Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 12, 7, 10.2 ajaśṛṅgy arāṭakī tīkṣṇaśṛṅgī vy ṛṣatu //
AVP, 12, 8, 1.2 tīkṣṇaśṛṅgy arāṭaky ajaśṛṅgī vy ṛṣatu //
AVP, 12, 8, 5.2 apsaraso raghaṭo yāś caranti gandharvapatnīr ajaśṛṅgy ā śaye //
Atharvaveda (Śaunaka)
AVŚ, 5, 5, 8.1 silācī nāma kānīno 'jababhru pitā tava /
AVŚ, 5, 21, 5.1 yathā vṛkād ajāvayo dhāvanti bahu bibhyatīḥ /
AVŚ, 7, 60, 5.1 upahūtā iha gāva upahūtā ajāvayaḥ /
AVŚ, 8, 7, 25.1 yāvatīnām oṣadhīnāṃ gāvaḥ prāśnanty aghnyā yāvatīnām ajāvayaḥ /
AVŚ, 10, 6, 23.2 sa māyaṃ maṇir āgamat saha gobhir ajāvibhir annena prajayā saha //
AVŚ, 11, 2, 9.2 taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ //
AVŚ, 11, 2, 21.1 mā no goṣu puruṣeṣu mā gṛdho no ajāviṣu /
AVŚ, 12, 2, 15.1 yo no aśveṣu vīreṣu yo no goṣv ajāviṣu /
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 4.0 anyatrājāvibhyaḥ //
BaudhDhS, 2, 3, 9.1 caturṇāṃ varṇānāṃ goaśvājāvayo jyeṣṭhāṃśaḥ //
BaudhDhS, 2, 6, 34.2 apraśastaṃ samūhanyāḥ śvājāvikharavāsasām //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.8 upahūtaṃ goaśvam upahūtā ajāvayaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 4.13 tato 'jāvayo 'jāyanta /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.7 upahūtā ajāvayo 'tho annasya yo rasa upahūto gṛheṣu na iti //
Gautamadharmasūtra
GautDhS, 1, 7, 15.1 bhūmivrīhiyavājāvyaśvarṣabhadhenvanaḍuhaś caike //
GautDhS, 2, 3, 23.1 ajāviṣu dvau dvau //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 1.5 upahūtā iha gāva upahūtā ajāvayaḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 5, 16.0 śvo bhūte kṣīrodake saṃsṛjya śarīrāṇy avasiñcaty ajaśṛṅgeṇa gośṛṅgeṇa mṛṇmayena kośena vā //
JaimGS, 2, 6, 14.0 etenaiva kalpenāśvoṣṭrakharājāvikamahiṣahastikulam anyatarad dvipadāṃ catuṣpadāṃ ca vyākhyātam //
Kauśikasūtra
KauśS, 9, 1, 16.1 go'śvājāvīnāṃ puṃsāṃ lomabhir āstīrya vrīhiyavaiś ca śakṛtpiṇḍam abhivimṛjya prāñcau darbhau nidadhāti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko vā gogrāsamāharedapi vā kakṣam u dahed eṣā me'ṣṭakā iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.11 upahūtā iha gāva upahūtā ajāvayaḥ /
KāṭhGS, 36, 14.0 samāpte saṃvatsare 'jāvibhyāṃ vāgnidhānvantarī iṣṭvā sarpiṣmad annaṃ brāhmaṇān bhojayet //
Kāṭhakasaṃhitā
KS, 19, 5, 65.0 ajalomais saṃsṛjati //
KS, 19, 7, 36.0 ajakṣīreṇācchṛṇatti //
Maitrāyaṇīsaṃhitā
MS, 3, 1, 8, 48.0 svenāyatanenājakṣīreṇācchṛṇatti //
MS, 3, 1, 8, 49.0 āgneyaṃ vā etat payo yad ajakṣīram //
MS, 3, 1, 8, 52.0 paramaṃ vā etat payo yad ajakṣīram //
Mānavagṛhyasūtra
MānGS, 1, 18, 8.1 saṃvatsare cājāvibhyām agnidhanvantarī yajet //
MānGS, 2, 13, 6.6 putrān paśūn dhanaṃ dhānyaṃ bahvaśvājagaveḍakam /
Taittirīyabrāhmaṇa
TB, 1, 2, 5, 3.8 ajapetvān vā ete pūrvair māsair avarundhate /
Taittirīyasaṃhitā
TS, 2, 2, 4, 4.6 agnaye rasavate 'jakṣīre caruṃ nirvaped yaḥ kāmayeta rasavānt syām iti /
TS, 2, 2, 4, 5.1 rasavān eva bhavaty ajakṣīre bhavati /
TS, 5, 1, 6, 21.1 ajalomaiḥ saṃsṛjati //
TS, 5, 1, 7, 46.1 ajakṣīreṇācchṛṇatti //
TS, 5, 1, 7, 47.1 paramaṃ vā etat payo yad ajakṣīram //
TS, 5, 4, 3, 12.0 ajakṣīreṇa juhoti //
TS, 6, 1, 6, 28.0 tad ajāyā ajatvam //
TS, 6, 5, 10, 2.0 upāṃśvantaryāmāv ajāvayaḥ //
Taittirīyāraṇyaka
TĀ, 5, 2, 13.11 ajalomaiḥ saṃsṛjati /
TĀ, 5, 3, 9.3 ajakṣīreṇācchṛṇatti /
TĀ, 5, 3, 9.5 yad ajakṣīram /
Vaitānasūtra
VaitS, 5, 2, 3.1 ajo hīty ajaśiraḥ //
Vasiṣṭhadharmasūtra
VasDhS, 17, 44.1 ajāvayo gṛhaṃ ca kaniṣṭhasya //
VasDhS, 28, 9.1 ajāśvā mukhato medhyā gāvo medhyās tu sarvataḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 43.1 upahūtā iha gāva upahūtā ajāvayaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 34.1 ajalomabhiḥ kṛṣṇājinalomabhir armakapālaiḥ śarkarābhiḥ sikatābhir veṇvaṅgārair iti lomavarjaṃ cūrṇakṛtair mitraḥ saṃsṛjyeti saṃsṛjati //
VārŚS, 2, 1, 1, 48.1 mitraitāṃ ta ity abhimantrya vasavas tvāchṛndantv ity ajakṣīreṇācchṛṇatti catuḥ //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
Āpastambadharmasūtra
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 3.7 upahūtā iha gāva upahūtā ajāvayaḥ /
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 19, 6, 8.1 ajāvilomnām adhvaryoḥ pavitraṃ bhavati /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 21.1 athājarṣabhasyājinam upastṛṇāti /
ŚBM, 5, 2, 1, 24.1 athājarṣabhasyājinam āstṛṇāti /
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 6, 4, 4, 22.1 athājalomānyācchidya /
ŚBM, 6, 5, 1, 4.1 athājalomaiḥ saṃsṛjati /
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 3, 1.4 upahūtā iha gāva upahūtā ajāvayaḥ /
ŚāṅkhGS, 3, 7, 2.5 upahūtā iha gāva upahūtā ajāvayaḥ /
ŚāṅkhGS, 3, 14, 3.0 gopaśur ajapaśu sthālīpāko vā //
Ṛgveda
ṚV, 6, 55, 3.1 rāyo dhārāsy āghṛṇe vaso rāśir ajāśva /
ṚV, 6, 58, 2.1 ajāśvaḥ paśupā vājapastyo dhiyañjinvo bhuvane viśve arpitaḥ /
ṚV, 7, 103, 6.1 gomāyur eko ajamāyur ekaḥ pṛśnir eko harita eka eṣām /
ṚV, 7, 103, 10.1 gomāyur adād ajamāyur adāt pṛśnir adāddharito no vasūni /
ṚV, 9, 67, 10.1 avitā no ajāśvaḥ pūṣā yāmani yāmani /
ṚV, 10, 90, 10.2 gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ //
Arthaśāstra
ArthaŚ, 2, 12, 9.1 yavamāṣatilapalāśapīlukṣārair gokṣīrājakṣīrair vā kadalīvajrakandapratīvāpo mārdavakaraḥ //
ArthaŚ, 2, 15, 56.1 ardhāḍhakam ajaiḍakavarāhāṇām dviguṇaṃ vā kaṇakuṇḍakam //
ArthaŚ, 14, 3, 77.1 ajamarkaṭaromāṇi mārjāranakulasya ca /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 99.0 sañjñāyāṃ samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ //
Aṣṭādhyāyī, 4, 1, 4.0 ajādyataṣ ṭāp //
Aṣṭādhyāyī, 5, 1, 8.0 ajāvibhyāṃ thyan //
Aṣṭādhyāyī, 5, 4, 120.0 suprātasuśvasudivaśārikukṣacaturaśraiṇīpadājapadaproṣṭhapadāḥ //
Carakasaṃhitā
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Indr., 12, 76.2 matsyājadvijaśaṅkhānāṃ priyaṅgūnāṃ ghṛtasya ca //
Ca, Cik., 5, 140.1 vimārgājapadādarśair yathālābhaṃ prapīḍayet /
Lalitavistara
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 89, 55.18 hiraṇyaṃ dviradān aśvān mahiṣoṣṭrān ajāvikān /
MBh, 3, 188, 21.1 matsyāmiṣeṇa jīvanto duhantaś cāpyajaiḍakam /
MBh, 5, 40, 9.1 ajokṣā candanaṃ vīṇā ādarśo madhusarpiṣī /
MBh, 7, 1, 23.1 ajāvaya ivāgopā vane śvāpadasaṃkule /
MBh, 9, 44, 77.2 matsyameṣānanāścānye ajāvimahiṣānanāḥ //
MBh, 12, 139, 22.2 go'jāvimahiṣair hīnā parasparaharāharā //
MBh, 12, 324, 4.3 ajasaṃjñāni bījāni chāgaṃ na ghnantum arhatha //
Manusmṛti
ManuS, 3, 6.1 mahānty api samṛddhāni go'jāvidhanadhānyataḥ /
ManuS, 11, 137.2 ajameṣāv anaḍvāhaṃ kharaṃ hatvaikahāyanam //
Rāmāyaṇa
Rām, Su, 15, 10.1 varāhamṛgaśārdūlamahiṣājaśivāmukhāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 82.1 mūtraṃ go'jāvimahiṣīgajāśvoṣṭrakharodbhavam /
AHS, Sū., 6, 54.2 yoniṣv ajāvī vyāmiśragocaratvād aniścite //
AHS, Sū., 11, 32.2 meṣājamadhyakulmāṣayavamāṣadvayādibhiḥ //
AHS, Cikitsitasthāna, 3, 7.2 tulārdhaṃ cājamāṃsasya tena sādhyaṃ ghṛtāḍhakam //
AHS, Cikitsitasthāna, 4, 38.1 gogajāśvavarāhoṣṭrakharameṣājaviḍrasam /
AHS, Cikitsitasthāna, 8, 113.1 pāyayitvājadugdhena śālīṃs tenaiva bhojayet /
AHS, Cikitsitasthāna, 14, 86.2 vimārgājapadādarśair yathālābhaṃ prapīḍayet //
AHS, Cikitsitasthāna, 21, 75.1 pacet sājapayo'rdhāṃśaṃ kalkairebhiḥ palonmitaiḥ /
AHS, Kalpasiddhisthāna, 1, 31.1 bhāvayitvājadugdhena bījaṃ tenaiva vā pibet /
AHS, Kalpasiddhisthāna, 2, 55.1 gomṛgājarasaiḥ pāṇḍuḥ kṛmikoṣṭhī bhagaṃdarī /
AHS, Kalpasiddhisthāna, 3, 26.1 añjanaṃ candanośīram ajāsṛkśarkarodakam /
AHS, Utt., 11, 33.2 dantair dantivarāhoṣṭragavāśvājakharodbhavaiḥ //
AHS, Utt., 18, 15.2 ajāvimūtravaṃśatvaksiddhaṃ tailaṃ ca pūraṇam //
AHS, Utt., 24, 36.1 piṣṭvājapayasā lohālliptād arkāṃśutāpitāt /
AHS, Utt., 30, 28.2 go'vyajāśvakhurā dagdhāḥ kaṭutailena lepanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 10.1 nṛmātaṅgaturaṃgoṣṭragavājaiḍakarāsabhān /
BKŚS, 18, 439.2 gavāśvājaiḍakākārapāṣāṇakulasaṃkulām //
BKŚS, 18, 461.1 ayaṃ cājapatho nāma śrūyamāṇo vibhīṣaṇaḥ /
Divyāvadāna
Divyāv, 13, 340.1 nityamasmākaṃ jātāni jātāni śasyāni vināśayati strīpuruṣadārakadārikāgomahiṣān ajaiḍakāṃśca //
Kāmasūtra
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
Kūrmapurāṇa
KūPur, 1, 13, 15.2 teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā //
KūPur, 2, 22, 76.1 piṇḍāṃstu go 'javiprebhyo dadyādagnau jale 'pi vā /
KūPur, 2, 32, 35.1 ajāvī maithunaṃ kṛtvā prājāpatyaṃ cared dvijaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 23.2 punaḥ ṣoḍaśadhā caiva ṣaḍviṃśakam ajodbhavam //
LiPur, 1, 17, 67.1 tato varṣasahasrānte dvidhā kṛtamajodbhavam /
LiPur, 1, 38, 1.3 praṇamya bhagavānprāha padmayonimajodbhavaḥ //
LiPur, 1, 51, 13.1 gṛdhrolūkamukhaiścānyair mṛgoṣṭrājamukhairapi /
LiPur, 1, 53, 62.2 ajaś ca aṇḍādakhilaṃ ca tasmājjyotirgaṇairlokamajātmakaṃ tat //
LiPur, 1, 63, 32.1 ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat /
LiPur, 1, 64, 8.1 āruhya mūrdhānam ajātmajo'sau tayātmavān sarvavid ātmavicca /
LiPur, 1, 72, 96.2 puratrayaṃ dagdhumaluptaśakteḥ kimetad ityāhur ajendramukhyāḥ //
LiPur, 1, 86, 96.2 evaṃ nāstyatha martyaṃ ca kuto 'mṛtamajodbhavaḥ //
LiPur, 1, 100, 50.2 brahmā ca munayaḥ sarve pṛthakpṛthagajodbhavam //
LiPur, 1, 104, 28.1 atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ /
LiPur, 2, 8, 5.2 śaṅkaraṃ devadeveśaṃ mayaskaramajodbhavam //
LiPur, 2, 9, 5.1 tyaktvā prasādādrudrasya uṣṭradehamajājñayā /
LiPur, 2, 18, 38.2 ūrdhvaretasam īśānaṃ virūpākṣamajodbhavam //
LiPur, 2, 54, 24.2 tasya vīryādabhūdaṇḍaṃ hiraṇmayam ajodbhavam //
Matsyapurāṇa
MPur, 6, 33.1 ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat /
MPur, 145, 17.2 gāvo'jāśvāśca vijñeyā hastinaḥ pakṣiṇo mṛgāḥ //
MPur, 153, 19.2 ajeśaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo dhruvastathā //
MPur, 154, 531.1 vyāghrebhavadanāḥ kecitkecinmeṣājarūpiṇaḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 27.1 gauḥ prasūtā daśāhāt ca mahokṣājāvikuñjarāḥ /
Suśrutasaṃhitā
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Śār., 4, 67.1 vātikāścājagomāyuśaśākhūṣṭraśunāṃ tathā /
Su, Cik., 17, 14.1 ajāśvagandhā saralā sakālā saikaiṣikā cāpyathavājaśṛṅgī /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 35, 13.1 bastayaśca bandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām //
Su, Ka., 5, 31.2 raktāvasekāñjanāni naratulyānyajāvike //
Su, Utt., 17, 33.1 hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ yanmadhurair vipācitam /
Su, Utt., 17, 93.2 sājakṣīraiḥ śṛtaṃ sarpirdāhaśūlanibarhaṇam //
Su, Utt., 28, 6.2 uṣṭrājāvigavāṃ caiva romāṇyuddhūpanaṃ śiśoḥ //
Su, Utt., 35, 4.1 svarasair bhṛṅgavṛkṣāṇāṃ tathājaharigandhayoḥ /
Su, Utt., 36, 11.1 ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ /
Su, Utt., 39, 262.1 ajāvyoścarmaromāṇi vacā kuṣṭhaṃ palaṅkaṣā /
Su, Utt., 41, 32.2 sthirādivargasiddhena ghṛtenājāvikena ca //
Su, Utt., 41, 39.1 khādet pibet sarpirajāvikaṃ vā kṛśo yavāgvā saha bhaktakāle /
Su, Utt., 41, 49.1 go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ /
Su, Utt., 42, 41.1 bhasma mūlakajaṃ cāpi go'jāvikharahastinām /
Su, Utt., 50, 22.2 ā tṛpter vā sevyamānaṃ nihanyād ghrātaṃ hikkāmāśu mūtraṃ tvajāvyoḥ //
Su, Utt., 56, 25.1 tānyeva vartīr viraced vicūrṇya mahiṣyajāvībhagavāṃ tu mūtraiḥ /
Su, Utt., 60, 38.2 ajarkṣacarmaromāṇi śalyakolūkayostathā //
Sūryasiddhānta
SūrSiddh, 2, 45.1 ajādikendre sarveṣāṃ śaighrye mānde ca karmaṇi /
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 4, 18, 18.1 yasyājaputro daśarathaḥ śāntāṃ nāma kanyām anapatyasya duhitṛtve yuyoja //
Viṣṇusmṛti
ViSmṛ, 5, 78.1 ajāvyapahāry ekakaraś ca //
ViSmṛ, 23, 40.1 ajāśvaṃ mukhato medhyaṃ na gaur na narajā malāḥ /
ViSmṛ, 50, 28.1 meṣājavadhe ca //
ViSmṛ, 63, 29.1 tālavṛntacāmarāśvagajājagodadhikṣīramadhusiddhārthakāṃśca //
Yājñavalkyasmṛti
YāSmṛ, 1, 194.1 ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ /
YāSmṛ, 1, 257.1 piṇḍāṃs tu go'javiprebhyo dadyād agnau jale 'pi vā /
YāSmṛ, 3, 271.2 kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyanaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 3.1 rudrājāhirbudhnyāḥ pūṣā dakhāntakāgnidhātāraḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 28.2 vāruṇī tu śatabhiṣag ajāhirbudhnadevatāḥ //
AbhCint, 2, 128.1 viṣṇurjiṣṇujanārdanau harihṛṣīkeśācyutāḥ keśavo dāśārhaḥ puruṣottamo 'bdhiśayanopendrāvajendrānujau /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 19.2 gatavyalīkairajaśaṅkarādibhirvitarkyaliṅgo bhagavān prasīdatām //
BhāgPur, 3, 19, 27.2 ajādayo vīkṣya śaśaṃsur āgatā aho imaṃ ko nu labheta saṃsthitim //
BhāgPur, 4, 1, 47.1 prasūtiṃ mānavīṃ dakṣa upayeme hy ajātmajaḥ /
BhāgPur, 4, 3, 11.1 tvayy etad āścaryam ajātmamāyayā vinirmitaṃ bhāti guṇatrayātmakam /
BhāgPur, 4, 7, 3.1 prajāpater dagdhaśīrṣṇo bhavatv ajamukhaṃ śiraḥ /
BhāgPur, 11, 2, 24.2 vitāyamānam ṛṣibhir ajanābher mahātmanaḥ //
BhāgPur, 11, 7, 66.1 sāsakṛt snehaguṇitā dīnacittājamāyayā /
Garuḍapurāṇa
GarPur, 1, 97, 8.2 aśvājavipruṣo medhyās tathācamanabindavaḥ //
GarPur, 1, 105, 36.2 kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyaṇaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 27.1 yugmājagomatsyagate śaśāṅke raviryadā karkaṭakaṃ prayāti /
KṛṣiPar, 1, 55.2 yena yenājasaṃkrāntistena prāvṛṭphalaṃ bhavet //
KṛṣiPar, 1, 91.2 kṛtvā gonāśamāpnoti tatrājabandhanād dhruvam //
Rasahṛdayatantra
RHT, 15, 3.1 ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa /
Rasamañjarī
RMañj, 8, 11.1 dantairdantivarāhoṣṭragohayājakharodbhavaiḥ /
RMañj, 9, 15.1 niśā ṣaṭtinducūrṇena bhāvitenājavāriṇā /
Rasaratnasamuccaya
RRS, 10, 74.3 ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā //
RRS, 10, 75.2 go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet //
RRS, 15, 21.1 gajājapaśumūtreṣu śubhe bhāṇḍe vinikṣipet /
Rasaratnākara
RRĀ, Ras.kh., 2, 122.1 bālaraṇḍājamūtrābhyāṃ tatsarvaṃ mardayed dinam /
RRĀ, Ras.kh., 6, 13.1 sadyo hatājamāṃsasya piṇḍe nyastaṃ ca sīvayet /
RRĀ, V.kh., 2, 10.1 kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām /
RRĀ, V.kh., 2, 32.2 dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam //
Rasendracūḍāmaṇi
RCūM, 9, 2.1 go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet /
RCūM, 10, 75.2 nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //
Rasendrasārasaṃgraha
RSS, 1, 105.2 go'jāvīnāṃ striyāḥ puṃsāṃ mūtravarga udāhṛtaḥ //
Rasārṇava
RArṇ, 4, 32.2 ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //
RArṇ, 7, 68.1 karañjairaṇḍatailena drāvayitvājadugdhake /
RArṇ, 8, 77.2 śilayā ca triguṇayā kvathitenājavāriṇā //
RArṇ, 15, 187.1 dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 13.1 sūkṣmājadugdheti ca saṃvadārhaṃ godugdhavīryāt tv adhikaṃ guṇe ca /
RājNigh, Kṣīrādivarga, 13.2 sukṣīṇadeheṣu ca pathyam uktaṃ sthūlājadugdhaṃ kila kiṃcidūnam //
RājNigh, Māṃsādivarga, 10.1 ajaśaśahariṇādayaḥ svayaṃ ye drutagamanā drutasaṃjñakāḥ smṛtāste /
Ānandakanda
ĀK, 1, 19, 18.1 gajavājīgomahiṣīkākājādyāśca garvitāḥ /
ĀK, 1, 19, 36.2 vanaṃ hṛṣṭājamahiṣakiṭicātakasaṅkulam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 63.1, 6.0 miśragocaratvāditi kadācidanūpasevanāt kadācid dhanvasevanāt kadācid ubhayasevanād ajāvyor aniścitayonitvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 57.1 takreṇa vājamūtreṇa mriyate svarṇamākṣikam /
Bhāvaprakāśa
BhPr, 7, 3, 110.2 takreṇa vājamūtreṇa mriyate svarṇamākṣikam //
BhPr, 7, 3, 113.2 māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 5.2 go'jāvinaranārīṇāṃ mūtraṃ śukraṃ ca śoṇitam /
MuA zu RHT, 3, 5.2, 11.0 punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam //
MuA zu RHT, 3, 16.2, 11.2 ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā /
MuA zu RHT, 6, 3.1, 9.0 sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ //
MuA zu RHT, 15, 3.2, 1.0 vidhyantaramāha ajetyādi //
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 1, 201.2 ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 103.2, 3.0 etad rītikiṭṭajanyaṃ dāruharidrākaṣāyājadugdhapākajanyaṃ tu rasāñjanam ityapi vadanti //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 10, 32.2, 5.3 ajāśvānāṃ malaṃ dagdhaṃ yāvat tat kṛṣṇatāṃ gatam //
Rasataraṅgiṇī
RTar, 2, 9.1 sairibhājāvikarabhagokharadvipavājinām /
RTar, 2, 10.2 go'jāvimahiṣīṇāṃ ca mūtraṃ strīṇāṃ hitaṃ matam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 130.1 tadyathā gorathakāny ajarathakāni mṛgarathakāni //
SDhPS, 3, 139.2 gorathakānyajarathakāni mṛgarathakāni //
SDhPS, 3, 195.1 tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā ajaratham ākāṅkṣamāṇā nirdhāvitāḥ //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
Sātvatatantra
SātT, 2, 8.2 tasmā adād varamajātmajaputrarūpam ānandabindupayasā ca cakāra tīrtham //
Uḍḍāmareśvaratantra
UḍḍT, 2, 34.3 ajakṣīreṇa śoṇitena pibet tu śatapuṣpikām //
UḍḍT, 9, 31.4 damana sarpalaṅga ebhalisim ajabandhaniśi nāgapāśam acalaḥ iti damanamantraṃ bandhanaṃ ca /