Occurrences

Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 22.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.8 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
Mānavagṛhyasūtra
MānGS, 2, 11, 19.5 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā /
Pāraskaragṛhyasūtra
PārGS, 3, 4, 7.6 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
Taittirīyasaṃhitā
TS, 2, 1, 11, 3.5 kutrā cid yasya samṛtau raṇvā naro nṛṣadane /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.12 tvam agne suhavo raṇvasaṃdṛg iti pañcāgniṃ vo devam iti daśānāṃ tṛtīyacaturthe uddhared iti traiṣṭubham /
Ṛgveda
ṚV, 1, 65, 5.1 puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu //
ṚV, 1, 66, 3.1 dādhāra kṣemam oko na raṇvo yavo na pakvo jetā janānām //
ṚV, 1, 69, 4.1 jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe //
ṚV, 1, 69, 5.1 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt //
ṚV, 1, 128, 8.3 devāso raṇvam avase vasūyavo gīrbhī raṇvaṃ vasūyavaḥ //
ṚV, 1, 128, 8.3 devāso raṇvam avase vasūyavo gīrbhī raṇvaṃ vasūyavaḥ //
ṚV, 1, 129, 7.1 vanema taddhotrayā citantyā vanema rayiṃ rayivaḥ suvīryaṃ raṇvaṃ santaṃ suvīryam /
ṚV, 1, 144, 7.2 yo viśvataḥ pratyaṅṅ asi darśato raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayaḥ //
ṚV, 2, 4, 4.1 asya raṇvā svasyeva puṣṭiḥ saṃdṛṣṭir asya hiyānasya dakṣoḥ /
ṚV, 2, 4, 6.2 kṛṣṇādhvā tapū raṇvaś ciketa dyaur iva smayamāno nabhobhiḥ //
ṚV, 2, 24, 11.1 yo 'vare vṛjane viśvathā vibhur mahāṁ u raṇvaḥ śavasā vavakṣitha /
ṚV, 3, 26, 1.2 sudānuṃ devaṃ rathiraṃ vasūyavo gīrbhī raṇvaṃ kuśikāso havāmahe //
ṚV, 3, 61, 5.2 ūrdhvam madhudhā divi pājo aśret pra rocanā ruruce raṇvasaṃdṛk //
ṚV, 4, 1, 8.2 rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṃsat //
ṚV, 4, 7, 5.2 raṇvam pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhiḥ //
ṚV, 4, 16, 15.2 śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ //
ṚV, 4, 37, 1.2 yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām //
ṚV, 5, 7, 2.1 kutrā cid yasya samṛtau raṇvā naro nṛṣadane /
ṚV, 6, 2, 7.2 raṇvaḥ purīva jūryaḥ sūnur na trayayāyyaḥ //
ṚV, 6, 3, 3.2 heṣasvataḥ śurudho nāyam aktoḥ kutrā cid raṇvo vasatir vanejāḥ //
ṚV, 6, 16, 37.1 upa tvā raṇvasaṃdṛśam prayasvantaḥ sahaskṛta /
ṚV, 6, 29, 1.2 maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam //
ṚV, 7, 1, 21.1 tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi /
ṚV, 7, 54, 3.1 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
ṚV, 7, 59, 7.2 viśvaṃ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ //
ṚV, 10, 11, 5.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
ṚV, 10, 33, 6.2 kṣetraṃ na raṇvam ūcuṣe //
ṚV, 10, 64, 10.2 ṛbhukṣā vājo rathaspatir bhago raṇvaḥ śaṃsaḥ śaśamānasya pātu naḥ //
ṚV, 10, 64, 11.1 raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ /
ṚV, 10, 115, 4.2 ā raṇvāso yuyudhayo na satvanaṃ tritaṃ naśanta pra śiṣanta iṣṭaye //