Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6297
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
na śakyo nirguṇastāta guṇīkartuṃ viśāṃ pate / (1.2) Par.?
guṇavāṃścāpyaguṇavān yathātattvaṃ nibodha me // (1.3) Par.?
guṇair hi guṇavān eva nirguṇaścāguṇastathā / (2.1) Par.?
prāhur evaṃ mahātmāno munayastattvadarśinaḥ // (2.2) Par.?
guṇasvabhāvastvavyakto guṇān evābhivartate / (3.1) Par.?
upayuṅkte ca tān eva sa caivājñaḥ svabhāvataḥ // (3.2) Par.?
avyaktastu na jānīte puruṣo jñaḥ svabhāvataḥ / (4.1) Par.?
na mattaḥ param astīti nityam evābhimanyate // (4.2) Par.?
anena kāraṇenaitad avyaktaṃ syād acetanam / (5.1) Par.?
nityatvād akṣaratvācca kṣarāṇāṃ tattvato 'nyathā // (5.2) Par.?
yadājñānena kurvīta guṇasargaṃ punaḥ punaḥ / (6.1) Par.?
yadātmānaṃ na jānīte tadāvyaktam ihocyate // (6.2) Par.?
kartṛtvāccāpi tattvānāṃ tattvadharmī tathocyate / (7.1) Par.?
kartṛtvāccaiva yonīnāṃ yonidharmā tathocyate // (7.2) Par.?
kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā / (8.1) Par.?
kartṛtvāccāpi bījānāṃ bījadharmī tathocyate // (8.2) Par.?
guṇānāṃ prasavatvācca tathā prasavadharmavān / (9.1) Par.?
kartṛtvāt pralayānāṃ ca tathā pralayadharmitā // (9.2) Par.?
bījatvāt prakṛtitvācca pralayatvāt tathaiva ca / (10.1) Par.?
upekṣakatvād anyatvād abhimānācca kevalam // (10.2) Par.?
manyante yatayaḥ śuddhā adhyātmavigatajvarāḥ / (11.1) Par.?
anityaṃ nityam avyaktam evam etaddhi śuśruma // (11.2) Par.?
avyaktaikatvam ityāhur nānātvaṃ puruṣastathā / (12.1) Par.?
sarvabhūtadayāvantaḥ kevalaṃ jñānam āsthitāḥ // (12.2) Par.?
anyaḥ sa puruṣo 'vyaktastvadhruvo dhruvasaṃjñakaḥ / (13.1) Par.?
yathā muñja iṣīkāyāstathaivaitaddhi jāyate // (13.2) Par.?
anyaṃ ca maśakaṃ vidyād anyaccodumbaraṃ tathā / (14.1) Par.?
na codumbarasaṃyogair maśakastatra lipyate // (14.2) Par.?
anya eva tathā matsyastathānyad udakaṃ smṛtam / (15.1) Par.?
na codakasya sparśena matsyo lipyati sarvaśaḥ // (15.2) Par.?
anyo hyagnir ukhāpyanyā nityam evam avaihi bhoḥ / (16.1) Par.?
na copalipyate so 'gnir ukhāsaṃsparśanena vai // (16.2) Par.?
puṣkaraṃ tvanyad evātra tathānyad udakaṃ smṛtam / (17.1) Par.?
na codakasya sparśena lipyate tatra puṣkaram // (17.2) Par.?
eteṣāṃ saha saṃvāsaṃ vivāsaṃ caiva nityaśaḥ / (18.1) Par.?
yathā tathainaṃ paśyanti na nityaṃ prākṛtā janāḥ // (18.2) Par.?
ye tvanyathaiva paśyanti na samyak teṣu darśanam / (19.1) Par.?
te vyaktaṃ nirayaṃ ghoraṃ praviśanti punaḥ punaḥ // (19.2) Par.?
sāṃkhyadarśanam etat te parisaṃkhyātam uttamam / (20.1) Par.?
evaṃ hi parisaṃkhyāya sāṃkhyāḥ kevalatāṃ gatāḥ // (20.2) Par.?
ye tvanye tattvakuśalāsteṣām etannidarśanam / (21.1) Par.?
ataḥ paraṃ pravakṣyāmi yogānām api darśanam // (21.2) Par.?
Duration=0.07654595375061 secs.