Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 111.4 devair ajeyā nirjitā arjunena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 176.2 ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ //
MBh, 1, 26, 8.2 apradhṛṣyam ajeyaṃ ca devadānavarākṣasaiḥ //
MBh, 1, 114, 29.4 eṣa śakra ivājeyo yaśaste prathayiṣyati //
MBh, 1, 117, 23.5 ajeyo yudhi jetārīn devatādīn na saṃśayaḥ /
MBh, 1, 164, 5.2 tapasā nirjitau śaśvad ajeyāvamarair api /
MBh, 1, 193, 13.1 ajeyo hyarjunaḥ saṃkhye pṛṣṭhagope vṛkodare /
MBh, 1, 206, 34.10 dattvā varam ajeyatvaṃ jale sarvatra bhārata /
MBh, 1, 216, 25.5 ajitastvam ajeyaśca jetā tvam asi pāṇḍava /
MBh, 2, 16, 30.8 brahmaṇyatām ajeyatvaṃ yuddheṣu ca tathā ratim /
MBh, 2, 18, 14.2 nājeyo 'styanayor loke kṛṣṇayor iti me matiḥ //
MBh, 3, 13, 67.1 nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ /
MBh, 3, 13, 119.1 rāmakṛṣṇau vyapāśritya ajeyāḥ sma śucismite /
MBh, 3, 26, 10.1 sa cāpi śakrasya samaprabhāvo mahānubhāvaḥ samareṣvajeyaḥ /
MBh, 3, 37, 15.2 ajeyāś ceti me buddhir api devaiḥ savāsavaiḥ //
MBh, 3, 48, 39.1 etān sarvāṃllokavīrān ajeyān mahātmanaḥ sānubandhān sasainyān /
MBh, 3, 142, 5.2 ajeyam ugradhanvānaṃ tena tapye vṛkodara //
MBh, 3, 142, 12.2 ajeyam ugradhanvānaṃ taṃ na paśyāmi phalgunam //
MBh, 3, 142, 19.2 ajeyam ajitaṃ yuddhe taṃ na paśyāmi phalgunam //
MBh, 3, 221, 75.2 ajeyas tvaṃ raṇe 'rīṇām umāpatir iva prabhuḥ //
MBh, 4, 40, 7.2 ajeyaḥ śatrusainyānāṃ vairāṭe vyetu te bhayam //
MBh, 5, 47, 71.1 yaṃ sma yuddhe manyate 'nyair ajeyam ekalavyaṃ nāma niṣādarājam /
MBh, 5, 48, 19.2 ajeyau mānuṣe loke sendrair api surāsuraiḥ //
MBh, 5, 122, 49.1 ajeyo hyarjunaḥ kruddhaḥ sarvair api surāsuraiḥ /
MBh, 5, 122, 54.1 tam ajeyam anādhṛṣyaṃ vijetuṃ jiṣṇum acyutam /
MBh, 5, 123, 14.2 vāsudevārjunau yatra viddhyajeyaṃ balaṃ hi tat //
MBh, 5, 125, 9.2 ajeyā jayatāṃ śreṣṭha pārthāḥ pravrājitā vanam //
MBh, 5, 127, 36.2 āhatustāta tat satyam ajeyau kṛṣṇapāṇḍavau //
MBh, 5, 163, 21.2 kārttikeya ivājeyaḥ śarastambāt suto 'bhavat //
MBh, 5, 167, 8.1 ajeyau samare vṛddhau virāṭadrupadāvubhau /
MBh, 5, 187, 6.2 ajeyo yudhi bhīṣmo 'yam api devair udāradhīḥ //
MBh, 6, 19, 35.2 ajeyo mānuṣe loke pāṇḍavair abhirakṣitaḥ //
MBh, 6, 54, 40.2 ajeyāḥ pāṇḍavā yuddhe devair api savāsavaiḥ //
MBh, 6, 57, 13.1 dhanurvedavido mukhyā ajeyāḥ śatrubhir yudhi /
MBh, 6, 61, 45.1 asaṃkhyeyaguṇājeya jaya sarvaparāyaṇa /
MBh, 6, 62, 12.1 ajeyau samare yattau sahitāvamarair api /
MBh, 6, 78, 42.1 tam ajeyaṃ rākṣasendraṃ saṃkhye maghavatā api /
MBh, 6, 79, 40.2 ajeyaṃ samare rājan yamena varuṇena ca //
MBh, 6, 108, 23.1 ajeyaḥ samare caiva devair api savāsavaiḥ /
MBh, 6, 117, 26.2 ajeyāḥ puruṣair anyair iti tāṃś cotsahāmahe //
MBh, 7, 16, 4.2 mātiśaṅkīr vaco mahyam ajeyau kṛṣṇapāṇḍavau //
MBh, 7, 98, 19.2 ajeyāḥ pāṇḍavāḥ saṃkhye saumya saṃśāmya pāṇḍavaiḥ /
MBh, 7, 133, 33.3 daṃśitānām api raṇe ajeyau kṛṣṇapāṇḍavau //
MBh, 8, 26, 28.1 anivartino mahābhāgān ajeyān satyavikramān /
MBh, 8, 64, 11.1 ubhāv ajeyāv ahitāntakāv ubhau jighāṃsatus tau kṛtinau parasparam /
MBh, 9, 5, 13.2 jetāraṃ tarasārīṇām ajeyaṃ śatrubhir balāt //
MBh, 9, 15, 19.2 ajeyau vāsavenāpi samare vīrasaṃmatau //
MBh, 10, 12, 36.2 ajeyaḥ syām iti vibho satyam etad bravīmi te //
MBh, 12, 79, 24.2 samudīrṇānyajeyāni tejāṃsi ca balāni ca //
MBh, 12, 270, 26.2 ajeyaḥ sarvabhūtānām āsaṃ nityam apetabhīḥ //
MBh, 12, 274, 27.3 ajeyaścāpradhṛṣyaśca tejasā yaśasā śriyā //
MBh, 13, 18, 12.1 pāpaṃ na bhavitā te 'dya ajeyaśca bhaviṣyasi /
MBh, 14, 81, 4.2 ajeyaḥ puruṣair eṣa devair vāpi savāsavaiḥ //