Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 21, 3.1 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja /
AVŚ, 1, 28, 1.1 upa prāgād devo agnī rakṣohāmīvacātanaḥ /
AVŚ, 1, 35, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajam hy etat /
AVŚ, 2, 4, 4.2 viṣkandhaṃ sarvā rakṣāṃsi vyāyāme sahāmahe //
AVŚ, 4, 10, 2.2 śaṅkhena hatvā rakṣāṃsy attriṇo vi ṣahāmahe //
AVŚ, 4, 17, 5.1 dauṣvapnyaṃ daurjīvityaṃ rakṣo abhvam arāyyaḥ /
AVŚ, 4, 19, 3.2 uta trātāsi pākasyātho hantāsi rakṣasaḥ //
AVŚ, 4, 23, 3.2 rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutaṃ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 25, 4.1 apeto vāyo savitā ca duṣkṛtam apa rakṣāṃsi śimidāṃ ca sedhatam /
AVŚ, 4, 37, 1.1 tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe /
AVŚ, 4, 37, 2.2 ajaśṛṅgy aja rakṣaḥ sarvān gandhena nāśaya //
AVŚ, 5, 29, 11.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 6, 32, 1.2 ārād rakṣāṃsi prati daha tvam agne na no gṛhāṇām upa tītapāsi //
AVŚ, 6, 34, 2.1 yo rakṣāṃsi nijūrvaty agnis tigmena śociṣā /
AVŚ, 6, 52, 1.1 ut sūryo diva eti puro rakṣāṃsi nijūrvan /
AVŚ, 6, 81, 1.1 yantāsi yachase hastāv apa rakṣāṃsi sedhasi /
AVŚ, 6, 111, 3.1 devainasād unmaditam unmattam rakṣasas pari /
AVŚ, 7, 23, 1.1 dauṣvapnyam daurjīvityaṃ rakṣo abhvam arāyyaḥ /
AVŚ, 7, 70, 2.1 yātudhānā nirṛtir ād u rakṣas te asya ghnantv anṛtena satyam /
AVŚ, 8, 2, 12.2 rakṣo yat sarvaṃ durbhūtaṃ tat tama ivāpa hanmasi //
AVŚ, 8, 2, 28.1 agneḥ śarīram asi pārayiṣṇu rakṣohāsi sapatnahā /
AVŚ, 8, 3, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitraṃ prathiṣṭham upa yāmi śarma /
AVŚ, 8, 3, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānaṃ mā tvā dabhan yātudhānā nṛcakṣaḥ //
AVŚ, 8, 3, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
AVŚ, 8, 3, 13.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
AVŚ, 8, 3, 18.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 8, 3, 24.2 prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣobhyo vinikṣe //
AVŚ, 8, 3, 26.1 agnī rakṣāṃsi sedhati śukraśocir amartyaḥ /
AVŚ, 8, 4, 1.1 indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ /
AVŚ, 8, 4, 4.2 ut takṣataṃ svaryaṃ parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ //
AVŚ, 8, 4, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
AVŚ, 8, 4, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
AVŚ, 8, 4, 23.1 mā no rakṣo abhi naḍ yātumāvad apocchantu mithunā ye kimīdinaḥ /
AVŚ, 8, 6, 13.2 strīṇāṃ śroṇipratodina indra rakṣāṃsi nāśaya //
AVŚ, 8, 7, 14.2 amīvāḥ sarvā rakṣāṃsy apa hantv adhi dūram asmat //
AVŚ, 9, 4, 17.1 śṛṅgābhyāṃ rakṣa ṛṣaty avartim hanti cakṣuṣā /
AVŚ, 9, 7, 17.0 rakṣāṃsi lohitam itarajanā ūbadhyam //
AVŚ, 10, 5, 49.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
AVŚ, 11, 1, 21.1 udehi vediṃ prajayā vardhayaināṃ nudasva rakṣaḥ prataraṃ dhehy enām /
AVŚ, 11, 1, 32.1 babhre rakṣaḥ samadam ā vapaibhyo 'brāhmaṇā yatame tvopasīdān /
AVŚ, 11, 6, 16.1 arāyān brūmo rakṣāṃsi sarpān puṇyajanān pitṝn /
AVŚ, 11, 9, 16.3 sarpā itarajanā rakṣāṃsi //
AVŚ, 11, 10, 1.2 sarpā itarajanā rakṣāṃsy amitrān anudhāvata //
AVŚ, 12, 1, 49.2 ulaṃ vṛkaṃ pṛthivi ducchunām ita ṛkṣīkāṃ rakṣo apabādhayāsmat //
AVŚ, 12, 1, 50.2 piśācānt sarvā rakṣāṃsi tān asmad bhūme yāvaya //
AVŚ, 12, 3, 14.1 ayaṃ grāvā pṛthubudhno vayodhāḥ pūtaḥ pavitrair apahantu rakṣaḥ /
AVŚ, 12, 3, 15.1 vanaspatiḥ saha devair na āgan rakṣaḥ piśācāṁ apabādhamānaḥ /
AVŚ, 12, 3, 43.1 agnī rakṣas tapatu yad videvaṃ kravyād piśāca iha mā prapāsta /
AVŚ, 13, 4, 25.0 sa eva mṛtyuḥ so 'mṛtaṃ so 'bhvaṃ sa rakṣaḥ //
AVŚ, 14, 1, 59.1 udyacchadhvam apa rakṣo hanāthemāṃ nārīṃ sukṛte dadhāta /
AVŚ, 14, 2, 24.1 āroha carmopasīdāgnim eṣa devo hanti rakṣāṃsi sarvā /
AVŚ, 14, 2, 41.2 yo brahmaṇe cikituṣe dadāti sa id rakṣāṃsi talpāni hanti //