Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Sarvāṅgasundarā
Spandakārikānirṇaya
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Mugdhāvabodhinī

Atharvaveda (Śaunaka)
AVŚ, 3, 11, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
Ṛgveda
ṚV, 5, 3, 11.2 stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan //
ṚV, 10, 161, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
Mahābhārata
MBh, 1, 1, 114.5 yadāśrauṣaṃ tān athājñātavāse tvapaśyamānān vividhair upāyaiḥ /
MBh, 1, 138, 14.10 ajñātavṛkṣanilayapretarākṣasasādhvasān /
MBh, 1, 212, 1.77 prāptam ajñātapūjābhir uttamābhir apūjayat /
MBh, 3, 36, 23.1 ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca /
MBh, 3, 36, 27.2 ajñātacaryāṃ paśyāmi meror iva nigūhanam //
MBh, 3, 64, 19.2 ajñātavāsam avasad rājñas tasya niveśane //
MBh, 3, 76, 11.2 ajñātavāsaṃ vasato madgṛhe niṣadhādhipa //
MBh, 3, 173, 8.2 taṃ vañcayitvādhamabuddhiśīlam ajñātavāsaṃ sukham āpnuyāmaḥ //
MBh, 3, 180, 38.2 ajñātacaryāṃ vidhivat samāpya bhavadgatāḥ keśava pāṇḍaveyāḥ //
MBh, 3, 299, 1.3 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 3, 299, 4.2 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 4, 1, 2.3 ajñātavāsam uṣitā duryodhanabhayārditāḥ /
MBh, 4, 1, 2.8 ajñātavāsam avasan kathaṃ ca paricārakāḥ /
MBh, 4, 1, 2.10 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 4, 1, 2.19 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 4, 1, 3.3 ajñātavāsam uṣitāstacchṛṇuṣva narādhipa /
MBh, 4, 1, 6.4 ajñātacaryāṃ vatsyāma channā varṣaṃ trayodaśam /
MBh, 4, 11, 13.2 ajñātacaryāṃ vyacaran samāhitāḥ samudranemīpatayo 'tiduḥkhitāḥ //
MBh, 4, 25, 3.2 teṣām ajñātacaryāyām asmin varṣe trayodaśe //
MBh, 4, 42, 4.2 ajñātavāsaṃ bībhatsur athāsmābhiḥ samāgataḥ //
MBh, 4, 66, 10.2 ajñātavāsam uṣitā garbhavāsa iva prajāḥ //
MBh, 5, 8, 21.1 ajñātavāsaṃ ghoraṃ ca vasatā duṣkaraṃ kṛtam /
MBh, 5, 18, 10.2 ajñātavāsaśca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā //
MBh, 5, 42, 23.1 nityam ajñātacaryā me iti manyeta brāhmaṇaḥ /
MBh, 5, 47, 86.1 avāpya kṛcchraṃ vihitaṃ hyaraṇye dīrghaṃ kālaṃ caikam ajñātacaryām /
MBh, 5, 88, 57.3 ajñātacaryā bālānām avarodhaśca keśava //
MBh, 5, 106, 1.2 anuśiṣṭo 'smi devena gālavājñātayoninā /
MBh, 6, 111, 9.1 yeṣām ajñātakalpāni nāmagotrāṇi pārthiva /
MBh, 8, 34, 19.1 ajñātavāsaṃ vasatā virāṭanagare tadā /
MBh, 9, 55, 21.2 varṣam ajñātavāsasya vanavāsasya cānagha //
MBh, 9, 62, 41.1 ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ /
MBh, 12, 16, 19.3 punar ajñātacaryāyāṃ kīcakena padā vadham //
MBh, 12, 269, 13.2 ajñātacaryāṃ gatvānyāṃ tato 'nyatraiva saṃviśet //
MBh, 12, 269, 18.2 ajñātalipsāṃ lipseta na cainaṃ harṣa āviśet //
MBh, 13, 36, 2.1 śakro hyajñātarūpeṇa jaṭī bhūtvā rajo'ruṇaḥ /
MBh, 13, 121, 3.1 kṛṣṇadvaipāyano rājann ajñātacaritaṃ caran /
MBh, 14, 12, 10.1 punar ajñātacaryāyāṃ kīcakena padā vadhaḥ /
MBh, 14, 46, 49.2 gūḍhadharmāśrito vidvān ajñātacaritaṃ caret //
MBh, 15, 17, 19.2 ajñātavāsagamanaṃ draupadīśokavardhanam /
Manusmṛti
ManuS, 5, 21.2 ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ //
Rāmāyaṇa
Rām, Yu, 11, 50.1 ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 76.1 ajñātaśāstrasadbhāvāñchāstramātraparāyaṇān /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 277.1 ajñātavāhyasaṃkhyābhir bahavaḥ śilpino nṛpaiḥ /
BKŚS, 11, 66.1 ajñātapramadāsaṅgam ākulībhūtamānasam /
BKŚS, 26, 40.1 yuṣmākaṃ punar ajñātaśīlacāritrajanmanām /
BKŚS, 28, 68.1 tau tvadbhartur avittasya pānthasyājñātajanmanaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 73.2 ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva //
Kātyāyanasmṛti
KātySmṛ, 1, 157.1 digantaraprapanne vā ajñātārthe ca vastuni /
Kūrmapurāṇa
KūPur, 2, 33, 43.2 ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ //
Matsyapurāṇa
MPur, 11, 47.1 ajñātasamayo rājā ilaḥ śaravaṇe purā /
MPur, 119, 36.1 ajñātavastucaritaṃ pratiṣṭhitam athātriṇā /
Nāradasmṛti
NāSmṛ, 2, 12, 96.1 ajñātadoṣeṇoḍhā yā nirgatā nānyam āśritā /
NāSmṛ, 2, 13, 17.1 ajñātapitṛko yaś ca kānīno 'nūḍhamātṛkaḥ /
Tantrākhyāyikā
TAkhy, 1, 261.1 taṃ cājñātapūrvarūpaṃ hāsyajananaṃ dṛṣṭvā siṃhaḥ pṛṣṭavān //
Viṣṇupurāṇa
ViPur, 3, 11, 61.1 ajñātakulanāmānamanyataḥ samupāgatam /
ViPur, 5, 30, 14.1 māyā taveyamajñātaparamārthātimohinī /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 2, 20.1, 7.1 sadājñātaviṣayatvaṃ tu puruṣasyāpariṇāmitvaṃ paridīpayati //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 4, 17.1, 1.2 vastuno jñātājñātasvarūpatvāt pariṇāmi cittam //
YSBhā zu YS, 4, 18.1, 1.2 sadājñātatvaṃ tu manasas tatprabhoḥ puruṣasyāpariṇāmitvam anumāpayati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 5.1 tatra heturuktaḥ saṅgrahe ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
Bhāgavatapurāṇa
BhāgPur, 4, 12, 51.1 jñānamajñātatattvāya yo dadyātsatpathe 'mṛtam /
Bhāratamañjarī
BhāMañj, 1, 487.1 ajñātavṛttastaṃ mohātpāpaśūle nyaveśayat /
BhāMañj, 5, 291.1 ajñātasamayottīrṇā manye śatruparābhavam /
BhāMañj, 5, 472.1 ajñātaparamārthānāṃ vyavahāraparāṅmukham /
BhāMañj, 7, 528.2 krodhādajñātavṛttena tasminsātyakinā hate //
BhāMañj, 13, 1601.2 ajñātanāmadheyānāṃ neha matsaṃnidhau gatiḥ //
Hitopadeśa
Hitop, 1, 56.19 ajñātakulaśīlasya vāso deyo na kasyacit /
Hitop, 1, 70.6 ato 'haṃ bravīmyajñātakulaśīlasya ityādi /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Kathāsaritsāgara
KSS, 1, 4, 89.1 tato 'haṃ gṛham āgaccham ajñātādhvapariśramaḥ /
Narmamālā
KṣNarm, 3, 72.2 ajñātatṛṇakāṣṭhādivikrayī dravyanāmabhiḥ //
Rasahṛdayatantra
RHT, 19, 25.2 ajñātadravyaguṇaistairupadiṣṭo jarāmṛtyuḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 6.0 doṣādīn doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya ākalayya prāk pūrvameva ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet //
SarvSund zu AHS, Sū., 16, 18.2, 12.1 saṅgrahe'pyuktam ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
Ānandakanda
ĀK, 1, 17, 32.2 ajñātavele rātrau cetpibettoyaṃ punaḥ prage //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //