Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 64.2 anemi cakraṃ parivartate 'jaraṃ māyāśvinau samanakti carṣaṇī //
MBh, 1, 15, 3.2 śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam //
MBh, 1, 16, 36.23 ajarāmarāścārurūpāḥ pīnaśroṇipayodharāḥ /
MBh, 1, 29, 14.2 ajaraścāmaraśca syām amṛtena vināpyaham /
MBh, 1, 30, 15.8 ajaraścāmaraścaiva devānāṃ supriyo bhava /
MBh, 1, 57, 86.2 dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam /
MBh, 1, 84, 15.1 tato divyam ajaraṃ prāpya lokaṃ prajāpater lokapater durāpam /
MBh, 1, 122, 5.1 na sakhyam ajaraṃ loke jātu dṛśyeta karhicit /
MBh, 1, 122, 35.7 na sakhyam ajaraṃ loke vidyate jātu kasyacit /
MBh, 3, 32, 7.2 vedācchūdra ivāpeyāt sa lokād ajarāmarāt //
MBh, 3, 124, 10.3 yau cakratur māṃ maghavan vṛndārakam ivājaram //
MBh, 3, 165, 14.2 ajarāṃ jyām imāṃ cāpi gāṇḍīve samayojayat //
MBh, 5, 44, 5.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
MBh, 5, 45, 5.2 ketumantaṃ vahantyaśvāstaṃ divyam ajaraṃ divi /
MBh, 5, 45, 27.1 ātmaiva sthānaṃ mama janma cātmā vedaprokto 'ham ajarapratiṣṭhaḥ //
MBh, 5, 132, 6.2 kāle vyasanam ākāṅkṣannaivāyam ajarāmaraḥ //
MBh, 7, 164, 113.2 dṛḍhajyam ajaraṃ divyaṃ śarāṃścāśīviṣopamān //
MBh, 8, 22, 45.2 tasya divyaṃ dhanuḥ śreṣṭhaṃ gāṇḍīvam ajaraṃ yudhi //
MBh, 8, 24, 13.3 viśvakarmāṇam ajaraṃ daityadānavapūjitam //
MBh, 8, 24, 83.2 tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā //
MBh, 12, 109, 17.3 ācāryaśiṣṭā yā jātiḥ sā divyā sājarāmarā //
MBh, 12, 175, 11.2 anādinidhano devastathābhedyo 'jarāmaraḥ //
MBh, 12, 192, 123.2 aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate //
MBh, 12, 203, 36.1 ajaraḥ so 'maraścaiva vyaktāvyaktopadeśavān /
MBh, 12, 211, 24.2 ajaro 'yam amṛtyuś ca rājāsau manyate tathā //
MBh, 12, 224, 11.1 anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam /
MBh, 12, 232, 33.1 ajaṃ purāṇam ajaraṃ sanātanaṃ yad indriyair upalabhate naro 'calaḥ /
MBh, 12, 233, 13.1 yatra tad brahma paramam avyaktam ajaraṃ dhruvam /
MBh, 12, 237, 32.1 āvartamānam ajaraṃ vivartanaṃ ṣaṇnemikaṃ dvādaśāraṃ suparva /
MBh, 12, 245, 7.2 saptabhistvanvitaḥ sūkṣmaiścariṣṇur ajarāmaraḥ //
MBh, 12, 285, 38.2 prayānti sthānam ajaraṃ sarvakarmavivarjitāḥ //
MBh, 12, 289, 38.2 pāpaṃ hanteva mīnānāṃ padam āpnoti so 'jaram //
MBh, 12, 293, 21.2 adeham ajaraṃ divyam atīndriyam anīśvaram //
MBh, 12, 294, 11.2 tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ //
MBh, 12, 294, 25.2 evaṃ paśyaṃ prapaśyanti ātmānam ajaraṃ param //
MBh, 12, 296, 14.1 etat tat tattvam ityāhur nistattvam ajarāmaram /
MBh, 12, 296, 16.1 ṣaḍviṃśo 'ham iti prājño gṛhyamāṇo 'jarāmaraḥ /
MBh, 12, 296, 42.2 nāvabudhyati tattvena budhyamāno 'jarāmaraḥ //
MBh, 12, 304, 17.1 tasthuṣaṃ puruṣaṃ sattvam abhedyam ajarāmaram /
MBh, 12, 318, 7.1 sukhaduḥkhāni bhūtānām ajaro jarayann asau /
MBh, 12, 329, 3.6 etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāllalāmād vividhapravṛttiviśeṣāt /
MBh, 12, 329, 3.7 akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ //
MBh, 13, 14, 71.2 granthakṛl lokavikhyāto bhavitāsyajarāmaraḥ //
MBh, 13, 14, 98.2 ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim //
MBh, 13, 14, 191.1 ajaraścāmaraścaiva bhava duḥkhavivarjitaḥ /
MBh, 13, 18, 6.1 ajarāṇām aduḥkhānāṃ śatavarṣasahasriṇām /
MBh, 13, 18, 21.1 ajaraścāmaraścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 18, 31.2 ajaraścāmaraścaiva parāśara sutastava //
MBh, 13, 78, 21.2 pradāya marutāṃ lokān ajarān pratipadyate //
MBh, 13, 83, 57.2 prajagmuḥ śaraṇaṃ devaṃ brahmāṇam ajaraṃ prabhum //
MBh, 13, 108, 18.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
MBh, 13, 129, 30.2 aduḥkham asukhaṃ saumyam ajarāmaram avyayam //
MBh, 14, 9, 14.2 śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ /
MBh, 14, 38, 11.1 hitvā sarvāṇi pāpāni niḥśokā hyajarāmarāḥ /
MBh, 16, 8, 52.1 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat /