Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14576
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaṃ na iti nadīṃ tarati // (1.1) Par.?
ya ṛta iti rathāṅge 'vaśīrṇe / (2.1) Par.?
ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ / (2.2) Par.?
saṃdhātā sandhiṃ maghavā purūvasur niṣkartāvihrutaṃ punar iti // (2.3) Par.?
aparāhṇe 'dhivṛkṣasūrye gṛhān upayāyorjaṃ bibhratīti gṛhān pratidṛśya japati / (3.1) Par.?
ūrjaṃ bibhratī vasuvaniḥ sumedhā gṛhān āgāṃ modamānā suvarcāḥ / (3.2) Par.?
aghoreṇa cakṣuṣāhaṃ maitreṇa gṛhāṇāṃ paśyantī vaya uttirāmi / (3.3) Par.?
gṛhāṇām āyuḥ pra vayaṃ tirāma gṛhā asmākaṃ pratirantv āyuḥ / (3.4) Par.?
gṛhān ahaṃ sumanasaḥ prapadye vīraghnī vīrapatiḥ suśevā / (3.5) Par.?
irāṃ vahato ghṛtam ukṣamāṇāṃs teṣv ahaṃ sumanāḥ saṃviśāmi / (3.6) Par.?
yeṣāṃ madhye 'dhipravasann eti saumanasaṃ bahu / (3.7) Par.?
gṛhān upahvayāmahe te no jānantu jānataḥ / (3.8) Par.?
sūnṛtāvantaḥ svadhāvanta irāvanto ha sāmadāḥ / (3.9) Par.?
akṣudhyā atṛṣyā gṛhā māsmad bibhetana / (3.10) Par.?
upahūtā iha gāva upahūtā ajāvayaḥ / (3.11) Par.?
atho annasya kīlāla upahūto gṛheṣu me / (3.12) Par.?
upahūtā bhūridhanāḥ sakhāyaḥ sādhusaṃmadāḥ / (3.13) Par.?
ariṣṭāḥ sarvapuruṣā gṛhā naḥ santu sarvadeti // (3.14) Par.?
Duration=0.031800985336304 secs.