Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraḥ prasiddhaḥ samayoḥ samānamānayoḥ bhāvanāparimāṇaṃ ca yāvad dravyaṃ plutaṃ bhavati gālite pradrāvite hemni suvarṇe kalko'yamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 3.0 saṃsvedayedbudha iti amlena kāñjikādinā vāsaratrayaṃ dinatritayaṃ yāvaddolāyantreṇa svedanaṃ kuryāditi bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.0 tena yāvannāgasya bhasma bhavati tāvatkṣāraṃ deyaṃ paścānnāgabhasmanaḥ śilāṃ ca kāñjikena samaṃ piṣṭvā saha dṛḍhapuṭe gajapuṭasaṃjñake pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 kanyakā kumārī yāmārdhenoṣṇatā bhūyādityanena taddravyapiṇḍaṃ ghaṭikācatuṣṭayaṃ yāvadgharme dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 7.0 evaṃ saptavāraṃ yāvat puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 4.1 naramūtraṃ saptāhaṃ yāvat cet dolāyantreṇa athavā gomūtraiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 5.0 taptaṃ ca bahudhā iti ko'rthaḥ saptavāraṃ yāvatkuryādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 8.0 evaṃ caturdaśavāraṃ yāvat kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 13.2 lohakiṭṭaṃ susaṃtaptaṃ yāvat tat śīryate svayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 18.0 yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.3 marditaṃ sthāpayed gharme yāvacchuṣkataro bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.3 dattvāmlaṃ mardayet tāvadyāvat piṣṭiḥ prajāyate /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 65.2 yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tadā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.1 rasādho jvālayedagniṃ yāvat sūto jalaṃ viśet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 10.2 bhāṇḍake nipatedyāvat gandhastāvat samindhayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 18.0 tacca yāvaccūrṇaṃ plāvitaṃ bhavati tāvaddeyamiti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 10.0 vāsaratrayaṃ yāvadbhūdharayantreṇa kṛtvā pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 22.0 anena pāvako'gniḥ śaktaḥ samartho bhavati pākārthamiti yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 5.0 nistuṣitaṃ tuṣarahitaṃ jaipālamiti yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 5.0 sādhanaṃ tu vahnau tāvaduktaṃ yāvatkṣīrahīnaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 5.0 kanyakā kumārī mardanasya yāvat ślakṣṇatvaṃ syāt bahutarāyāsenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 7.0 ahorātraṃ yāvat sampradāye tu tridinaparyantaṃ dhārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 4.0 mardanam atra yāmacatuṣṭayaṃ yāvaditi sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 5.0 jambīrairiti jambīraphalarasairdinapañcakaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 8.0 evaṃ ṣaḍvāraṃ yāvat puṭaṃ deyaṃ pratipuṭe tu jambīrarasaiḥ kṛtvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 10.0 athavā vakṣyamāṇamardanābhiprāyeṇa dinamekaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 4.0 madhu ghṛtaparimāṇaṃ tu yāvat sakalaṃ dravyam āloḍitaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 3.0 kanyā kumārī dinaṃ dinamekaṃ yāvat piṭharī mṛdānirmitapātraviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 13.0 yāvad yāmadvayaṃ bhavati tāvat kharāgninā pacedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 3.0 yāvadekaviṃśatisaṃkhyakaṃ bhavati tāvadbhāvayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //