Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3856
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idānīṃ gandhakaśodhanaṃ darśayannāha lohapātre iti // (1) Par.?
gandhakajaṃ raja iti // (2) Par.?
gandhājjāto gandhakaḥ // (3) Par.?
tadyathā / (4.1) Par.?
śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / (4.2) Par.?
kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam // (4.3) Par.?
dhautaṃ yanmathitaṃ vastraṃ gandhavadgandhakaṃ smṛtam / (5.1) Par.?
caturdhā gandhakaḥ prokto raktaḥ pīto'sitaḥ sitaḥ // (5.2) Par.?
rakto hemakriyāsūktaḥ pītaścaiva rasāyane / (6.1) Par.?
vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ // (6.2) Par.?
evaṃ gandhakaśuddhiḥ syāt sarvakarmasu yojayet / (7.1) Par.?
iti // (7.2) Par.?
evam iti grahaṇena śodhanāntaramapi darśitaṃ tadgranthāntarād avagantavyam // (8) Par.?
yathā / (9.1) Par.?
kṣīreṇa bhāṇḍamāpūrya vastreṇāveṣṭya tanmukham / (9.2) Par.?
vastramadhye kṣipedgandhaṃ mukhaṃ yatnāt pidhāpayet // (9.3) Par.?
śarāveṇa tato vahniṃ prajvālyordhvamavasthitam / (10.1) Par.?
bhāṇḍake nipatedyāvat gandhastāvat samindhayet // (10.2) Par.?
kṛśānau tu svayaṃ nīte gandhakaṃ tu samuddharet / (11.1) Par.?
iti // (11.2) Par.?
Duration=0.061215162277222 secs.