Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9234
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ / (1.2) Par.?
paṭhasva putra bhadraṃ te prīyatāṃ te maheśvaraḥ // (1.3) Par.?
purā putra mayā merau tapyatā paramaṃ tapaḥ / (2.1) Par.?
putrahetor mahārāja stava eṣo 'nukīrtitaḥ // (2.2) Par.?
labdhavān asmi tān kāmān ahaṃ vai pāṇḍunandana / (3.1) Par.?
tathā tvam api śarvāddhi sarvān kāmān avāpsyasi // (3.2) Par.?
catuḥśīrṣastataḥ prāha śakrasya dayitaḥ sakhā / (4.1) Par.?
ālambāyana ityeva viśrutaḥ karuṇātmakaḥ // (4.2) Par.?
mayā gokarṇam āsādya tapastaptvā śataṃ samāḥ / (5.1) Par.?
ayonijānāṃ dāntānāṃ dharmajñānāṃ suvarcasām // (5.2) Par.?
ajarāṇām aduḥkhānāṃ śatavarṣasahasriṇām / (6.1) Par.?
labdhaṃ putraśataṃ śarvāt purā pāṇḍunṛpātmaja // (6.2) Par.?
vālmīkiścāpi bhagavān yudhiṣṭhiram abhāṣata / (7.1) Par.?
vivāde sāmni munibhir brahmaghno vai bhavān iti / (7.2) Par.?
uktaḥ kṣaṇena cāviṣṭastenādharmeṇa bhārata // (7.3) Par.?
so 'ham īśānam anagham astauṣaṃ śaraṇaṃ gataḥ / (8.1) Par.?
muktaścāsmyavaśaḥ pāpāt tato duḥkhavināśanaḥ / (8.2) Par.?
āha māṃ tripuraghno vai yaśaste 'gryaṃ bhaviṣyati // (8.3) Par.?
jāmadagnyaśca kaunteyam āha dharmabhṛtāṃ varaḥ / (9.1) Par.?
ṛṣimadhye sthitastāta tapann iva vibhāvasuḥ // (9.2) Par.?
pitṛvipravadhenāham ārto vai pāṇḍavāgraja / (10.1) Par.?
śucir bhūtvā mahādevaṃ gatavāñ śaraṇaṃ nṛpa // (10.2) Par.?
nāmabhiścāstuvaṃ devaṃ tatastuṣṭo 'bhavad bhavaḥ / (11.1) Par.?
paraśuṃ ca dadau devo divyānyastrāṇi caiva me // (11.2) Par.?
pāpaṃ na bhavitā te 'dya ajeyaśca bhaviṣyasi / (12.1) Par.?
na te prabhavitā mṛtyur yaśasvī ca bhaviṣyasi // (12.2) Par.?
āha māṃ bhagavān evaṃ śikhaṇḍī śivavigrahaḥ / (13.1) Par.?
yad avāptaṃ ca me sarvaṃ prasādāt tasya dhīmataḥ // (13.2) Par.?
asito devalaścaiva prāha pāṇḍusutaṃ nṛpam / (14.1) Par.?
śāpācchakrasya kaunteya cito dharmo 'naśanmama / (14.2) Par.?
tanme dharmaṃ yaśaścāgryam āyuścaivādadad bhavaḥ // (14.3) Par.?
ṛṣir gṛtsamado nāma śakrasya dayitaḥ sakhā / (15.1) Par.?
prāhājamīḍhaṃ bhagavān bṛhaspatisamadyutiḥ // (15.2) Par.?
vasiṣṭho nāma bhagavāṃścākṣuṣasya manoḥ sutaḥ / (16.1) Par.?
śatakrator acintyasya satre varṣasahasrike / (16.2) Par.?
vartamāne 'bravīd vākyaṃ sāmni hyuccārite mayā // (16.3) Par.?
rathantaraṃ dvijaśreṣṭha na samyag iti vartate / (17.1) Par.?
samīkṣasva punar buddhyā harṣaṃ tyaktvā dvijottama / (17.2) Par.?
ayajñavāhinaṃ pāpam akārṣīstvaṃ sudurmate // (17.3) Par.?
evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ / (18.1) Par.?
prajñayā rahito duḥkhī nityaṃ bhīto vanecaraḥ / (18.2) Par.?
daśa varṣasahasrāṇi daśāṣṭau ca śatāni ca // (18.3) Par.?
naṣṭapānīyayavase mṛgair anyaiśca varjite / (19.1) Par.?
ayajñīyadrume deśe rurusiṃhaniṣevite / (19.2) Par.?
bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvitaḥ // (19.3) Par.?
tasya vākyasya nidhane pārtha jāto hyahaṃ mṛgaḥ / (20.1) Par.?
tato māṃ śaraṇaṃ prāptaṃ prāha yogī maheśvaraḥ // (20.2) Par.?
ajaraścāmaraścaiva bhavitā duḥkhavarjitaḥ / (21.1) Par.?
sāmyaṃ samastu te saukhyaṃ yuvayor vardhatāṃ kratuḥ // (21.2) Par.?
anugrahān evam eṣa karoti bhagavān vibhuḥ / (22.1) Par.?
paraṃ dhātā vidhātā ca sukhaduḥkhe ca sarvadā // (22.2) Par.?
acintya eṣa bhagavān karmaṇā manasā girā / (23.1) Par.?
na me tāta yudhiśreṣṭha vidyayā paṇḍitaḥ samaḥ // (23.2) Par.?
jaigīṣavya uvāca / (24.1) Par.?
mamāṣṭaguṇam aiśvaryaṃ dattaṃ bhagavatā purā / (24.2) Par.?
yatnenālpena balinā vārāṇasyāṃ yudhiṣṭhira // (24.3) Par.?
gārgya uvāca / (25.1) Par.?
catuḥṣaṣṭyaṅgam adadāt kālajñānaṃ mamādbhutam / (25.2) Par.?
sarasvatyāstaṭe tuṣṭo manoyajñena pāṇḍava // (25.3) Par.?
tulyaṃ mama sahasraṃ tu sutānāṃ brahmavādinām / (26.1) Par.?
āyuścaiva saputrasya saṃvatsaraśatāyutam // (26.2) Par.?
parāśara uvāca / (27.1) Par.?
prasādyāhaṃ purā śarvaṃ manasācintayaṃ nṛpa / (27.2) Par.?
mahātapā mahātejā mahāyogī mahāyaśāḥ / (27.3) Par.?
vedavyāsaḥ śriyāvāso brahmaṇyaḥ karuṇātmakaḥ // (27.4) Par.?
api nāmepsitaḥ putro mama syād vai maheśvarāt / (28.1) Par.?
iti matvā hṛdi mataṃ prāha māṃ surasattamaḥ // (28.2) Par.?
mayi sambhavatastasya phalāt kṛṣṇo bhaviṣyati / (29.1) Par.?
sāvarṇasya manoḥ sarge saptarṣiśca bhaviṣyati // (29.2) Par.?
vedānāṃ ca sa vai vyastā kuruvaṃśakarastathā / (30.1) Par.?
itihāsasya kartā ca putraste jagato hitaḥ // (30.2) Par.?
bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ / (31.1) Par.?
ajaraścāmaraścaiva parāśara sutastava // (31.2) Par.?
evam uktvā sa bhagavāṃstatraivāntaradhīyata / (32.1) Par.?
yudhiṣṭhira mahāyogī vīryavān akṣayo 'vyayaḥ // (32.2) Par.?
māṇḍavya uvāca / (33.1) Par.?
acauraścauraśaṅkāyāṃ śūle bhinno hyahaṃ yadā / (33.2) Par.?
tatrasthena stuto devaḥ prāha māṃ vai maheśvaraḥ // (33.3) Par.?
mokṣaṃ prāpsyasi śūlācca jīviṣyasi samārbudam / (34.1) Par.?
rujā śūlakṛtā caiva na te vipra bhaviṣyati / (34.2) Par.?
ādhibhir vyādhibhiścaiva varjitastvaṃ bhaviṣyasi // (34.3) Par.?
pādāccaturthāt sambhūta ātmā yasmānmune tava / (35.1) Par.?
tvaṃ bhaviṣyasyanupamo janma vai saphalaṃ kuru // (35.2) Par.?
tīrthābhiṣekaṃ saphalaṃ tvam avighnena cāpsyasi / (36.1) Par.?
svargaṃ caivākṣayaṃ vipra vidadhāmi tavorjitam // (36.2) Par.?
evam uktvā tu bhagavān vareṇyo vṛṣavāhanaḥ / (37.1) Par.?
maheśvaro mahārāja kṛttivāsā mahādyutiḥ / (37.2) Par.?
sagaṇo daivataśreṣṭhastatraivāntaradhīyata // (37.3) Par.?
gālava uvāca / (38.1) Par.?
viśvāmitrābhyanujñāto hyahaṃ pitaram āgataḥ / (38.2) Par.?
abravīnmāṃ tato mātā duḥkhitā rudatī bhṛśam // (38.3) Par.?
kauśikenābhyanujñātaṃ putraṃ vedavibhūṣitam / (39.1) Par.?
na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha // (39.2) Par.?
śrutvā jananyā vacanaṃ nirāśo gurudarśane / (40.1) Par.?
niyatātmā mahādevam apaśyaṃ so 'bravīcca mām // (40.2) Par.?
pitā mātā ca te tvaṃ ca putra mṛtyuvivarjitāḥ / (41.1) Par.?
bhaviṣyatha viśa kṣipraṃ draṣṭāsi pitaraṃ kṣaye // (41.2) Par.?
anujñāto bhagavatā gṛhaṃ gatvā yudhiṣṭhira / (42.1) Par.?
apaśyaṃ pitaraṃ tāta iṣṭiṃ kṛtvā viniḥsṛtam // (42.2) Par.?
upaspṛśya gṛhītvedhmaṃ kuśāṃśca śaraṇād gurūn / (43.1) Par.?
tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇaḥ // (43.2) Par.?
praṇamantaṃ pariṣvajya mūrdhni cāghrāya pāṇḍava / (44.1) Par.?
diṣṭyā dṛṣṭo 'si me putra kṛtavidya ihāgataḥ // (44.2) Par.?
vaiśaṃpāyana uvāca / (45.1) Par.?
etānyatyadbhutānyeva karmāṇyatha mahātmanaḥ / (45.2) Par.?
proktāni munibhiḥ śrutvā vismayāmāsa pāṇḍavaḥ // (45.3) Par.?
tataḥ kṛṣṇo 'bravīd vākyaṃ punar matimatāṃ varaḥ / (46.1) Par.?
yudhiṣṭhiraṃ dharmanityaṃ puruhūtam iveśvaraḥ // (46.2) Par.?
ādityacandrāvanilānalau ca dyaur bhūmir āpo vasavo 'tha viśve / (47.1) Par.?
dhātāryamā śukrabṛhaspatī ca rudrāḥ sasādhyā varuṇo vittagopaḥ // (47.2) Par.?
brahmā śakro māruto brahma satyaṃ vedā yajñā dakṣiṇā vedavāhāḥ / (48.1) Par.?
somo yaṣṭā yacca havyaṃ haviśca rakṣā dīkṣā niyamā ye ca kecit // (48.2) Par.?
svāhā vaṣaḍ brāhmaṇāḥ saurabheyā dharmaṃ cakraṃ kālacakraṃ caraṃ ca / (49.1) Par.?
yaśo damo buddhimatī sthitiśca śubhāśubhaṃ munayaścaiva sapta // (49.2) Par.?
agryā buddhir manasā darśane ca sparśe siddhiḥ karmaṇāṃ yā ca siddhiḥ / (50.1) Par.?
gaṇā devānām ūṣmapāḥ somapāśca lekhāḥ suyāmāstuṣitā brahmakāyāḥ // (50.2) Par.?
ābhāsvarā gandhapā dṛṣṭipāśca vācā viruddhāśca manoviruddhāḥ / (51.1) Par.?
śuddhāśca nirvāṇaratāśca devāḥ sparśāśanā darśapā ājyapāśca // (51.2) Par.?
cintāgatā ye ca deveṣu mukhyā ye cāpyanye devatāścājamīḍha / (52.1) Par.?
suparṇagandharvapiśācadānavā yakṣāstathā pannagāścāraṇāśca // (52.2) Par.?
sūkṣmaṃ sthūlaṃ mṛdu yaccāpy asūkṣmaṃ sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca / (53.1) Par.?
sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca śarvājjātaṃ viddhi yat kīrtitaṃ me // (53.2) Par.?
tatsambhūtā bhūtakṛto vareṇyāḥ sarve devā bhuvanasyāsya gopāḥ / (54.1) Par.?
āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purātanīṃ tasya devasya sṛṣṭim // (54.2) Par.?
vicinvantaṃ manasā toṣṭuvīmi kiṃcit tattvaṃ prāṇahetor nato 'smi / (55.1) Par.?
dadātu devaḥ sa varān iheṣṭān abhiṣṭuto naḥ prabhur avyayaḥ sadā // (55.2) Par.?
imaṃ stavaṃ saṃniyamyendriyāṇi śucir bhūtvā yaḥ puruṣaḥ paṭheta / (56.1) Par.?
abhagnayogo niyato 'bdam ekaṃ sa prāpnuyād aśvamedhe phalaṃ yat // (56.2) Par.?
vedān kṛtsnān brāhmaṇaḥ prāpnuyācca jayed rājā pṛthivīṃ cāpi kṛtsnām / (57.1) Par.?
vaiśyo lābhaṃ prāpnuyānnaipuṇaṃ ca śūdro gatiṃ pretya tathā sukhaṃ ca // (57.2) Par.?
stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ / (58.1) Par.?
sarvadoṣāpahaṃ puṇyaṃ pavitraṃ ca yaśasvinam // (58.2) Par.?
yāvantyasya śarīreṣu romakūpāṇi bhārata / (59.1) Par.?
tāvad varṣasahasrāṇi svarge vasati mānavaḥ // (59.2) Par.?
Duration=0.8140709400177 secs.