase /
BĀU, 2, 4, 12.6 iti hovāca yājñavalkyaḥ //
BĀU, 3, 1, 2.3 atha ha yājñavalkyaḥ svam eva brahmacāriṇam uvāca etāḥ saumyodaja sāmaśravā3 iti /
BĀU, 3, 2, 11.2 neti hovāca yājñavalkyaḥ /
BĀU, 3, 9, 18.1 śākalyeti hovāca yājñavalkyaḥ /
BĀU, 3, 9, 25.1 ahalliketi hovāca yājñavalkyaḥ /
BĀU, 4, 1, 1.2 atha ha yājñavalkya āvavrāja /
BĀU, 4, 1, 2.17 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 3.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 4.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 5.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 6.15 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 7.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 2, 4.14 abhayaṃ vai janaka prāpto 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 3, 1.1 janakaṃ ha vaidehaṃ yājñavalkyo jagāma /
BĀU, 4, 3, 1.3 atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte tasmai ha yājñavalkyo varaṃ dadau /
BĀU, 4, 3, 1.3 atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte tasmai ha yājñavalkyo varaṃ dadau /
BĀU, 4, 3, 32.3 iti hainam anuśaśāsa yājñavalkyaḥ /
BĀU, 4, 3, 33.13 iti hovāca yājñavalkyaḥ /
BĀU, 4, 3, 33.16 atra ha yājñavalkyo bibhayāṃcakāra medhāvī rājā sarvebhyo māntebhya udarautsīd iti //
BĀU, 4, 4, 22.12 enaṃ prāpito 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 1.4 atha ha yājñavalkyo 'nyad vṛttam upākariṣyan //
BĀU, 4, 5, 2.1 maitreyīti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 3.3 neti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 5.1 sa hovāca yājñavalkyaḥ /
BĀU, 4, 5, 13.5 iti hovāca yājñavalkyaḥ //
BĀU, 4, 5, 15.10 etāvad are khalv amṛtatvam iti hoktvā yājñavalkyo vijahāra //
BĀU, 6, 3, 8.1 etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 5, 3.2 yājñavalkya uddālakāt /
Jaiminīyabrāhmaṇa
JB, 1, 23, 7.0 taṃ hovāca yājñavalkyaḥ kiṃ satyam iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 9.1 tad u hovāca yājñavalkyaḥ /
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 3, 1, 1, 4.1 tad u hovāca yājñavalkyaḥ /
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 4, 6, 1, 10.1 tad u hovāca yājñavalkyaḥ /
ŚBM, 4, 6, 8, 7.4 tair eva teṣām ulmukaiḥ praghnantīti sa smāha yājñavalkyo ye tathā kurvantīti /
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 7, 11.0 vanaspate śatavalśo viroheti dyāṃ mā lekhīr antarikṣaṃ mā mā hiṃsīr iti ha yājñavalkyaḥ //
ŚāṅkhĀ, 13, 1, 8.0 tad etad brahmāpūrvam aparam anaparam anantaram abāhyam ayam ātmā brahma sarvānubhūr ity anuśāsanam iti yājñavalkyaḥ //
Mahābhārata
MBh, 1, 113, 40.43 vedapāraga ityukto yājñavalkyaśca sarvaśaḥ /
MBh, 2, 4, 11.1 tittirir yājñavalkyaśca sasuto lomaharṣaṇaḥ /
MBh, 2, 7, 10.1 durvāsāśca dīrghatapā yājñavalkyo 'tha bhālukiḥ /
MBh, 2, 30, 35.1 yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryusattamaḥ /
MBh, 12, 298, 8.1 yājñavalkya uvāca /
MBh, 12, 299, 1.1 yājñavalkya uvāca /
MBh, 12, 300, 1.1 yājñavalkya uvāca /
MBh, 12, 301, 1.1 yājñavalkya uvāca /
MBh, 12, 302, 1.1 yājñavalkya uvāca /
MBh, 12, 303, 1.1 yājñavalkya uvāca /
MBh, 12, 304, 1.1 yājñavalkya uvāca /
MBh, 12, 305, 1.1 yājñavalkya uvāca /
MBh, 12, 306, 1.1 yājñavalkya uvāca /
MBh, 12, 306, 67.1 yājñavalkya uvāca /
MBh, 12, 306, 81.1 yājñavalkya uvāca /
MBh, 12, 306, 108.1 upaniṣadam upākarot tadā vai janakanṛpasya purā hi yājñavalkyaḥ /
MBh, 13, 4, 50.1 yājñavalkyaśca vikhyātastathā sthūṇo mahāvrataḥ /
MBh, 14, 71, 3.2 ahaṃ pailo 'tha kaunteya yājñavalkyastathaiva ca /
Kūrmapurāṇa
KūPur, 1, 24, 45.1 yājñavalkyo mahāyogī dṛṣṭvātra tapasā haram /
Liṅgapurāṇa
LiPur, 2, 9, 53.1 sa hovācaiva yājñavalkyo yadakṣaraṃ gārgyayoginaḥ /
Viṣṇupurāṇa
ViPur, 3, 5, 3.1 yājñavalkyastu tasyābhūdbrahmarātasuto dvija /
ViPur, 3, 5, 8.1 athāha yājñavalkyastaṃ kim ebhirbhagavandvijaiḥ /
ViPur, 3, 5, 11.1 yājñavalkyastataḥ prāha bhaktyaitatte mayoditam /
ViPur, 3, 5, 15.1 yājñavalkyo 'pi maitreya prāṇāyāmaparāyaṇaḥ /
ViPur, 3, 5, 16.1 yājñavalkya uvāca /
ViPur, 3, 5, 27.1 yājñavalkyastadā prāha praṇipatya divākaram /
Yājñavalkyasmṛti
YāSmṛ, 3, 335.1 śrutvaitad yājñavalkyo 'pi prītātmā munibhāṣitam /
Bhāratamañjarī
BhāMañj, 13, 1065.1 punaḥ pṛṣṭo 'vadadbhīṣmo yājñavalkyo guruḥ purā /
Garuḍapurāṇa
GarPur, 1, 15, 72.2 yājñavalkyo devalaśca vyāsaścaiva parāśaraḥ //
GarPur, 1, 92, 17.2 yājñavalkyaḥ purā hyevaṃ dhyātvā viṣṇuṃ sureśvaram //
GarPur, 1, 93, 3.1 yājñavalkya uvāca /
GarPur, 1, 94, 1.1 yājñavalkya uvāca /
GarPur, 1, 95, 1.1 yājñavalkya uvāca /
GarPur, 1, 96, 1.1 yājñavalkya uvāca /
GarPur, 1, 97, 1.1 yājñavalkya uvāca /
GarPur, 1, 98, 1.1 yājñavalkya uvāca /
GarPur, 1, 99, 1.1 yājñavalkya uvāca /
GarPur, 1, 100, 1.1 yājñavalkya uvāca /
GarPur, 1, 101, 1.1 yājñavalkya uvāca /
GarPur, 1, 102, 1.1 yājñavalkya uvāca /
GarPur, 1, 103, 1.1 yājñavalkya uvāca /
GarPur, 1, 104, 1.1 yājñavalkya uvāca /
GarPur, 1, 106, 1.1 yājñavalkya uvāca /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 24.1 ata eva yājñavalkyaḥ cūḍāntān saṃskārān nirūpyāha /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 310.1 bhikṣācaryāprakāramāha yājñavalkyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.1 brahmacaryakālāvadhim āha yājñavalkyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.1 evaṃ kurvataḥ phalamāha yājñavalkyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 622.1 śiṣṭagarhitasyānupādeyatvaṃ yājñavalkya āha /
Haribhaktivilāsa
HBhVil, 4, 126.1 yājñavalkyaḥ /
HBhVil, 4, 130.1 yogī yājñavalkyaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 4.3 yājñavalkyaḥ purā tāta cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 9.2 yājñavalkyo 'pi tadrātrau supto yatra susaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 43.2 pitā me yājñavalkyaśca tasya tvaṃ pata māciram //
SkPur (Rkh), Revākhaṇḍa, 42, 45.2 yājñavalkyo mahātejā mahadbhūtamupasthitam //
SkPur (Rkh), Revākhaṇḍa, 60, 10.2 yājñavalkyo 'tha gargaśca śāṇḍilyo gālavastathā //
SkPur (Rkh), Revākhaṇḍa, 171, 2.2 vasiṣṭho jamadagniśca yājñavalkyo bṛhaspatiḥ //